Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 274

Book 12. Chapter 274

The Mahabharata In Sanskrit


Book 12

Chapter 274

1

[य]

पितामह महाप्राज्ञ सर्वशास्त्रविशारद

अस्ति वृत्रवधाद एव विवक्षा मम जायते

2

जवरेण मॊहितॊ वृत्रः कथितस ते जनाधिप

निहतॊ वासवेनेह वज्रेणेति ममानघ

3

कथम एष महाप्राज्ञ जवरः परादुरभूत कुतः

जवरॊत्पत्तिं निपुनतः शरॊतुम इच्छाम्य अहं परभॊ

4

[भी]

शृणु राजञ जवरस्येह संभवं लॊकविश्रुतम

विस्तरं चास्य वक्ष्यामि यादृशं चैव भारत

5

पुरा मेरॊर महाराज शृङ्गं तरैलॊक्यविश्रुतम

जयॊतिष्कं नाम सावित्रं सर्वरत्नविभूसितम

अप्रमेयम अनाधृष्यं सर्वलॊकेषु भारत

6

तत्र देवॊ गिरितते हेमधातुविभूसिते

पर्यङ्क इव विभ्राजन्न उपविष्टॊ बभूव ह

7

शैलराजसुता चास्य नित्यं पार्श्वे सथिता बभौ

तथा देवा महात्मानॊ वसवश च महौजसः

8

तथैव च महात्मानाव अश्विनौ भिषजां वरौ

तथा वैश्वरणॊ राजा गुह्यकैर अभिसंवृतः

9

यक्षाणाम अधिपः शरीमान कैलासनिलयः परभुः

अङ्गिरः परमुखाश चैव तथा देवर्षयॊ ऽपरे

10

विश्वावसुश च गन्धर्वस तथा नारद पर्वतौ

अप्सरॊगणसंघाश च समाजग्मुर अनेकशः

11

ववौ शिवः सुखॊ वायुर नाना गन्धवहः शुचिः

सर्वर्तुकुसुमॊपेताः पुष्पवन्तॊ महाद्रुमाः

12

तथा विद्याधराश चैव सिद्धाश चैव तपॊधनाः

महादेवं पशुपतिं पर्युपासन्त भारत

13

भूतानि च महाराज नानारूपधराण्य अथ

राक्षसाश च महारौद्राः पिशाचाश च महाबलाः

14

बहुरूपधरा हृष्टा नाना परहरनॊद्यताः

देवस्यानुचरास तत्र तस्थिरे चानलॊपमाः

15

नन्दी च भगवांस तत्र देवस्यानुमते सथितः

परगृह्य जवलितं शूलं दीप्यमानं सवतेजसा

16

गङ्गा च सरितां शरेष्ठा सर्वतीर्थजलॊद्भवा

पर्युपासत तं देवं रूपिणी कुरुनन्दन

17

एवं स भगवांस तत्र पूज्यमानः सुरर्षिभिः

देवैश च सुमहाभागैर महादेवॊ वयतिष्ठत

18

कस्य चित तव अथ कालस्य दक्षॊ नाम परजापतिः

पूर्वॊक्तेन विधानेन यक्ष्यमाणॊ ऽनवपद्यत

19

ततस तस्य मखं देवाः सर्वे शक्रपुरॊगमाः

गमनाय समागम्य बुद्धिम आपेदिरे तदा

20

ते विमानैर महात्मानॊ जवलितैर जवलनप्रभाः

देवस्यानुमते ऽगच्छन गङ्गा दवारम इति शरुतिः

21

परस्थिता देवता दृष्ट्वा शैलराजसुता तदा

उवाच वचनं साध्वी देवं पशुपतिं पतिम

22

भगवन कव नु यान्त्य एते देवाः शक्रपुरॊगमाः

बरूहि तत्त्वेन तत्त्वज्ञ संशयॊ मे महान अयम

23

[महेष्वर]

दक्षॊ नाम महाभागे परजानां पतिर उत्तमः

हयमेधेन यजते तत्र यान्ति दिवौकसः

24

[उमा]

यज्ञम एतं महाभाग किमर्थं नाभिगच्छसि

केन व परतिषेधेन गमनं ते न विद्यते

25

[महेष्वर]

सुरैर एव महाभागे सर्वम एतद अनुष्ठितम

यज्ञेषु सर्वेषु मम न भाग उपकल्पितः

26

पूर्वॊपायॊपपन्नेन मार्गेण वरवर्णिनि

न मे सुराः परयच्छन्ति भागं यज्ञस्य धर्मतः

27

[उमा]

भगवन सर्वभूतेषु परभवाभ्यधिकॊ गुणैः

अजेयश चाप्रधृष्यश च तेजसा यशसा शरिया

28

अनेन ते महाभाग परतिषेधेन भागतः

अतीव दुःखम उत्पन्नं वेपथुश च ममानघ

29

[भी]

एवम उक्त्वा तु सा देवी देवं पशुपतिं पतिम

तूस्नीं भूताभवद राजन दह्यमानेन चेतसा

30

अथ देव्या मतं जञात्वा हृद्गतं यच चिकीर्षितम

स समाज्ञापयाम आस तिष्ठ तवम इति नन्दिनम

31

ततॊ यॊगबलं कृत्वा सर्वयॊगेश्वरेश्वरः

तं यज्ञं सुमहातेजा भीमैर अनुचरैस तदा

सहसा घातयाम आस देवदेवः पिनाक धृक

32

के चिन नादान अमुञ्चन्त के चिद धासांश च चक्रिरे

रुधिरेणापरे राजंस तत्राग्निं समवाकिरन

33

के चिद यूपान समुत्पात्य बभ्रमुर विकृताननाः

आस्यैर अन्ये चाग्रसन्त तथैव परिचारकान

34

ततः स यज्ञॊ नृपते वध्यमानः समन्ततः

आस्थाय मृगरूपं वै खम एवाभ्यपतत तदा

35

तं तु यज्ञं तथारूपं गच्छन्तम उपलभ्य सः

धनुर आदाय बानं च तदान्वसरत परभुः

36

ततस तस्य सुरेशस्य करॊधाद अमिततेजसः

ललाताल परसृतॊ घॊरः सवेदबिन्दुर बभूव ह

37

तस्मिन पतितमात्रे तु सवेदबिन्दौ तथा भुवि

परादुर्बभूव सुमहान अग्निः कालानलॊपमः

38

तत्र चाजायत तदा पुरुषः पुरुषर्षभ

हरस्वॊ ऽतिमात्ररक्ताक्षॊ हरि शमश्रुर विभीसनः

39

ऊर्ध्वकेशॊ ऽतिलॊमाङ्गः शयेनॊलूकस तथैव च

करालः कृष्ण वर्णश च रक्तवासास तथैव च

40

तं यज्ञं स महासत्त्वॊ ऽदहत कक्षम इवानलः

देवाश चाप्य अद्रवन सर्वे ततॊ भीता दिशॊ दश

41

तेन तस्मिन विचरता पुरुषेण विशां पते

पृथिवी वयचलद राजन्न अतीव भरतर्षभ

42

हाहाभूते परवृत्ते तु नादे लॊकभयंकरे

पितामहॊ महादेवं दर्शयन परत्यभासत

43

भवतॊ ऽपि सुराः सर्वे भागं दास्यन्ति वै परभॊ

करियतां परतिसंहारः सर्वदेवेश्वर तवया

44

इमा हि देवताः सर्वा ऋषयश च परंतप

तव करॊधान महादेव न शान्तिम उपलेभिरे

45

यश चैष पुरुषॊ जातः सवेदात ते विबुधॊत्तम

जवरॊ नामैष धर्मज्ञ लॊकेषु परचरिष्यति

46

एकीभूतस्य न हय अस्य धारणे तेजसः परभॊ

समर्था सकला पृथ्वी बहुधा सृज्यताम अयम

47

इत्य उक्तॊ बरह्मणा देवॊ भागे चापि परकल्पिते

भगवन्तं तथेत्य आह बरह्माणम अमितौजसम

48

परां च परीतिम अगमद उत्स्मयंश च पिनाक धृक

अवाप च तदा भागं यथॊक्तं बरह्मणा भवः

49

जवरं च सर्वधर्मज्ञॊ बहुधा वयसृजत तदा

शान्त्य अर्थं सर्वभूतानां शृणु तच चापि पुत्रक

50

शीर्षाभितापॊ नागानां पर्वतानां शिला जतुः

अपां तु नीलिकां विद्यान निर्मॊकं भुजगेषु च

51

खॊरकः सौरभेयाणाम ऊसरं पृथिवीतले

पशूनाम अपि धर्मज्ञ दृष्टिप्रत्यवरॊधनम

52

रन्ध्रागतम अथाश्वानां शिखॊद्भेदश च बर्हिणम

नेत्ररॊगः कॊकिलानां जवरः परॊक्तॊ महात्मना

53

अब्जानां पित्त भेदश च सर्वेषाम इति नः शरुतम

शुकानाम अपि सर्वेषां हिक्किका परॊच्यते जवरः

54

शार्दूलेष्व अथ धर्मज्ञ शरमॊ जवर इहॊच्यते

मानुषेषु तु धर्मज्ञ जवरॊ नामैष विश्रुतः

मरणे जन्मनि तथा मध्ये चाविशते नरम

55

एतन माहेश्वरं तेजॊ जवरॊ नाम सुदारुणः

नमस्यश चैव मान्यश च सर्वप्रानिभिर ईश्वरः

56

अनेन हि समाविष्टॊ वृत्रॊ धर्मभृतां वरः

वयजृम्भत ततः शक्रस तस्मै वज्रम अवासृजत

57

परविश्य वज्रॊ वृत्रं तु दारयाम आस भारत

दारितश च सवज्रेण महायॊगी महासुरः

जगाम परमस्थानं विष्णॊर अमिततेजसः

58

विष्णुभक्त्या हि तेनेदं जगद वयाप्तम अभूत पुरा

तस्माच च निहतॊ युद्धे विष्णॊ सथानम अवाप्तवान

59

इत्य एष वृत्रम आश्रित्य जवरस्य महतॊ मया

विस्तरः कथितः पुत्र किम अन्यत परब्रवीमि ते

60

इमां जवरॊत्पत्तिम अदीनमानसः; पथेत सदा यः सुसमाहितॊ नरः

विमुक्तरॊगः स सुखी मुदा युतॊ; लभेत कामान स यथा मनीसितान

1

[y]

pitāmaha mahāprājña sarvaśāstraviśārada

asti vṛtravadhād eva vivakṣā mama jāyate

2

jvareṇa mohito vṛtraḥ kathitas te janādhipa

nihato vāsaveneha vajreṇeti mamānagha

3

katham eṣa mahāprājña jvaraḥ prādurabhūt kutaḥ

jvarotpattiṃ nipunataḥ śrotum icchāmy ahaṃ prabho

4

[bhī]

śṛ
u rājañ jvarasyeha saṃbhavaṃ lokaviśrutam

vistaraṃ cāsya vakṣyāmi yādṛśaṃ caiva bhārata

5

purā meror mahārāja śṛṅgaṃ trailokyaviśrutam

jyotiṣkaṃ nāma sāvitraṃ sarvaratnavibhūsitam

aprameyam anādhṛṣyaṃ sarvalokeṣu bhārata

6

tatra devo giritate hemadhātuvibhūsite

paryaṅka iva vibhrājann upaviṣṭo babhūva ha

7

ailarājasutā cāsya nityaṃ pārśve sthitā babhau

tathā devā mahātmāno vasavaś ca mahaujasa

8

tathaiva ca mahātmānāv aśvinau bhiṣajāṃ varau

tathā vaiśvaraṇo rājā guhyakair abhisaṃvṛta

9

yakṣāṇām adhipaḥ śrīmān kailāsanilayaḥ prabhuḥ

aṅgiraḥ pramukhāś caiva tathā devarṣayo 'pare

10

viśvāvasuś ca gandharvas tathā nārada parvatau

apsarogaṇasaṃghāś ca samājagmur anekaśa

11

vavau śivaḥ sukho vāyur nānā gandhavahaḥ śuciḥ

sarvartukusumopetāḥ puṣpavanto mahādrumāḥ

12

tathā vidyādharāś caiva siddhāś caiva tapodhanāḥ

mahādevaṃ paśupatiṃ paryupāsanta bhārata

13

bhūtāni ca mahārāja nānārūpadharāṇy atha

rākṣasāś ca mahāraudrāḥ piśācāś ca mahābalāḥ

14

bahurūpadharā hṛṣṭā nānā praharanodyatāḥ

devasyānucarās tatra tasthire cānalopamāḥ

15

nandī ca bhagavāṃs tatra devasyānumate sthitaḥ

pragṛhya jvalitaṃ śūlaṃ dīpyamānaṃ svatejasā

16

gaṅgā ca saritāṃ śreṣṭhā sarvatīrthajalodbhavā

paryupāsata taṃ devaṃ rūpiṇī kurunandana

17

evaṃ sa bhagavāṃs tatra pūjyamānaḥ surarṣibhiḥ

devaiś ca sumahābhāgair mahādevo vyatiṣṭhata

18

kasya cit tv atha kālasya dakṣo nāma prajāpatiḥ

pūrvoktena vidhānena yakṣyamāṇo 'nvapadyata

19

tatas tasya makhaṃ devāḥ sarve śakrapurogamāḥ

gamanāya samāgamya buddhim āpedire tadā

20

te vimānair mahātmāno jvalitair jvalanaprabhāḥ

devasyānumate 'gacchan gaṅgā dvāram iti śruti

21

prasthitā devatā dṛṣṭvā śailarājasutā tadā

uvāca vacanaṃ sādhvī devaṃ paśupatiṃ patim

22

bhagavan kva nu yānty ete devāḥ śakrapurogamāḥ

brūhi tattvena tattvajña saṃśayo me mahān ayam

23

[maheṣvara]

dakṣo nāma mahābhāge prajānāṃ patir uttamaḥ

hayamedhena yajate tatra yānti divaukasa

24

[umā]

yajñam etaṃ mahābhāga kimarthaṃ nābhigacchasi

kena va pratiṣedhena gamanaṃ te na vidyate

25

[maheṣvara]

surair eva mahābhāge sarvam etad anuṣṭhitam

yajñeṣu sarveṣu mama na bhāga upakalpita

26

pūrvopāyopapannena mārgeṇa varavarṇini

na me surāḥ prayacchanti bhāgaṃ yajñasya dharmata

27

[umā]

bhagavan sarvabhūteṣu prabhavābhyadhiko guṇaiḥ

ajeyaś cāpradhṛṣyaś ca tejasā yaśasā śriyā

28

anena te mahābhāga pratiṣedhena bhāgataḥ

atīva duḥkham utpannaṃ vepathuś ca mamānagha

29

[bhī]

evam uktvā tu sā devī devaṃ paśupatiṃ patim

tūsnīṃ bhūtābhavad rājan dahyamānena cetasā

30

atha devyā mataṃ jñātvā hṛdgataṃ yac cikīrṣitam

sa samājñāpayām āsa tiṣṭha tvam iti nandinam

31

tato yogabalaṃ kṛtvā sarvayogeśvareśvaraḥ

taṃ yajñaṃ sumahātejā bhīmair anucarais tadā

sahasā ghātayām āsa devadevaḥ pināka dhṛk

32

ke cin nādān amuñcanta ke cid dhāsāṃś ca cakrire

rudhireṇāpare rājaṃs tatrāgniṃ samavākiran

33

ke cid yūpān samutpātya babhramur vikṛtānanāḥ

syair anye cāgrasanta tathaiva paricārakān

34

tataḥ sa yajño nṛpate vadhyamānaḥ samantataḥ

āsthāya mṛgarūpaṃ vai kham evābhyapatat tadā

35

taṃ tu yajñaṃ tathārūpaṃ gacchantam upalabhya saḥ

dhanur ādāya bānaṃ ca tadānvasarata prabhu

36

tatas tasya sureśasya krodhād amitatejasaḥ

lalātāl prasṛto ghoraḥ svedabindur babhūva ha

37

tasmin patitamātre tu svedabindau tathā bhuvi

prādurbabhūva sumahān agniḥ kālānalopama

38

tatra cājāyata tadā puruṣaḥ puruṣarṣabha

hrasvo 'timātraraktākṣo hari śmaśrur vibhīsana

39

rdhvakeśo 'tilomāṅgaḥ śyenolūkas tathaiva ca

karālaḥ kṛṣṇa varṇaś ca raktavāsās tathaiva ca

40

taṃ yajñaṃ sa mahāsattvo 'dahat kakṣam ivānalaḥ

devāś cāpy adravan sarve tato bhītā diśo daśa

41

tena tasmin vicaratā puruṣeṇa viśāṃ pate

pṛthivī vyacalad rājann atīva bharatarṣabha

42

hāhābhūte pravṛtte tu nāde lokabhayaṃkare

pitāmaho mahādevaṃ darśayan pratyabhāsata

43

bhavato 'pi surāḥ sarve bhāgaṃ dāsyanti vai prabho

kriyatāṃ pratisaṃhāraḥ sarvadeveśvara tvayā

44

imā hi devatāḥ sarvā ṛṣayaś ca paraṃtapa

tava krodhān mahādeva na śāntim upalebhire

45

yaś caiṣa puruṣo jātaḥ svedāt te vibudhottama

jvaro nāmaiṣa dharmajña lokeṣu pracariṣyati

46

ekībhūtasya na hy asya dhāraṇe tejasaḥ prabho

samarthā sakalā pṛthvī bahudhā sṛjyatām ayam

47

ity ukto brahmaṇā devo bhāge cāpi prakalpite

bhagavantaṃ tathety āha brahmāṇam amitaujasam

48

parāṃ ca prītim agamad utsmayaṃś ca pināka dhṛk

avāpa ca tadā bhāgaṃ yathoktaṃ brahmaṇā bhava

49

jvaraṃ ca sarvadharmajño bahudhā vyasṛjat tadā

ś
nty arthaṃ sarvabhūtānāṃ śṛu tac cāpi putraka

50

ś
rṣābhitāpo nāgānāṃ parvatānāṃ śilā jatuḥ

apāṃ tu nīlikāṃ vidyān nirmokaṃ bhujageṣu ca

51

khorakaḥ saurabheyāṇām ūsaraṃ pṛthivītale

paśūnām api dharmajña dṛṣṭipratyavarodhanam

52

randhrāgatam athāśvānāṃ śikhodbhedaś ca barhiṇam

netrarogaḥ kokilānāṃ jvaraḥ prokto mahātmanā

53

abjānāṃ pitta bhedaś ca sarveṣām iti naḥ śrutam

śukānām api sarveṣāṃ hikkikā procyate jvara

54

ś
rdūleṣv atha dharmajña śramo jvara ihocyate

mānuṣeṣu tu dharmajña jvaro nāmaiṣa viśrutaḥ

maraṇe janmani tathā madhye cāviśate naram

55

etan māheśvaraṃ tejo jvaro nāma sudāruṇaḥ

namasyaś caiva mānyaś ca sarvaprānibhir īśvara

56

anena hi samāviṣṭo vṛtro dharmabhṛtāṃ varaḥ

vyajṛmbhata tataḥ śakras tasmai vajram avāsṛjat

57

praviśya vajro vṛtraṃ tu dārayām āsa bhārata

dāritaś ca savajreṇa mahāyogī mahāsuraḥ

jagāma paramasthānaṃ viṣṇor amitatejasa

58

viṣṇubhaktyā hi tenedaṃ jagad vyāptam abhūt purā

tasmāc ca nihato yuddhe viṣṇo sthānam avāptavān

59

ity eṣa vṛtram āśritya jvarasya mahato mayā

vistaraḥ kathitaḥ putra kim anyat prabravīmi te

60

imāṃ jvarotpattim adīnamānasaḥ; pathet sadā yaḥ susamāhito naraḥ

vimuktarogaḥ sa sukhī mudā yuto; labheta kāmān sa yathā manīsitān
rudra adhyaya| rudra adhyaya
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 274