Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 277

Book 12. Chapter 277

The Mahabharata In Sanskrit


Book 12

Chapter 277

1

[य]

कथं नु मुक्तः पृथिवीं चरेद अस्मद्विधॊ नृपः

नित्यं कैश च गुणैर युक्तः सङ्गपाशाद विमुच्यते

2

[भी]

अत्र ते वर्तयिष्यामि इतिहासं पुरातनम

अरिष्टनेमिना परॊक्तं सगरायानुपृच्छते

3

[सगर]

किं शरेयः परमं बरह्मन कृत्वेह सुखम अश्नुते

कथं न शॊचेन न कषुभ्येद एतद इच्छामि वेदितुम

4

[भी]

एवम उक्तस तदा तार्क्ष्यः सर्वशास्त्रविशारदः

विबुध्य संपदं चाग्र्यां सद वाक्यम इदम अब्रवीत

5

सुखं मॊक्षसुखं लॊके न च लॊकॊ ऽवगच्छति

परसक्तः पुत्रपशुषु धनधान्य समाकुलः

6

सक्तबुद्धिर अशान्तात्मा न स शक्यश चिकित्सितुम

सनेहपाशसितॊ मूढॊ न स मॊक्षाय कल्पते

7

सनेहजान इह ते पाशान वक्ष्यामि शृणु तान मम

सकर्णकेन शिरसा शक्याश छेत्तुं विजानता

8

संभाव्य पुत्रान कालेन यौवनस्थान निवेश्य च

समर्थाञ जीवने जञात्वा मुक्तश चर यथासुखम

9

भार्यां पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम

जञात्वा परजहि काले तवं परार्थम अनुदृश्य च

10

सापत्यॊ निरपत्यॊ वा मुक्तश चर यथासुखम

इन्द्रियैर इन्द्रियार्थांस तवम अनुभूय यथाविधि

11

कृतकौतूहलस तेषु मुक्तश चर यथासुखम

उपपत्त्यॊपलब्धेषु लाभेषु च समॊ भव

12

एष तावत समासेन तव संकीर्तितॊ मया

मॊक्षार्थॊ विस्तरेणापि भूयॊ वक्ष्यामि तच छृणु

13

मुक्ता वीतभया लॊके चरन्ति सुखिनॊ नराः

सक्तभावा विनश्यन्ति नरास तत्र न संशयः

14

आहारसंचयाश चैव तथा कीत पिपीलिकाः

असक्ताः सुखिनॊ लॊके सक्ताश चैव विनाशिनः

15

सवजने न च ते चिन्ता कर्तव्या मॊक्षबुद्धिना

इमे मया विना भूता भविष्यन्ति कथं तव इति

16

सवयम उत्पद्यते जन्तुः सवयम एव विवर्धते

सुखदुःखे तथा मृत्युं सवयम एवाधिगच्छति

17

भॊजनाच छादने चैव मात्रा पित्रा च संग्रहम

सवकृतेनाधिगच्छन्ति लॊके नास्त्य अकृतं पुरा

18

धात्रा विहित भक्ष्याणि सर्वभूतानि मेदिनीम

लॊके विपरिधावन्ति रक्षितानि सवकर्मभिः

19

सवयं मृत पिण्ड भूतस्य परतन्त्रस्य सर्वदा

कॊ हेतुः सवजनं पॊष्टुं रक्षितुं वादृधात्मनः

20

सवजनं हि यदा मृत्युर हन्त्य एव तव पश्यतः

कृते ऽपि यत्ने महति तत्र बॊद्धव्यम आत्मना

21

जीवन्तम अपि चैवैनं भरणे रक्षणे तथा

असमाप्ते परित्यज्य पश्चाद अपि मरिष्यसि

22

यदा मृतश च सवजनं न जञास्यसि कथं चन

सुखितं दुःखितं वापि ननु बॊद्धव्यम आत्मना

23

मृते वा तवयि जीवे वा यदि भॊक्ष्यति वै जनः

सवकृतं ननु बुद्ध्वैवं कर्तव्यं हितम आत्मनः

24

एवं विजानँल लॊके ऽसमिन कः कस्येत्य अभिनिश्चितः

मॊक्षे निवेशय मनॊ भूयश चाप्य उपधारय

25

कषुत्पिपासादयॊ भावा जिता यस्येह देहिनः

करॊधॊ लॊभस तथा मॊहः सत्त्ववान मुक्त एव सः

26

दयूते पाने तथा सत्रीषु मृगयायां च यॊ नरः

न परमाद्यति संमॊहात सततं मुक्त एव सः

27

दिवसे दिवसे नाम रात्रौ रात्रौ सदा सदा

भॊक्तव्यम इति यः खिन्नॊ दॊषबुद्धिः स उच्यते

28

आत्मभावं तथा सत्रीषु मुक्तम एव पुनः पुनः

यः पश्यति सदा युक्तॊ यथावन मुक्त एव सः

29

संभवं च विनाशं च भूतानां चेष्टितं तथा

यस तत्त्वतॊ विजानाति लॊके ऽसमिन मुक्त एव सः

30

परस्थं वाहसहस्रेषु यात्रार्थं चैव कॊतिषु

परासादे मञ्चक सथानं यः पश्यति स मुच्यते

31

मृत्युनाभ्याहतं लॊकं वयाधिभिश चॊपपीदितम

अवृत्ति कर्शितं चैव यः पश्यति स मुच्यते

32

यः पश्यति सुखीतुष्टॊ नपश्यंश च विहन्यते

यश चाप्य अल्पेन संतुष्टॊ लॊके ऽसमिन मुक्त एव सः

33

अग्नीसॊमाव इदं सर्वम इतियश चानुपश्यति

न च संस्पृश्यते भावैर अद्भुतैर मुक्त एव सः

34

पर्यङ्क शय्या भूमिश च समाने यस्य देहिनः

शालयश च कदन्नं च यस्य सयान मुक्त एव सः

35

कषौमं च कुशचीरं च कौशेयं वल्कलानि च

आविकं चर्म च समं यस्य सयान मुक्त एव सः

36

पञ्च भूतसमुद्भूतं लॊकं यश चानुपश्यति

तथा च वर्तते दृष्ट्वा लॊके ऽसमिन मुक्त एव सः

37

सुखदुःखे समे यस्य लाभालाभौ यजाजयौ

इच्छा दवेषौ भयॊद्वेगौ सर्वथा मुक्त एव सः

38

रक्तमूत्र पुरीसानां दॊषाणां संचयं तथा

शरीरं दॊषबहुलं दृष्ट्वा चेदं विमुच्यते

39

वली पलित संयॊगं कार्श्यं वैवर्ण्यम एव च

कुब्ज भावं च जरया यः पश्यति स मुच्यते

40

पुंस्त्वॊपघातं कालेन दर्शनॊपरमं तथा

बाधिर्यं पराण मन्तत्वं यः पश्यति स मुच्यते

41

गतान ऋषींस तथा देवान असुरांश च तथागतान

लॊकाद अस्मात परं लॊकं यः पश्यति स मुच्यते

42

परभावैर अन्वितास तैस तैः पार्थिवेन्द्राः सहस्रशः

ये गताः पृथिवीं तयक्त्वा इति जञात्वा विमुच्यते

43

अर्थांश च दुर्लभाँल लॊके कलेशांश च सुलभांस तथा

दुःखं चैव कुतुम्बार्थे यः पश्यति स मुच्यते

44

अपत्यानां च वैगुण्यं जनं विगुणम एव च

पश्यन भूयिष्ठशॊ लॊके कॊ मॊक्षं नाभिपूजयेत

45

शास्त्राल लॊकाच च यॊ बुद्धः सर्वं पश्यति मानवः

असारम इव मानुष्यं सर्वथा मुक्त एव सः

46

एतच छरुत्वा मम वचॊ भवांश चरतु मुक्तवत

गार्हस्थ्ये यदि ते मॊक्षे कृता बुद्धिर अविक्लवा

47

तत तस्य वचनं शरुत्वा सम्यक स पृथिवीपतिः

मॊक्षजैश च गुणैर युक्तः पालयाम आस च परजाः

1

[y]

kathaṃ nu muktaḥ pṛthivīṃ cared asmadvidho nṛpaḥ

nityaṃ kaiś ca guṇair yuktaḥ saṅgapāśād vimucyate

2

[bhī]

atra te vartayiṣyāmi itihāsaṃ purātanam

ariṣṭaneminā proktaṃ sagarāyānupṛcchate

3

[sagara]

kiṃ śreyaḥ paramaṃ brahman kṛtveha sukham aśnute

kathaṃ na śocen na kṣubhyed etad icchāmi veditum

4

[bhī]

evam uktas tadā tārkṣyaḥ sarvaśāstraviśāradaḥ

vibudhya saṃpadaṃ cāgryāṃ sad vākyam idam abravīt

5

sukhaṃ mokṣasukhaṃ loke na ca loko 'vagacchati

prasaktaḥ putrapaśuṣu dhanadhānya samākula

6

saktabuddhir aśāntātmā na sa śakyaś cikitsitum

snehapāśasito mūḍho na sa mokṣāya kalpate

7

snehajān iha te pāśān vakṣyāmi śṛṇu tān mama

sakarṇakena śirasā śakyāś chettuṃ vijānatā

8

saṃbhāvya putrān kālena yauvanasthān niveśya ca

samarthāñ jīvane jñātvā muktaś cara yathāsukham

9

bhāryāṃ putravatīṃ vṛddhāṃ lālitāṃ putravatsalām

jñātvā prajahi kāle tvaṃ parārtham anudṛśya ca

10

sāpatyo nirapatyo vā muktaś cara yathāsukham

indriyair indriyārthāṃs tvam anubhūya yathāvidhi

11

kṛtakautūhalas teṣu muktaś cara yathāsukham

upapattyopalabdheṣu lābheṣu ca samo bhava

12

eṣa tāvat samāsena tava saṃkīrtito mayā

mokṣārtho vistareṇāpi bhūyo vakṣyāmi tac chṛṇu

13

muktā vītabhayā loke caranti sukhino narāḥ

saktabhāvā vinaśyanti narās tatra na saṃśaya

14

hārasaṃcayāś caiva tathā kīta pipīlikāḥ

asaktāḥ sukhino loke saktāś caiva vināśina

15

svajane na ca te cintā kartavyā mokṣabuddhinā

ime mayā vinā bhūtā bhaviṣyanti kathaṃ tv iti

16

svayam utpadyate jantuḥ svayam eva vivardhate

sukhaduḥkhe tathā mṛtyuṃ svayam evādhigacchati

17

bhojanāc chādane caiva mātrā pitrā ca saṃgraham

svakṛtenādhigacchanti loke nāsty akṛtaṃ purā

18

dhātrā vihita bhakṣyāṇi sarvabhūtāni medinīm

loke viparidhāvanti rakṣitāni svakarmabhi

19

svayaṃ mṛt piṇḍa bhūtasya paratantrasya sarvadā

ko hetuḥ svajanaṃ poṣṭuṃ rakṣituṃ vādṛdhātmana

20

svajanaṃ hi yadā mṛtyur hanty eva tava paśyataḥ

kṛte 'pi yatne mahati tatra boddhavyam ātmanā

21

jīvantam api caivainaṃ bharaṇe rakṣaṇe tathā

asamāpte parityajya paścād api mariṣyasi

22

yadā mṛtaś ca svajanaṃ na jñāsyasi kathaṃ cana

sukhitaṃ duḥkhitaṃ vāpi nanu boddhavyam ātmanā

23

mṛte vā tvayi jīve vā yadi bhokṣyati vai janaḥ

svakṛtaṃ nanu buddhvaivaṃ kartavyaṃ hitam ātmana

24

evaṃ vijānaṁl loke 'smin kaḥ kasyety abhiniścitaḥ

mokṣe niveśaya mano bhūyaś cāpy upadhāraya

25

kṣutpipāsādayo bhāvā jitā yasyeha dehinaḥ

krodho lobhas tathā mohaḥ sattvavān mukta eva sa

26

dyūte pāne tathā strīṣu mṛgayāyāṃ ca yo naraḥ

na pramādyati saṃmohāt satataṃ mukta eva sa

27

divase divase nāma rātrau rātrau sadā sadā

bhoktavyam iti yaḥ khinno doṣabuddhiḥ sa ucyate

28

tmabhāvaṃ tathā strīṣu muktam eva punaḥ punaḥ

yaḥ paśyati sadā yukto yathāvan mukta eva sa

29

saṃbhavaṃ ca vināśaṃ ca bhūtānāṃ ceṣṭitaṃ tathā

yas tattvato vijānāti loke 'smin mukta eva sa

30

prasthaṃ vāhasahasreṣu yātrārthaṃ caiva kotiṣu

prāsāde mañcaka sthānaṃ yaḥ paśyati sa mucyate

31

mṛtyunābhyāhataṃ lokaṃ vyādhibhiś copapīditam

avṛtti karśitaṃ caiva yaḥ paśyati sa mucyate

32

yaḥ paśyati sukhītuṣṭo napaśyaṃś ca vihanyate

yaś cāpy alpena saṃtuṣṭo loke 'smin mukta eva sa

33

agnīsomāv idaṃ sarvam itiyaś cānupaśyati

na ca saṃspṛśyate bhāvair adbhutair mukta eva sa

34

paryaṅka śayyā bhūmiś ca samāne yasya dehina

ś
layaś ca kadannaṃ ca yasya syān mukta eva sa

35

kṣaumaṃ ca kuśacīraṃ ca kauśeyaṃ valkalāni ca

āvikaṃ carma ca samaṃ yasya syān mukta eva sa

36

pañca bhūtasamudbhūtaṃ lokaṃ yaś cānupaśyati

tathā ca vartate dṛṣṭvā loke 'smin mukta eva sa

37

sukhaduḥkhe same yasya lābhālābhau yajājayau

icchā dveṣau bhayodvegau sarvathā mukta eva sa

38

raktamūtra purīsānāṃ doṣāṇāṃ saṃcayaṃ tathā

śarīraṃ doṣabahulaṃ dṛṣṭvā cedaṃ vimucyate

39

valī palita saṃyogaṃ kārśyaṃ vaivarṇyam eva ca

kubja bhāvaṃ ca jarayā yaḥ paśyati sa mucyate

40

puṃstvopaghātaṃ kālena darśanoparamaṃ tathā

bādhiryaṃ prāṇa mantatvaṃ yaḥ paśyati sa mucyate

41

gatān ṛṣīs tathā devān asurāṃś ca tathāgatān

lokād asmāt paraṃ lokaṃ yaḥ paśyati sa mucyate

42

prabhāvair anvitās tais taiḥ pārthivendrāḥ sahasraśaḥ

ye gatāḥ pṛthivīṃ tyaktvā iti jñātvā vimucyate

43

arthāṃś ca durlabhāṁl loke kleśāṃś ca sulabhāṃs tathā

duḥkhaṃ caiva kutumbārthe yaḥ paśyati sa mucyate

44

apatyānāṃ ca vaiguṇyaṃ janaṃ viguṇam eva ca

paśyan bhūyiṣṭhaśo loke ko mokṣaṃ nābhipūjayet

45

ś
strāl lokāc ca yo buddhaḥ sarvaṃ paśyati mānavaḥ

asāram iva mānuṣyaṃ sarvathā mukta eva sa

46

etac chrutvā mama vaco bhavāṃś caratu muktavat

gārhasthye yadi te mokṣe kṛtā buddhir aviklavā

47

tat tasya vacanaṃ śrutvā samyak sa pṛthivīpatiḥ

mokṣajaiś ca guṇair yuktaḥ pālayām āsa ca prajāḥ
chapter 6 jewish history jewish religion| chapter 6 jewish history jewish religion
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 277