Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 283

Book 12. Chapter 283

The Mahabharata In Sanskrit


Book 12

Chapter 283

1

[पराषर]

परतिग्रहागता विप्रे कषत्रिये शस्त्रनिर्जिताः

वैश्ये नयायार्जिताश चैव शूद्रे शुश्रूसयार्जिताः

सवलाप्य अर्थाः परशस्यन्ते धर्मस्यार्थे महाफलाः

2

नित्यं तरयाणां वर्णानां शूद्रः शुश्रूसुर उच्यते

कषत्रधर्मा वैश्य धर्मा नावृत्तिः पतति दविजः

शूद्र कर्मा यदा तु सयात तदा पतति वै दविजः

3

वानिज्यं पाशुपाल्यं च तथा शिल्पॊपजीवनम

शूद्रस्यापि विधीयन्ते यदा वृत्तिर न जायते

4

रङ्गावतरणं चैव तथारूपॊपजीवनम

मद्य मांसॊपजीव्यं च विक्रयॊ लॊहचर्मणॊः

5

अपूर्विणा न कर्तव्यं कर्म लॊके विगर्हितम

कृतपूर्विणस तु तयजतॊ महान धर्म इति शरुतिः

6

संसिद्धिः पुरुषॊ लॊके यद आचरति पापकम

मदेनाभिप्लुत मनास तच च न गराह्यम उच्यते

7

शरूयन्ते हि पुराणे वै परजा धिग दन्द शासनाः

दान्ता धर्मप्रधानाश च नयायधर्मानुवर्तकाः

8

धर्म एव सदा नॄणाम इह राजन परशस्यते

धर्मवृद्धा गुणान एव सेवन्ते हि नरा भुवि

9

तं धर्मम असुरास तात नामृष्यन्त जनाधिप

विवर्धमानाः करमशस तत्र ते ऽनवाविशन परजाः

10

तेषां दर्पः समभवत परजानां धर्मनाशनः

दर्पात्मनां ततः करॊधः पुनस तेषाम अजायत

11

ततः करॊधाभिभूतानां वृत्तं लज्जा समन्वितम

हरीश चैवाप्य अनशद राजंस ततॊ मॊहॊ वयजायत

12

ततॊ मॊहपरीतास ते नापश्यन्त यथा पुरा

परस्पराव अमर्देन वर्तयन्ति यथासुखम

13

तान पराप्य तु स धिग दण्डॊ न कारणम अतॊ ऽभवत

ततॊ ऽभयगच्छन देवांश च बराह्मणांश चावमन्य ह

14

एतस्मिन्न एव काले तु देवा देववरं शिवम

अगच्छञ शरणं वीरं बहुरूपं गणाधिपम

15

तेन सम ते गगनगाः सपुराः पातिताः कषितौ

तिस्रॊ ऽपय एकेन बानेन देवाप्यायित तेजसा

16

तेषाम अधिपतिस तव आसीद भीमॊ भीमपराक्रमः

देवतानां भयकरः स हतः शूलपाणिना

17

तस्मिन हते ऽथ सवं भावं परत्यपद्यन्त मानवाः

परावर्तन्त च वेदा वै शास्त्राणि च यथा पुरा

18

ततॊ ऽभयसिञ्चन राज्येन देवानां दिवि वासवम

सप्तर्षयश चान्वयुञ्जन नराणां दन्द धारणे

19

सप्तर्षीणाम अथॊर्ध्वं च विपृथुर नाम पार्थिवः

राजानः कषत्रियाश चैव मन्दलेषु पृथक पृथक

20

महाकुलेषु ये जाता वृत्ताः पूर्वतराश च ये

तेषाम अथासुरॊ भावॊ हृदयान नापसर्पति

21

तस्मात तेनैव भावेन सानुषङ्गेन पार्थिवाः

आसुराण्य एव कर्माणि नयसेवन भीमविक्रमाः

22

परत्यतिष्ठंश च तेष्व एव तान्य एव सथापयन्ति च

भजन्ते तानि चाद्यापि ये बालिशतमा नराः

23

तस्माद अहं बरवीमि तवां राजन संचिन्त्य शास्त्रतः

संसिद्धाधिगमं कुर्यात कर्म हिंसात्मकं तयजेत

24

न संकरेण दरविणं विचिन्वीत विचक्षणः

धर्मार्थं नयायम उत्सृज्य न तत कल्यानम उच्यते

25

स तवम एवंविधॊ दान्तः कषत्रियः परियबान्धवः

परजा भृत्यांश च पुत्रांश च सवधर्मेणानुपालय

26

इष्टानिष्ट समायॊगॊ वैरं सौहार्दम एव च

अथ जातिसहस्राणि बहूनि परिवर्तते

27

तस्माद गुणेषु रज्येथा मा दॊषेषु कदा चन

निर्गुणॊ यॊ हि दुर्बुद्धिर आत्मनः सॊ ऽरिर उच्यते

28

मानुषेषु महाराज धर्माधर्मौ परवर्ततः

न तथान्येषु भूतेषु मनुष्यरहितेष्व इह

29

धर्मशीलॊ नरॊ विद्वान ईहकॊ ऽनीहकॊ ऽपि वा

आत्मभूतः सदा लॊके चरेद भूतान्य अहिंसयन

30

यदा वयपेतद धृल लेखं मनॊ भवति तस्य वै

नानृतं चैव भवति तदा कल्यानम ऋच्छति

1

[parāṣara]

pratigrahāgatā vipre kṣatriye śastranirjitāḥ

vaiśye nyāyārjitāś caiva śūdre śuśrūsayārjitāḥ

svalāpy arthāḥ praśasyante dharmasyārthe mahāphalāḥ

2

nityaṃ trayāṇāṃ varṇānāṃ śūdraḥ śuśrūsur ucyate

kṣatradharmā vaiśya dharmā nāvṛttiḥ patati dvija

ś
dra karmā yadā tu syāt tadā patati vai dvija

3

vānijyaṃ pāśupālyaṃ ca tathā śilpopajīvanam

śūdrasyāpi vidhīyante yadā vṛttir na jāyate

4

raṅgāvataraṇaṃ caiva tathārūpopajīvanam

madya māṃsopajīvyaṃ ca vikrayo lohacarmaṇo

5

apūrviṇā na kartavyaṃ karma loke vigarhitam

kṛtapūrviṇas tu tyajato mahān dharma iti śruti

6

saṃsiddhiḥ puruṣo loke yad ācarati pāpakam

madenābhipluta manās tac ca na grāhyam ucyate

7

rūyante hi purāṇe vai prajā dhig danda śāsanāḥ

dāntā dharmapradhānāś ca nyāyadharmānuvartakāḥ

8

dharma eva sadā nṝṇām iha rājan praśasyate

dharmavṛddhā guṇān eva sevante hi narā bhuvi

9

taṃ dharmam asurās tāta nāmṛṣyanta janādhipa

vivardhamānāḥ kramaśas tatra te 'nvāviśan prajāḥ

10

teṣāṃ darpaḥ samabhavat prajānāṃ dharmanāśanaḥ

darpātmanāṃ tataḥ krodhaḥ punas teṣām ajāyata

11

tataḥ krodhābhibhūtānāṃ vṛttaṃ lajjā samanvitam

hrīś caivāpy anaśad rājaṃs tato moho vyajāyata

12

tato mohaparītās te nāpaśyanta yathā purā

parasparāv amardena vartayanti yathāsukham

13

tān prāpya tu sa dhig daṇḍo na kāraṇam ato 'bhavat

tato 'bhyagacchan devāṃś ca brāhmaṇāṃś cāvamanya ha

14

etasminn eva kāle tu devā devavaraṃ śivam

agacchañ śaraṇaṃ vīraṃ bahurūpaṃ gaṇādhipam

15

tena sma te gaganagāḥ sapurāḥ pātitāḥ kṣitau

tisro 'py ekena bānena devāpyāyita tejasā

16

teṣām adhipatis tv āsīd bhīmo bhīmaparākramaḥ

devatānāṃ bhayakaraḥ sa hataḥ śūlapāṇinā

17

tasmin hate 'tha svaṃ bhāvaṃ pratyapadyanta mānavāḥ

prāvartanta ca vedā vai śāstrāṇi ca yathā purā

18

tato 'bhyasiñcan rājyena devānāṃ divi vāsavam

saptarṣayaś cānvayuñjan narāṇāṃ danda dhāraṇe

19

saptarṣīṇām athordhvaṃ ca vipṛthur nāma pārthivaḥ

rājānaḥ kṣatriyāś caiva mandaleṣu pṛthak pṛthak

20

mahākuleṣu ye jātā vṛttāḥ pūrvatarāś ca ye

teṣām athāsuro bhāvo hṛdayān nāpasarpati

21

tasmāt tenaiva bhāvena sānuṣaṅgena pārthivāḥ

surāṇy eva karmāṇi nyasevan bhīmavikramāḥ

22

pratyatiṣṭhaṃś ca teṣv eva tāny eva sthāpayanti ca

bhajante tāni cādyāpi ye bāliśatamā narāḥ

23

tasmād ahaṃ bravīmi tvāṃ rājan saṃcintya śāstrataḥ

saṃsiddhādhigamaṃ kuryāt karma hiṃsātmakaṃ tyajet

24

na saṃkareṇa draviṇaṃ vicinvīta vicakṣaṇaḥ

dharmārthaṃ nyāyam utsṛjya na tat kalyānam ucyate

25

sa tvam evaṃvidho dāntaḥ kṣatriyaḥ priyabāndhavaḥ

prajā bhṛtyāṃś ca putrāṃś ca svadharmeṇānupālaya

26

iṣṭāniṣṭa samāyogo vairaṃ sauhārdam eva ca

atha jātisahasrāṇi bahūni parivartate

27

tasmād guṇeṣu rajyethā mā doṣeṣu kadā cana

nirguṇo yo hi durbuddhir ātmanaḥ so 'rir ucyate

28

mānuṣeṣu mahārāja dharmādharmau pravartataḥ

na tathānyeṣu bhūteṣu manuṣyarahiteṣv iha

29

dharmaśīlo naro vidvān īhako 'nīhako 'pi vā

ātmabhūtaḥ sadā loke cared bhūtāny ahiṃsayan

30

yadā vyapetad dhṛl lekhaṃ mano bhavati tasya vai

nānṛtaṃ caiva bhavati tadā kalyānam ṛcchati
lady marasaki shikibu| japan the hundred million
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 283