Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 285

Book 12. Chapter 285

The Mahabharata In Sanskrit


Book 12

Chapter 285

1

[जनक]

वर्णॊ विशेषवर्णानां महर्षे केन जायते

एतद इच्छाम्य अहं शरॊतुं तद बरूहि वदतां वर

2

यद एतज जायते ऽपत्यं स एवायम इति शरुतिः

कथं बराह्मणतॊ जातॊ विशेषग्रहणं गतः

3

[पराषर]

एवम एतन महाराज येन जातः स एव सः

तपसस तव अपकर्षेण जातिग्रहणतां गतः

4

सुक्षेत्राच च सुबीजाच च पुण्यॊ भवति संभवः

अतॊ ऽनयतरतॊ हीनाद अवरॊ नाम जायते

5

वक्राद भुजाभ्याम ऊरुभ्यां पद्भ्यां चैवाथ जज्ञिरे

सृजतः परजापतेर लॊकान इति धर्मविदॊ विदुः

6

मुखजा बराह्मणास तात बाहुजाः कषत्रबन्धवः

ऊरुजा धनिनॊ राजन पादजाः परिचारकाः

7

चतुर्णाम एव वर्णानाम आगमः पुरुषर्षभ

अतॊ ऽनये तव अतिरिक्ता ये ते वै संकरजाः समृताः

8

कषत्रजातिर अथाम्बस्था उग्रा वैदेहकास तथा

शवपाकाः पुल्कसाः सतेना निषादाः सूतमागधाः

9

आयॊगाः करणा वरात्याश चन्दालाश च नराधिप

एते चतुर्भ्यॊ वर्णेभ्यॊ जायन्ते वै परस्परम

10

[जनक]

बरह्मणैकेन जातानां नानात्वं गॊत्रतः कथम

बहूनीह हि लॊके वै गॊत्राणि मुनिसत्तम

11

यत्र तत्र कथं जाताः सवयॊनिं मुनयॊ गताः

शूद्रयॊनौ समुत्पन्ना वियॊनौ च तथापरे

12

[पराषर]

राजन्न एतद भवेद गराह्यम अपकृष्टेन जन्मना

महात्मानं समुत्पत्तिस तपसा भावितात्मनाम

13

उत्पाद्य पुत्रान मुनयॊ नृपतौ यत्र तत्र ह

सवेनैव तपसा तेषाम ऋषित्वं विदधुः पुनः

14

पितामहश च मे पूर्वम ऋश्यशृङ्गश च काश्यपः

वतस तान्द्यः कृपश चैव कक्षीवान कमथादयः

15

यवक्रीतश च नृपते दरॊणश च वदतां वरः

आयुर मतङ्गॊ दत्तश च दरुपदॊ मत्स्य एव च

16

एते सवां परकृतिं पराप्ता वैदेह तपसॊ ऽऽशरयात

परतिष्ठिता वेदविदॊ दमे तपसि चैव हि

17

मूलगॊत्राणि चत्वारि समुत्पन्नानि पार्थिव

अङ्गिराः कश्यपश चैव वसिष्ठॊ भृगुर एव च

18

कर्मतॊ ऽनयानि गॊत्राणि समुत्पन्नानि पार्थिव

नामधेयानि तपसा तानि च गरहणं सताम

19

[जनक]

विशेषधर्मान वर्णानां परब्रूहि भगवन मम

तथा सामान्य धर्मांश च सर्वत्र कुशलॊ हय असि

20

[परा]

परतिग्रहॊ याजनं च तथैवाध्यापनं नृप

विशेषधर्मॊ विप्राणां रक्षा कषत्रस्य शॊभना

21

कृषिश च पाशुपाल्यं च वानिज्यं च विशाम अपि

दविजानां परिचर्या च शूत्र कर्म नराधिप

22

विशेषधर्मा नृपते वर्णानां परिकीर्तिताः

धर्मान साधारणांस तात विस्तरेण शृणुष्व मे

23

आनृशंस्यम अहिंसा चाप्रमादः संविभागिता

शराद्धकर्मातिथेयं च सत्यम अक्रॊध एव च

24

सवेषु दारेषु संतॊषः शौचं नित्यानसूयता

आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप

25

बराह्मणाः कषत्रिया वैश्यास तरयॊ वर्णा दविजातयः

अत्र तेषाम अधीकारॊ धर्मेषु दविपदां वर

26

विकर्मावस्थिता वर्णाः पतन्ति नृपते तरयः

उन्नमन्ति यथा सन्तम आश्रित्येह सवकर्मसु

27

न चापि शूद्रः पततीति निश्चयॊ; न चापि संस्कारम इहार्हतीति वा

शरुतिप्रवृत्तं न च धर्मम आप्नुते; न चास्य धर्मे परतिषेधनं कृतम

28

वैदेहकं शूद्रम उदाहरन्ति; दविजा महाराज शरुतॊपपन्नाः

अहं हि पश्यामि नरेन्द्र देवं; विश्वस्य विष्णुं जगतः परधानम

29

सतां वृत्तम अनुष्ठाय निहीना उज्जिहीर्षवः

मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः करियाः

30

यथा यथा हि सद्वृत्तम आलम्बन्तीतरे जनाः

तथा तथा सुखं पराप्य परेत्य चेह च शेरते

31

[ज]

किं कर्म दूसयत्य एनम अथ जातिर महामुने

संदेहॊ मे समुत्पन्नस तन मे वयाख्यातुम अर्हसि

32

[परा]

असंशयं महाराज उभयं दॊषकारकम

कर्म चैव हि जातिश च विशेषं तु निशामय

33

जात्या च कर्मणा चैव दुष्टं कर्म निषेवते

जात्या दुष्टश च यः पापं न करॊति स पूरुषः

34

जात्या परधानं पुरुषं कुर्वाणं कर्म धिक्कृतम

कर्म तद दूसयत्य एनं तस्मात कर्म न शॊभनम

35

[ज]

कानि कर्माणि धर्म्याणि लॊके ऽसमिन दविजसत्तम

न हिंसन्तीह भूतानि करियमाणानि सर्वदा

36

[परा]

शृणु मे ऽतर महाराज यन मां तवं परिपृच्छसि

यानि कर्माण्य अहिंस्राणि नरं तरायन्ति सर्वदा

37

संन्यस्याग्नीन उपासीनाः पश्यन्ति विगतज्वराः

नैःश्रेयसं धर्मपथं समारुह्य यथाक्रमम

38

परश्रिता विनयॊपेता दमनित्याः सुसंशिताः

परयान्ति सथानम अजरं सर्वकर्म विवर्जिताः

39

सर्वे वर्णा धर्मकार्याणि सम्यक; कृत्वा राजन सत्यवाक्यानि चॊक्त्वा

तयक्त्वाधर्मं दारुणं जीवलॊके; यान्ति सवर्गं नात्र कार्यॊ विचारः

1

[janaka]

varṇo viśeṣavarṇānāṃ maharṣe kena jāyate

etad icchāmy ahaṃ śrotuṃ tad brūhi vadatāṃ vara

2

yad etaj jāyate 'patyaṃ sa evāyam iti śrutiḥ

kathaṃ brāhmaṇato jāto viśeṣagrahaṇaṃ gata

3

[parāṣara]

evam etan mahārāja yena jātaḥ sa eva saḥ

tapasas tv apakarṣeṇa jātigrahaṇatāṃ gata

4

sukṣetrāc ca subījāc ca puṇyo bhavati saṃbhavaḥ

ato 'nyatarato hīnād avaro nāma jāyate

5

vakrād bhujābhyām ūrubhyāṃ padbhyāṃ caivātha jajñire

sṛjataḥ prajāpater lokān iti dharmavido vidu

6

mukhajā brāhmaṇās tāta bāhujāḥ kṣatrabandhavaḥ

ūrujā dhanino rājan pādajāḥ paricārakāḥ

7

caturṇām eva varṇānām āgamaḥ puruṣarṣabha

ato 'nye tv atiriktā ye te vai saṃkarajāḥ smṛtāḥ

8

kṣatrajātir athāmbasthā ugrā vaidehakās tathā

śvapākāḥ pulkasāḥ stenā niṣādāḥ sūtamāgadhāḥ

9

yogāḥ karaṇā vrātyāś candālāś ca narādhipa

ete caturbhyo varṇebhyo jāyante vai parasparam

10

[janaka]

brahmaṇaikena jātānāṃ nānātvaṃ gotrataḥ katham

bahūnīha hi loke vai gotrāṇi munisattama

11

yatra tatra kathaṃ jātāḥ svayoniṃ munayo gatāḥ

ś
drayonau samutpannā viyonau ca tathāpare

12

[parāṣara]

rājann etad bhaved grāhyam apakṛṣṭena janmanā

mahātmānaṃ samutpattis tapasā bhāvitātmanām

13

utpādya putrān munayo nṛpatau yatra tatra ha

svenaiva tapasā teṣām ṛṣitvaṃ vidadhuḥ puna

14

pitāmahaś ca me pūrvam ṛśyaśṛṅgaś ca kāśyapaḥ

vatas tāndyaḥ kṛpaś caiva kakṣīvān kamathādaya

15

yavakrītaś ca nṛpate droṇaś ca vadatāṃ varaḥ

āyur mataṅgo dattaś ca drupado matsya eva ca

16

ete svāṃ prakṛtiṃ prāptā vaideha tapaso 'śrayāt

pratiṣṭhitā vedavido dame tapasi caiva hi

17

mūlagotrāṇi catvāri samutpannāni pārthiva

aṅgirāḥ kaśyapaś caiva vasiṣṭho bhṛgur eva ca

18

karmato 'nyāni gotrāṇi samutpannāni pārthiva

nāmadheyāni tapasā tāni ca grahaṇaṃ satām

19

[janaka]

viśeṣadharmān varṇānāṃ prabrūhi bhagavan mama

tathā sāmānya dharmāṃś ca sarvatra kuśalo hy asi

20

[parā]

pratigraho yājanaṃ ca tathaivādhyāpanaṃ nṛpa

viśeṣadharmo viprāṇāṃ rakṣā kṣatrasya śobhanā

21

kṛṣiś ca pāśupālyaṃ ca vānijyaṃ ca viśām api

dvijānāṃ paricaryā ca śūtra karma narādhipa

22

viśeṣadharmā nṛpate varṇānāṃ parikīrtitāḥ

dharmān sādhāraṇāṃs tāta vistareṇa śṛṇuṣva me

23

nṛśaṃsyam ahiṃsā cāpramādaḥ saṃvibhāgitā

śrāddhakarmātitheyaṃ ca satyam akrodha eva ca

24

sveṣu dāreṣu saṃtoṣaḥ śaucaṃ nityānasūyatā

ātmajñānaṃ titikṣā ca dharmāḥ sādhāraṇā nṛpa

25

brāhmaṇāḥ kṣatriyā vaiśyās trayo varṇā dvijātayaḥ

atra teṣām adhīkāro dharmeṣu dvipadāṃ vara

26

vikarmāvasthitā varṇāḥ patanti nṛpate trayaḥ

unnamanti yathā santam āśrityeha svakarmasu

27

na cāpi śūdraḥ patatīti niścayo; na cāpi saṃskāram ihārhatīti vā

śrutipravṛttaṃ na ca dharmam āpnute; na cāsya dharme pratiṣedhanaṃ kṛtam

28

vaidehakaṃ śūdram udāharanti; dvijā mahārāja śrutopapannāḥ

ahaṃ hi paśyāmi narendra devaṃ; viśvasya viṣṇuṃ jagataḥ pradhānam

29

satāṃ vṛttam anuṣṭhāya nihīnā ujjihīrṣavaḥ

mantravarjaṃ na duṣyanti kurvāṇāḥ pauṣṭikīḥ kriyāḥ

30

yathā yathā hi sadvṛttam ālambantītare janāḥ

tathā tathā sukhaṃ prāpya pretya ceha ca śerate

31

[ja]

kiṃ karma dūsayaty enam atha jātir mahāmune

saṃdeho me samutpannas tan me vyākhyātum arhasi

32

[parā]

asaṃśayaṃ mahārāja ubhayaṃ doṣakārakam

karma caiva hi jātiś ca viśeṣaṃ tu niśāmaya

33

jātyā ca karmaṇā caiva duṣṭaṃ karma niṣevate

jātyā duṣṭaś ca yaḥ pāpaṃ na karoti sa pūruṣa

34

jātyā pradhānaṃ puruṣaṃ kurvāṇaṃ karma dhikkṛtam

karma tad dūsayaty enaṃ tasmāt karma na śobhanam

35

[ja]

kāni karmāṇi dharmyāṇi loke 'smin dvijasattama

na hiṃsantīha bhūtāni kriyamāṇāni sarvadā

36

[parā]

śṛ
u me 'tra mahārāja yan māṃ tvaṃ paripṛcchasi

yāni karmāṇy ahiṃsrāṇi naraṃ trāyanti sarvadā

37

saṃnyasyāgnīn upāsīnāḥ paśyanti vigatajvarāḥ

naiḥśreyasaṃ dharmapathaṃ samāruhya yathākramam

38

praśritā vinayopetā damanityāḥ susaṃśitāḥ

prayānti sthānam ajaraṃ sarvakarma vivarjitāḥ

39

sarve varṇā dharmakāryāṇi samyak; kṛtvā rājan satyavākyāni coktvā

tyaktvādharmaṃ dāruṇaṃ jīvaloke; yānti svargaṃ nātra kāryo vicāraḥ
apostolic bible polyglot| apostolic bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 285