Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 286

Book 12. Chapter 286

The Mahabharata In Sanskrit


Book 12

Chapter 286

1

[पराषर]

पिता सुखायॊ गुरवः सत्रियश च; न निर्गुणा नाम भवन्ति लॊके

अनन्यभक्ताः परियवादिनश च; हिताश च वश्याश च तथैव राजन

2

पिता परं दैवतं मानवानां; मातुर विशिष्टं पितरं वदन्ति

जञानस्य लाभं परमं वदन्ति; जितेन्द्रियार्थाः परम आप्नुवन्ति

3

रणाजिरे यत्र शराग्निसंस्तरे; नृपात्मजॊ घातम अवाप्य दह्यते

परयाति लॊकान अमरैः सुदुर्लभान; निषेवते सवर्गफलं यथासुखम

4

शरान्तं भीतं भरष्ट शस्त्रं रुदन्तं; पराङ्मुखं परिबर्हैश च हीनम

अनुद्यतं रॊगिणं याचमानं; न वै हिंस्याद बालवृद्धौ च राजन

5

परिबर्हैः सुसंपन्नम उद्यतं तुल्यतां गतम

अतिक्रमेत नृपतिः संग्रामे कषत्रियात्मजम

6

तुल्याद इह वधः शरेयान विशिष्टाच चेति निश्चयः

निहीनात कातराच चैव नृपाणां गर्हितॊ वधः

7

पापात पापसमाचारान निहीनाच च नराधिप

पाप एव वधः परॊक्तॊ नरकायेति निश्चयः

8

न कश चित तराति वै राजन दिष्टान्त वशम आगतम

सावशेषायुषं चापि कश चिद एवापकर्षति

9

सनिग्धैश च करियमाणानि कर्माणीह निवर्तयेत

हिंसात्मकानि कर्माणि नायुर इच्छेत परायुषा

10

गृहस्थानां तु सर्वेषां विनाशम अभिकाङ्क्षिताम

निधनं शॊभनं तात पुलिनेषु करियावताम

11

आयुषि कषयम आपन्ने पञ्चत्वम उपगच्छति

नाकारणात तद भवति कारणैर उपपादितम

12

तथा शरीरं भवति देहाद येनॊपपादितम

अध्वानं गतकश चायं पराप्तश चायं गृहाद गृहम

13

दवितीयं कारणं तत्र नान्यत किं चन विद्यते

तद देहं देहिनां युक्तं मॊक्षभूतेषु वर्तते

14

सिरा सनाय्व अस्थि संघातं बीभत्सा मेध्य संकुलम

भूतानाम इन्द्रियाणां च गुणानां च समागतम

15

तवग अन्तं देहम इत्य आहुर विद्वांसॊ ऽधयात्मचिन्तकाः

पुनैर अपि परिक्षीणं शरीरं मर्त्यतां गतम

16

शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम

भूतैः परकृतम आपन्नैस ततॊ भूमौ निमज्जति

17

भावितं कर्मयॊगेन जायते तत्र तत्र ह

इदं शरीरं वैदेह मरियते यत्र तत्र ह

तत सवभावॊ ऽपरॊ दृष्टॊ विसर्गः कर्मणस तथा

18

न जायते तु नृपते कं चित कालमयं पुनः

परिभ्रमति भूतात्मा दयाम इवाम्बुधरॊ महान

19

स पुनर जायते राजन पराप्येहायतनं नृप

मनसः परमॊ हय आत्मा इन्द्रियेभ्यः परं मनः

20

दविविधानां च भूतानां जङ्गमाः परमा नृप

जङ्गमानाम अपि तथा दविपदाः परमा मताः

दविपदानाम अपि तथा दविजा वै परमाः समृताः

21

दविजानाम अपि राजेन्द्र परज्ञावन्तः परा मताः

पराज्ञानाम आत्मसंबुद्धाः संबुद्धानाम अमानिनः

22

जातम अन्वेति मरणं नृणाम इति विनिश्चयः

अन्तवन्ति हि कर्माणि सेवन्ते गुणतः परजाः

23

आपन्ने तूत्तरां काष्ठां सूर्ये यॊ निधनं वरजेत

नक्षत्रे च मुहूर्ते च पुण्ये राजन स पुण्यकृत

24

अयॊजयित्वा कलेशेन जनं पलाव्य च दुष्कृतम

मृत्युनाप्राकृतेनेह कर्मकृत्वात्मशक्तितः

25

विषम उद्बन्धनं दाहॊ दस्यु हस्तात तथा वधः

दंस्त्रिभ्यश च पशुभ्यश च पराकृतॊ वध उच्यते

26

न चैभिः पुण्यकर्माणॊ युज्यन्ते नाभिसंधिजैः

एवंविधैश च बहुभिर अपरैः पराकृतैर अपि

27

ऊर्ध्वं हित्वा परतिष्ठन्ते परानाः पुण्यकृतां नृप

मध्यतॊ मध्यपुण्यानाम अधॊ दुष्कृत कर्मणाम

28

एकः शत्रुर न दवितीयॊ ऽसति शत्रुर; अज्ञानतुल्यः पुरुषस्य राजन

येनावृतः कुरुते संप्रयुक्तॊ; घॊराणि कर्माणि सुदारुणानि

29

परबॊधनार्थं शरुतिधर्मयुक्तं; वृद्द्धान उपास्यं च भवेत यस्य

परयत्नसाध्यॊ हि स राजपुत्र; परज्ञाशरेणॊन्मथितः परैति

30

अधीत्य वेदांस तपसा बरह्मचारी; यज्ञाञ शक्त्या संनिसृज्येह पञ्च

वनं गच्छेत पुरुषॊ धर्मकामः; शरेयश चित्वा सथापयित्वा सववंशम

31

उपभॊगैर अपि तयक्तं नात्मानम अवसादयेत

चन्दालत्वे ऽपि मानुष्यं सर्वथा तात दुर्लभम

32

इयं हि यॊनिः परथमा यां पराप्य जगतीपते

आत्मा वै शक्यते तरातुं कर्मभिः शुभलक्षणैः

33

कथं न विप्रनश्येम यॊनीतॊ ऽसया इति परभॊ

कुर्वन्ति धर्मं मनुजाः शरुतिप्रामान्य दर्शनात

34

यॊ दुर्लभतरं पराप्य मानुष्यम इह वै नरः

धर्मावमन्ता कामात्मा भवेत स खलु वञ्च्यते

35

यस तु परीतिपुरॊगेण चक्षुषा तात पश्यति

दीपॊपमानि भूतानि यावद अर्चिर न नश्यति

36

सान्त्वेनानुप्रदानेन परियवादेन चाप्य उत

समदुःखसुखॊ भूत्वा स परत्र महीयते

37

दानं तयागः शॊभना मूर्तिर अद्भ्यॊ; भूयः पलाव्यं तपसा वै शरीरम

सरस्वती नैमिषपुष्करेषु; ये चाप्य अन्ये पुण्यदेशाः पृथिव्याम

38

गृहेषु येषाम असवः पतन्ति; तेषाम अथॊ निर्हरनं परशस्तम

यानेन वै परापनं च शमशाने; शौचेन नूनं विधिना चैव दाहः

39

इष्टिः पुष्टिर यजनं याजनं च; दानं पुण्यानां कर्मणां च परयॊगः

शक्त्या पित्र्यं यच च किं चित परशस्तं; सर्वाण्य आत्मार्थे मानवॊ यः करॊति

40

धर्मशास्त्राणि वेदाश च षडङ्गानि नराधिप

शरेयसॊ ऽरथे विधीयन्ते नरस्याक्लिष्ट कर्मणः

41

[भी]

एवद वै सर्वम आख्यातं मुनिना सुमहात्मना

विदेहराजाय पुरा शरेयसॊ ऽरथे नराधिप

1

[parāṣara]

pitā sukhāyo guravaḥ striyaś ca; na nirguṇā nāma bhavanti loke

ananyabhaktāḥ priyavādinaś ca; hitāś ca vaśyāś ca tathaiva rājan

2

pitā paraṃ daivataṃ mānavānāṃ; mātur viśiṣṭaṃ pitaraṃ vadanti

jñānasya lābhaṃ paramaṃ vadanti; jitendriyārthāḥ param āpnuvanti

3

raṇājire yatra śarāgnisaṃstare; nṛpātmajo ghātam avāpya dahyate

prayāti lokān amaraiḥ sudurlabhān; niṣevate svargaphalaṃ yathāsukham

4

rāntaṃ bhītaṃ bhraṣṭa śastraṃ rudantaṃ; parāṅmukhaṃ paribarhaiś ca hīnam

anudyataṃ rogiṇaṃ yācamānaṃ; na vai hiṃsyād bālavṛddhau ca rājan

5

paribarhaiḥ susaṃpannam udyataṃ tulyatāṃ gatam

atikrameta nṛpatiḥ saṃgrāme kṣatriyātmajam

6

tulyād iha vadhaḥ śreyān viśiṣṭāc ceti niścayaḥ

nihīnāt kātarāc caiva nṛpāṇāṃ garhito vadha

7

pāpāt pāpasamācārān nihīnāc ca narādhipa

pāpa eva vadhaḥ prokto narakāyeti niścaya

8

na kaś cit trāti vai rājan diṣṭānta vaśam āgatam

sāvaśeṣāyuṣaṃ cāpi kaś cid evāpakarṣati

9

snigdhaiś ca kriyamāṇāni karmāṇīha nivartayet

hiṃsātmakāni karmāṇi nāyur icchet parāyuṣā

10

gṛhasthānāṃ tu sarveṣāṃ vināśam abhikāṅkṣitām

nidhanaṃ śobhanaṃ tāta pulineṣu kriyāvatām

11

yuṣi kṣayam āpanne pañcatvam upagacchati

nākāraṇāt tad bhavati kāraṇair upapāditam

12

tathā śarīraṃ bhavati dehād yenopapāditam

adhvānaṃ gatakaś cāyaṃ prāptaś cāyaṃ gṛhād gṛham

13

dvitīyaṃ kāraṇaṃ tatra nānyat kiṃ cana vidyate

tad dehaṃ dehināṃ yuktaṃ mokṣabhūteṣu vartate

14

sirā snāyv asthi saṃghātaṃ bībhatsā medhya saṃkulam

bhūtānām indriyāṇāṃ ca guṇānāṃ ca samāgatam

15

tvag antaṃ deham ity āhur vidvāṃso 'dhyātmacintakāḥ

punair api parikṣīṇaṃ śarīraṃ martyatāṃ gatam

16

arīriṇā parityaktaṃ niśceṣṭaṃ gatacetanam

bhūtaiḥ prakṛtam āpannais tato bhūmau nimajjati

17

bhāvitaṃ karmayogena jāyate tatra tatra ha

idaṃ śarīraṃ vaideha mriyate yatra tatra ha

tat svabhāvo 'paro dṛṣṭo visargaḥ karmaṇas tathā

18

na jāyate tu nṛpate kaṃ cit kālamayaṃ punaḥ

paribhramati bhūtātmā dyām ivāmbudharo mahān

19

sa punar jāyate rājan prāpyehāyatanaṃ nṛpa

manasaḥ paramo hy ātmā indriyebhyaḥ paraṃ mana

20

dvividhānāṃ ca bhūtānāṃ jaṅgamāḥ paramā nṛpa

jaṅgamānām api tathā dvipadāḥ paramā matāḥ

dvipadānām api tathā dvijā vai paramāḥ smṛtāḥ

21

dvijānām api rājendra prajñāvantaḥ parā matāḥ

prājñānām ātmasaṃbuddhāḥ saṃbuddhānām amānina

22

jātam anveti maraṇaṃ nṛṇām iti viniścayaḥ

antavanti hi karmāṇi sevante guṇataḥ prajāḥ

23

panne tūttarāṃ kāṣṭhāṃ sūrye yo nidhanaṃ vrajet

nakṣatre ca muhūrte ca puṇye rājan sa puṇyakṛt

24

ayojayitvā kleśena janaṃ plāvya ca duṣkṛtam

mṛtyunāprākṛteneha karmakṛtvātmaśaktita

25

viṣam udbandhanaṃ dāho dasyu hastāt tathā vadhaḥ

daṃstribhyaś ca paśubhyaś ca prākṛto vadha ucyate

26

na caibhiḥ puṇyakarmāṇo yujyante nābhisaṃdhijaiḥ

evaṃvidhaiś ca bahubhir aparaiḥ prākṛtair api

27

rdhvaṃ hitvā pratiṣṭhante prānāḥ puṇyakṛtāṃ nṛpa

madhyato madhyapuṇyānām adho duṣkṛta karmaṇām

28

ekaḥ śatrur na dvitīyo 'sti śatrur; ajñānatulyaḥ puruṣasya rājan

yenāvṛtaḥ kurute saṃprayukto; ghorāṇi karmāṇi sudāruṇāni

29

prabodhanārthaṃ śrutidharmayuktaṃ; vṛdddhān upāsyaṃ ca bhaveta yasya

prayatnasādhyo hi sa rājaputra; prajñāśareṇonmathitaḥ paraiti

30

adhītya vedāṃs tapasā brahmacārī; yajñāñ śaktyā saṃnisṛjyeha pañca

vanaṃ gacchet puruṣo dharmakāmaḥ; śreyaś citvā sthāpayitvā svavaṃśam

31

upabhogair api tyaktaṃ nātmānam avasādayet

candālatve 'pi mānuṣyaṃ sarvathā tāta durlabham

32

iyaṃ hi yoniḥ prathamā yāṃ prāpya jagatīpate

ātmā vai śakyate trātuṃ karmabhiḥ śubhalakṣaṇai

33

kathaṃ na vipranaśyema yonīto 'syā iti prabho

kurvanti dharmaṃ manujāḥ śrutiprāmānya darśanāt

34

yo durlabhataraṃ prāpya mānuṣyam iha vai naraḥ

dharmāvamantā kāmātmā bhavet sa khalu vañcyate

35

yas tu prītipurogeṇa cakṣuṣā tāta paśyati

dīpopamāni bhūtāni yāvad arcir na naśyati

36

sāntvenānupradānena priyavādena cāpy uta

samaduḥkhasukho bhūtvā sa paratra mahīyate

37

dānaṃ tyāgaḥ śobhanā mūrtir adbhyo; bhūyaḥ plāvyaṃ tapasā vai śarīram

sarasvatī naimiṣapuṣkareṣu; ye cāpy anye puṇyadeśāḥ pṛthivyām

38

gṛheṣu yeṣām asavaḥ patanti; teṣām atho nirharanaṃ praśastam

yānena vai prāpanaṃ ca śmaśāne; śaucena nūnaṃ vidhinā caiva dāha

39

iṣṭiḥ puṣṭir yajanaṃ yājanaṃ ca; dānaṃ puṇyānāṃ karmaṇāṃ ca prayogaḥ

śaktyā pitryaṃ yac ca kiṃ cit praśastaṃ; sarvāṇy ātmārthe mānavo yaḥ karoti

40

dharmaśāstrāṇi vedāś ca ṣaḍaṅgāni narādhipa

śreyaso 'rthe vidhīyante narasyākliṣṭa karmaṇa

41

[bhī]

evad vai sarvam ākhyātaṃ muninā sumahātmanā

videharājāya purā śreyaso 'rthe narādhipa
example in literary literary terms work| example in literary literary terms work
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 286