Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 287

Book 12. Chapter 287

The Mahabharata In Sanskrit


Book 12

Chapter 287

1

[भी]

पुनर एव तु पप्रच्छ जनकॊ मिथिलाधिपः

पराशरं महात्मानं धर्मे परमनिश्चयम

2

किं शरेयः का गतिर बरह्मन किं कृतं न विनश्यति

कव गतॊ न निवर्तेत तन मे बरूहि महामुने

3

[परा]

असङ्गः शरेयसॊ मूलं जञानं जञानगतिः परा

चीर्णं तपॊ न परनश्येद वापः कषेत्रे न नश्यति

4

छित्त्वाधर्ममयं पाशं यदा धर्मे ऽभिरज्यते

दत्त्वाभय कृतं दानं तदा सिद्धिम अवाप्नुयात

5

यॊ ददाति सहस्राणि गवाम अश्वशतानि च

अभयं सर्वभूतेभ्यस तद दानम अतिवर्तते

6

वसन विषयमध्ये ऽपि न वसत्य एव बुद्धिमान

संवसत्य एव दुर्बुद्धिर असत्सु विषयेष्व अपि

7

नाधर्मः शलिष्यते पराज्ञम आपः पुष्कर पर्णवत

अप्राज्ञम अधिकं पापं शलिष्यते जतु काष्ठवत

8

नाधर्मः कारणापेक्षी कर्तारम अभिमुञ्चति

कर्ता खलु यथाकालं तत सर्वम अभिपद्यते

न भिद्यन्ते कृतात्मान आत्मप्रत्यय दर्शिनः

9

बुद्धिकर्मेन्द्रियाणां हि परमत्तॊ यॊ न बुध्यते

शुभाशुभेषु सक्तात्मा पराप्नॊति सुमहद भयम

10

वीतरागॊ जितक्रॊधः सम्यग भवति यः सदा

विषये वर्तमानॊ ऽपि न स पापेन युज्यते

11

मर्यादायां धर्मसेतुर निबद्धॊ नैव सीदति

पुष्टस्रॊत इवायत्तः सफीतॊ भवति संचयः

12

यथा भानुगतं तेजॊ मनिः शुद्धः समाधिना

आदत्ते राजशार्दूल तथा यॊगः परवर्तते

13

यथा तिलानाम इह पुष्पसंश्रयात; पृथक्पृथग यानि गुणॊ ऽतिसौम्यताम

तथा नराणां भुवि भावितात्मनां; यथाश्रयं सत्त्वगुणः परवर्तते

14

जहाति दारान इहते न संपदः; सदश्वयानं विविधाश च याः करियाः

तरिविष्टपे जातमतिर यदा नरस; तदास्य बुद्धिर विषयेषु भिद्यते

15

परसक्तबुद्धिर विषयेषु यॊ नरॊ; यॊ बुध्यते हय आत्महितं कदा चन

स सर्वभावानुगतेन चेतसा; नृपामिषेणेव झषॊ विकृष्यते

16

संघातवान मर्त्यलॊकः परस्परम अपाश्रितः

कदली गर्भनिःसारॊ नौर इवाप्सु निमज्जति

17

न धर्मकालः पुरुषस्य निश्चितॊ; नापि मृत्युः पुरुषं परतीक्षते

करिया हि धर्मस्य सदैव शॊभना; यदा नरॊ मृत्युमुखे ऽभिवर्तते

18

यथान्धः सवगृहे युक्तॊ हय अभ्यासाद एव गच्छति

तथायुक्तेन मनसा पराज्ञॊ गच्छति तां गतिम

19

मरणं जन्मनि परॊक्तं जन्म वै मरणाश्रितम

अविद्वान मॊक्षधर्मेषु बद्धॊभ्रमति चक्रवत

20

यथा मृणालॊ ऽनुगतम आशु मुञ्चति कर्दमम

तथात्मा पुरुषस्येह मनसा परिमुच्यते

मनः परनयते ऽऽतमानं स एनम अभियुञ्जति

21

परार्थे वर्तमानस तु सवकार्यं यॊ ऽभिमन्यते

इन्द्रियार्थेषु सक्तः सन सवकार्यात परिहीयते

22

अधस तिर्यग्गतिं चैव सवर्गे चैव परां गतिम

पराप्नॊति सवकृतैर आत्मा पराज्ञस्येहेतरस्य च

23

मृन मये भाजने पक्वे यथा वै नयस्यते दरवः

तथा शरीरं तपसा तप्तं विषयम अश्नुते

24

विषयान अश्नुते यस तु न स भॊक्ष्यत्य असंशयम

यस तु भॊगांस तयजेद आत्मा स वै भॊक्तुं वयवस्यति

25

नीहारेण हि संवीतः शिश्नॊदर परायनः

जात्यन्ध इव पन्थानम आवृतात्मा न बुध्यते

26

वणिग यथा समुद्राद वै यथार्थं लभते धनम

तथा मर्त्यार्णवे जन्तॊः कर्म विज्ञानतॊ गतिः

27

अहॊरात्र मये लॊके जरा रूपेण संचरन

मृत्युर गरसति भूतानि पवनं पन्नगॊ यथा

28

सवयं कृतानि कर्माणि जातॊ जन्तुः परपद्यते

नाकृतं लभते कश चित किं चिद अत्र परियाप्रियम

29

शयानं यान्तम आसीनं परवृत्तं विषयेषु च

शुभाशुभानि कर्माणि परपद्यन्ते नरं सदा

30

न हय अन्यत तीरम आसाद्य पुनस तर्तुं वयवस्यति

दुर्लभॊ दृश्यते हय अस्य विनिपातॊ महार्णवे

31

यथा भारावसक्ता हि नौर महाम्भसि तन्तुना

तथा मनॊ ऽभियॊगाद वै शरीरं परतिकर्षति

32

यथा समुद्रम अभितः संस्यूताः सरितॊ ऽपराः

तथाद्या परकृतिर यॊगाद अभिसंस्यूयते सदा

33

सनेहपाशैर बहुविभैर आसक्तमनसॊ नराः

परकृतिष्ठा विषीदन्ति जले सैकत वेश्मवत

34

शरीरगृह संस्थस्य शौचतीर्थस्य देहिनः

बुद्धिमार्ग परयातस्य सुखं तव इह परत्र च

35

विस्तराः कलेशसंयुक्ताः संक्षेपास तु सुखावहाः

परार्थं विस्तराः सर्वे तयागम आत्महितं विदुः

36

संकल्पजॊ मित्रवर्गॊ जञातयः कारणात्मकाः

भार्या दासाश च पुत्राश च सवम अर्थम अनुयुञ्जते

37

न माता न पिता किं चित कस्य चित परतिपद्यते

दानपथ्यॊदनॊ जन्तुः सवकर्मफलम अश्नुते

38

मातापुत्रः पिता भराता भार्या मित्र जनस तथा

अष्टापद पदस्थाने तव अक्षमुद्रेव नयस्यते

39

सर्वाणि कर्माणि पुरा कृतानि; शुभाशुभान्य आत्मनॊ यान्ति जन्तॊर

उपस्थितं कर्मफलं विदित्वा; बुद्धिं तथा चॊदयते ऽनतरात्मा

40

वयवसायं समाश्रित्य सहायान यॊ ऽधिगच्छति

न तस्य कश चिद आरम्भः कदा चिद अवसीदति

41

अद्वैध मनसं युक्तं शूरं धीरं विपश्चितम

न शरीः संत्यजते नित्यम आदित्यम इव रश्मयः

42

आस्तिक्य वयवसायाभ्याम उपायाद विस्मयाद धिया

यम आरभत्य अनिन्द्यात्मा न सॊ ऽरथः परिषीदति

43

सर्वैः सवानि शुभाशुभानि नियतं कर्माणि जन्तुः सवयं; गर्भात संप्प्रतिपद्यते तद उभयं यत तेन पूर्वं कृतम

मृत्युश चापरिहारवान समगतिः कालेन विच्छेदिता; दारॊश चूर्णम इवाश्मसारविहितं कर्मान्तिकं परापयेत

44

सवरूपताम आत्मकृतं च विस्तरं; कुलान्वयं दरव्यसमृद्धि संचयम

नरॊ हि सर्वॊ लभते यथाकृतं; शुभशुभेनात्म कृतेन कर्मणा

45

[भी]

इत्य उक्तॊ जनकॊ राजन यथातथ्यं मनीसिना

शरुत्वा धर्मविदां शरेष्ठः परां मुदम अवाप ह

1

[bhī]

punar eva tu papraccha janako mithilādhipaḥ

parāśaraṃ mahātmānaṃ dharme paramaniścayam

2

kiṃ śreyaḥ kā gatir brahman kiṃ kṛtaṃ na vinaśyati

kva gato na nivarteta tan me brūhi mahāmune

3

[parā]

asaṅgaḥ śreyaso mūlaṃ jñānaṃ jñānagatiḥ parā

cīrṇaṃ tapo na pranaśyed vāpaḥ kṣetre na naśyati

4

chittvādharmamayaṃ pāśaṃ yadā dharme 'bhirajyate

dattvābhaya kṛtaṃ dānaṃ tadā siddhim avāpnuyāt

5

yo dadāti sahasrāṇi gavām aśvaśatāni ca

abhayaṃ sarvabhūtebhyas tad dānam ativartate

6

vasan viṣayamadhye 'pi na vasaty eva buddhimān

saṃvasaty eva durbuddhir asatsu viṣayeṣv api

7

nādharmaḥ śliṣyate prājñam āpaḥ puṣkara parṇavat

aprājñam adhikaṃ pāpaṃ śliṣyate jatu kāṣṭhavat

8

nādharmaḥ kāraṇāpekṣī kartāram abhimuñcati

kartā khalu yathākālaṃ tat sarvam abhipadyate

na bhidyante kṛtātmāna ātmapratyaya darśina

9

buddhikarmendriyāṇāṃ hi pramatto yo na budhyate

śubhāśubheṣu saktātmā prāpnoti sumahad bhayam

10

vītarāgo jitakrodhaḥ samyag bhavati yaḥ sadā

viṣaye vartamāno 'pi na sa pāpena yujyate

11

maryādāyāṃ dharmasetur nibaddho naiva sīdati

puṣṭasrota ivāyattaḥ sphīto bhavati saṃcaya

12

yathā bhānugataṃ tejo maniḥ śuddhaḥ samādhinā

ādatte rājaśārdūla tathā yogaḥ pravartate

13

yathā tilānām iha puṣpasaṃśrayāt; pṛthakpṛthag yāni guṇo 'tisaumyatām

tathā narāṇāṃ bhuvi bhāvitātmanāṃ; yathāśrayaṃ sattvaguṇaḥ pravartate

14

jahāti dārān ihate na saṃpadaḥ; sadaśvayānaṃ vividhāś ca yāḥ kriyāḥ

triviṣṭape jātamatir yadā naras; tadāsya buddhir viṣayeṣu bhidyate

15

prasaktabuddhir viṣayeṣu yo naro; yo budhyate hy ātmahitaṃ kadā cana

sa sarvabhāvānugatena cetasā; nṛpāmiṣeṇeva jhaṣo vikṛṣyate

16

saṃghātavān martyalokaḥ parasparam apāśritaḥ

kadalī garbhaniḥsāro naur ivāpsu nimajjati

17

na dharmakālaḥ puruṣasya niścito; nāpi mṛtyuḥ puruṣaṃ pratīkṣate

kriyā hi dharmasya sadaiva śobhanā; yadā naro mṛtyumukhe 'bhivartate

18

yathāndhaḥ svagṛhe yukto hy abhyāsād eva gacchati

tathāyuktena manasā prājño gacchati tāṃ gatim

19

maraṇaṃ janmani proktaṃ janma vai maraṇāśritam

avidvān mokṣadharmeṣu baddhobhramati cakravat

20

yathā mṛṇālo 'nugatam āśu muñcati kardamam

tathātmā puruṣasyeha manasā parimucyate

manaḥ pranayate 'tmānaṃ sa enam abhiyuñjati

21

parārthe vartamānas tu svakāryaṃ yo 'bhimanyate

indriyārtheṣu saktaḥ san svakāryāt parihīyate

22

adhas tiryaggatiṃ caiva svarge caiva parāṃ gatim

prāpnoti svakṛtair ātmā prājñasyehetarasya ca

23

mṛn maye bhājane pakve yathā vai nyasyate dravaḥ

tathā śarīraṃ tapasā taptaṃ viṣayam aśnute

24

viṣayān aśnute yas tu na sa bhokṣyaty asaṃśayam

yas tu bhogāṃs tyajed ātmā sa vai bhoktuṃ vyavasyati

25

nīhāreṇa hi saṃvītaḥ śiśnodara parāyanaḥ

jātyandha iva panthānam āvṛtātmā na budhyate

26

vaṇig yathā samudrād vai yathārthaṃ labhate dhanam

tathā martyārṇave jantoḥ karma vijñānato gati

27

ahorātra maye loke jarā rūpeṇa saṃcaran

mṛtyur grasati bhūtāni pavanaṃ pannago yathā

28

svayaṃ kṛtāni karmāṇi jāto jantuḥ prapadyate

nākṛtaṃ labhate kaś cit kiṃ cid atra priyāpriyam

29

ayānaṃ yāntam āsīnaṃ pravṛttaṃ viṣayeṣu ca

śubhāśubhāni karmāṇi prapadyante naraṃ sadā

30

na hy anyat tīram āsādya punas tartuṃ vyavasyati

durlabho dṛśyate hy asya vinipāto mahārṇave

31

yathā bhārāvasaktā hi naur mahāmbhasi tantunā

tathā mano 'bhiyogād vai śarīraṃ pratikarṣati

32

yathā samudram abhitaḥ saṃsyūtāḥ sarito 'parāḥ

tathādyā prakṛtir yogād abhisaṃsyūyate sadā

33

snehapāśair bahuvibhair āsaktamanaso narāḥ

prakṛtiṣṭhā viṣīdanti jale saikata veśmavat

34

arīragṛha saṃsthasya śaucatīrthasya dehinaḥ

buddhimārga prayātasya sukhaṃ tv iha paratra ca

35

vistarāḥ kleśasaṃyuktāḥ saṃkṣepās tu sukhāvahāḥ

parārthaṃ vistarāḥ sarve tyāgam ātmahitaṃ vidu

36

saṃkalpajo mitravargo jñātayaḥ kāraṇātmakāḥ

bhāryā dāsāś ca putrāś ca svam artham anuyuñjate

37

na mātā na pitā kiṃ cit kasya cit pratipadyate

dānapathyodano jantuḥ svakarmaphalam aśnute

38

mātāputraḥ pitā bhrātā bhāryā mitra janas tathā

aṣṭāpada padasthāne tv akṣamudreva nyasyate

39

sarvāṇi karmāṇi purā kṛtāni; śubhāśubhāny ātmano yānti jantor

upasthitaṃ karmaphalaṃ viditvā; buddhiṃ tathā codayate 'ntarātmā

40

vyavasāyaṃ samāśritya sahāyān yo 'dhigacchati

na tasya kaś cid ārambhaḥ kadā cid avasīdati

41

advaidha manasaṃ yuktaṃ śūraṃ dhīraṃ vipaścitam

na śrīḥ saṃtyajate nityam ādityam iva raśmaya

42

stikya vyavasāyābhyām upāyād vismayād dhiyā

yam ārabhaty anindyātmā na so 'rthaḥ pariṣīdati

43

sarvaiḥ svāni śubhāśubhāni niyataṃ karmāṇi jantuḥ svayaṃ; garbhāt saṃppratipadyate tad ubhayaṃ yat tena pūrvaṃ kṛtam

mṛtyuś cāparihāravān samagatiḥ kālena viccheditā; dāroś cūrṇam ivāśmasāravihitaṃ karmāntikaṃ prāpayet

44

svarūpatām ātmakṛtaṃ ca vistaraṃ; kulānvayaṃ dravyasamṛddhi saṃcayam

naro hi sarvo labhate yathākṛtaṃ; śubhaśubhenātma kṛtena karmaṇā

45

[bhī]

ity ukto janako rājan yathātathyaṃ manīsinā

śrutvā dharmavidāṃ śreṣṭhaḥ parāṃ mudam avāpa ha
genesis chapter 21 1 30| genesis chapter 21 1 30
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 287