Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 288

Book 12. Chapter 288

The Mahabharata In Sanskrit


Book 12

Chapter 288

1

[य]

सत्यं कषमां दमं परज्ञां परशंसन्ति पितामह

विद्वांसॊ मनुजा लॊके कथम एतन मतं तव

2

[भी]

अत्र ते वर्तयिष्ये ऽहम इतिहासं पुरातनम

साध्यानाम इह संवादं हंसस्य च युधिष्ठिर

3

हंसॊ भूत्वाथ सौवर्णस तव अजॊ नित्यः परजापतिः

स वै पर्येति लॊकांस तरीन अथ साध्यान उपागमत

4

[साध्या]

शकुने वयं सम देवा वै साध्यास तवाम अनुयुज्महे

पृच्छामस तवां मॊक्षधर्मं भवंश च किल मॊक्षवित

5

शरुतॊ ऽसि नः पण्डितॊ धीरवादी; साधु शब्दः पतते ते पतत्रिन

किं मन्यसे शरेष्ठतमं दविज तवं; कस्मिन मनस ते रमते महात्मन

6

तन नः कार्यं पक्षिवरप्रशाधि; यत कार्याणां मन्यसे शरेष्ठम एकम

यत्कृत्वा वै पुरुषः सर्वबन्धैर; विमुच्यते विहगेन्द्रेह शीघ्रम

7

[हम्स]

इदं कार्यम अमृताशाः शृणॊमि; तपॊ दमः सत्यम आत्माभिगुप्तिः

गरन्थीन विमुच्य हृदयस्य सर्वान; परियाप्रिये सवं वशम आनयीत

8

नारुन्तुदः सयान न नृशंसवादी; न हीनतः परम अभ्याददीत

ययास्य वाचा पर उद्विजेत; न तां वदेद रुशतीं पापलॊक्याम

9

वाक सायका वदनान निष्पतन्ति; यैर आहतः शॊचति रात्र्यहानि

परस्य नामर्मसु ते पतन्ति; तान पण्डितॊ नावसृजेत परेषु

10

परश चेद एनम अतिवाद बानैर; भृशं विध्येच छम एवेह कार्यः

संरॊष्यमाणः परतिमृष्यते यः; स आदत्ते सुकृतं वै परस्य

11

कषेपाभिमानाद अभिषङ्ग वयलीकं; निगृह्णाति जवलितं यश च मन्युम

अदुष्टचेतॊ मुदितॊ ऽनसूयुः; स आदत्ते सुकृतं वै परेषाम

12

आक्रुश्यमानॊ न वदामि किं चित; कषमाम्य अहं ताद्यमानश च नित्यम

शरेष्ठं हय एतत कषमम अप्य आहुर आर्याः; सत्यं तथैवार्जवम आनृशंस्यम

13

वेदस्यॊपनिषत सत्यं सत्यस्यॊपनिषद दमः

दमस्यॊपनिषन मॊक्ष एतत सर्वानुशासनम

14

वाचॊ वेगं मनसः करॊधवेगं; विवित्सा वेगम उदरॊपस्थ वेगम

एतान वेगान यॊ विषहत्य उदीर्णांस; तं मन्ये ऽहं बराह्मणं वै मुनिं च

15

अक्रॊधनः करुध्यतां वै विशिष्टस; तथा तितिक्षुर अतितिक्षॊर विशिष्टः

अमानुषान मानुषॊ वै विशिष्टस; तथाज्ञानाज जञानवान वै परधानः

16

आक्रुश्यमानॊ नाक्रॊशेन मन्युर एव तितिक्षतः

आक्रॊष्टारं निर्दहति सुकृतं चास्य विन्दते

17

यॊ नात्युक्तः पराह रूक्षं परियं वा; यॊ वा हतॊ न परतिहन्ति धैर्यात

पापं च यॊ नेच्छति तस्य हन्तुस; तस्मै देवाः सपृहयन्ते सदैव

18

पापीयसः कषमेतैव शरेयसः सदृशस्य च

विमानितॊ हतॊ ऽऽकरुष्ट एवं सिद्धिं गमिष्यति

19

सदाहम आर्यान निभृतॊ ऽपय उपासे; न मे विवित्सा न चमे ऽसति रॊषः

न चाप्य अहं लिप्समानः परैमि; न चैव किं चिद विषमेण यामि

20

नाहं शप्तः परतिशपामि किं चिद; दमं दवारं हय अमृतस्येह वेद्मि

गुह्यं बरह्म तद इदं वॊ बरवीमि; न मानुषाच छरेष्ठतरं हि किं चित

21

विमुच्यमानः पापेभ्यॊ धनेभ्य इव चन्द्रमः

विरजः कालम आकाङ्क्षन धीरॊ धैर्येण सिध्यति

22

यः सर्वेषां भवति हय अर्चनीय; उत्सेचने सतम्भ इवाभिजातः

यस्मै वाचं सुप्रशस्तां वदन्ति; स वै देवान गच्छति संयतात्मा

23

न तथा वक्तुम इच्छन्ति कल्यानान पुरुषे गुणान

यथैषां वक्तुम इच्छन्ति नैर्गुण्यम अनुयुज्ञकाः

24

यस्य वाङ्मनसी गुप्ते सम्यक परनिहिते सदा

वेदास तपश च तयागश च स इदं सर्वम आप्नुयात

25

आक्रॊशनावमानाभ्याम अबुधाद वर्धते बुधः

तस्मान न वर्धयेद अन्यं न चात्मानं विमिंसयेत

26

अमृतस्येव संतृप्येद अवमानस्य वै दविजः

सुखं हय अवमतः शेते यॊ ऽवमन्ता स नश्यति

27

यत करॊधनॊ यजते यद ददाति; यद वा तपस तप्यति यज जुहॊति

वैवस्वतस तद धरते ऽसय सर्वं; मॊघः शरमॊ भवति करॊधनस्य

28

चत्वारि यस्य दवाराणि सुगुप्तान्य अमरॊत्तमाः

उपस्थम उदरं हस्तौ वाक चतुर्थी स धर्मवित

29

सत्यं दमं हय आर्जवम आनृशंस्यं; धृतिं तितिक्षाम अभिसेवमानः

सवाध्यायनित्यॊ ऽसपृहयन परेषाम; एकान्तशील्य ऊर्ध्वगतिर भवेत सः

30

सर्वान एतान अनुचरन वत्सवच चतुरः सतनान

न पावनतमं किं चित सत्याद अध्यगमं कव चित

31

आचक्षाहं मनुष्येभ्यॊ देवेभ्यः परतिसंचरन

सत्यं सवर्गस्य सॊपानं पारावारस्य नौर इव

32

यादृशैः संनिवसति यादृशांश चॊपसेवते

यादृग इच्छेच च भवितुं तादृग भवति पूरुषः

33

यदि सन्तं सेवते यद्य असन्तं; तपस्विनं यदि वा सतेनम एव

वासॊ यथा रङ्ग वशं परयाति; तथा स तेषां वशम अभ्युपैति

34

सदा देवाः साधुभिः संवदन्ते; न मानुषं विषयं यान्ति दरष्टुम

नेन्दुः समः सयाद असमॊ हि वायुर; उच्चावचं विषयं यः स वेद

35

अदुष्टं वर्तमाने तु हृदयान्तर पूरुषे

तेनैव देवाः परीयन्ते सतां मार्गस्थितेन वै

36

शिश्नॊदरे ये ऽभिरताः सदैव; सतेना नरा वाक परुषाश च नित्यम

अपेद दॊषान इति तान विदित्वा; दूराद देवाः संपरिवर्जयन्ति

37

न वै देवा हीनसत्त्वेन तॊष्याः; सर्वाशिना दुष्कृत कर्मणा वा

सत्यव्रता ये तु नराः कृतज्ञा; धर्मे रतास तैः सह संभजन्ते

38

अव्याहृतं वयाकृताच छरेय आहुः; सत्यं वदेद वयाहृतं तद दवितीयम

धर्मं वदेद वयाहृतं तत तृतीयं; परियंवदेद वयाहृतं तच चतुर्थम

39

[साध्या]

केनायम आवृतॊ लॊकः केन वा न परकाशते

केन तयजति मित्राणि केन सवर्गं न गच्छति

40

[हम्स]

अनानेनावृतॊ लॊकॊ मात्सर्यान न परकाशते

लॊभात तयजति मित्राणि सङ्गात सवर्गं न गच्छति

41

[साध्याह]

कः सविद एकॊ रमते बराह्मणानां; कः सविद एकॊ बहुभिर जॊषम आस्ते

कः सविद एकॊ बलवान दुर्बलॊ ऽपि; कः सविद एषां कलहं नान्ववैति

42

[हम्स]

पराज्ञ एकॊ रमते बराह्मणानां; पराज्ञ एकॊ बहुभिर जॊषम आस्ते

पराज्ञ एकॊ बलवान दुर्बलॊ ऽपि; पराज्ञ एषां कलहं नान्ववैति

43

[साध्याह]

किं बराह्मणानां देवत्वं किं च साधुत्वम उच्यते

असाधुत्वं च किं तेषां किम एषां मानुषं मतम

44

[हम्स]

सवाध्याय एषां देवत्वं वरतं साधुत्वम उच्यते

असाधुत्वं परीवादॊ मृत्युर मानुषम उच्यते

45

[भी]

संवाद इत्य अयं शरेष्ठः साध्यानां परिकीर्तितः

कषेत्रं वै कर्मणां यॊनिः सद्भावः सत्यम उच्यते

1

[y]

satyaṃ kṣamāṃ damaṃ prajñāṃ praśaṃsanti pitāmaha

vidvāṃso manujā loke katham etan mataṃ tava

2

[bhī]

atra te vartayiṣye 'ham itihāsaṃ purātanam

sādhyānām iha saṃvādaṃ haṃsasya ca yudhiṣṭhira

3

haṃso bhūtvātha sauvarṇas tv ajo nityaḥ prajāpatiḥ

sa vai paryeti lokāṃs trīn atha sādhyān upāgamat

4

[sādhyā]

śakune vayaṃ sma devā vai sādhyās tvām anuyujmahe

pṛcchāmas tvāṃ mokṣadharmaṃ bhavaṃś ca kila mokṣavit

5

ruto 'si naḥ paṇḍito dhīravādī; sādhu śabdaḥ patate te patatrin

kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ; kasmin manas te ramate mahātman

6

tan naḥ kāryaṃ pakṣivarapraśādhi; yat kāryāṇāṃ manyase śreṣṭham ekam

yatkṛtvā vai puruṣaḥ sarvabandhair; vimucyate vihagendreha śīghram

7

[hamsa]

idaṃ kāryam amṛtāśāḥ śṛomi; tapo damaḥ satyam ātmābhiguptiḥ

granthīn vimucya hṛdayasya sarvān; priyāpriye svaṃ vaśam ānayīta

8

nāruntudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta

yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām

9

vāk sāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni

parasya nāmarmasu te patanti; tān paṇḍito nāvasṛjet pareṣu

10

paraś ced enam ativāda bānair; bhṛśaṃ vidhyec chama eveha kāryaḥ

saṃroṣyamāṇaḥ pratimṛṣyate yaḥ; sa ādatte sukṛtaṃ vai parasya

11

kṣepābhimānād abhiṣaṅga vyalīkaṃ; nigṛhṇāti jvalitaṃ yaś ca manyum

aduṣṭaceto mudito 'nasūyuḥ; sa ādatte sukṛtaṃ vai pareṣām

12

kruśyamāno na vadāmi kiṃ cit; kṣamāmy ahaṃ tādyamānaś ca nityam

śreṣṭhaṃ hy etat kṣamam apy āhur āryāḥ; satyaṃ tathaivārjavam ānṛśaṃsyam

13

vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ

damasyopaniṣan mokṣa etat sarvānuśāsanam

14

vāco vegaṃ manasaḥ krodhavegaṃ; vivitsā vegam udaropastha vegam

etān vegān yo viṣahaty udīrṇāṃs; taṃ manye 'haṃ brāhmaṇaṃ vai muniṃ ca

15

akrodhanaḥ krudhyatāṃ vai viśiṣṭas; tathā titikṣur atitikṣor viśiṣṭaḥ

amānuṣān mānuṣo vai viśiṣṭas; tathājñānāj jñānavān vai pradhāna

16

kruśyamāno nākrośen manyur eva titikṣataḥ

ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindate

17

yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā; yo vā hato na pratihanti dhairyāt

pāpaṃ ca yo necchati tasya hantus; tasmai devāḥ spṛhayante sadaiva

18

pāpīyasaḥ kṣametaiva śreyasaḥ sadṛśasya ca

vimānito hato 'kruṣṭa evaṃ siddhiṃ gamiṣyati

19

sadāham āryān nibhṛto 'py upāse; na me vivitsā na came 'sti roṣaḥ

na cāpy ahaṃ lipsamānaḥ paraimi; na caiva kiṃ cid viṣameṇa yāmi

20

nāhaṃ śaptaḥ pratiśapāmi kiṃ cid; damaṃ dvāraṃ hy amṛtasyeha vedmi

guhyaṃ brahma tad idaṃ vo bravīmi; na mānuṣāc chreṣṭhataraṃ hi kiṃ cit

21

vimucyamānaḥ pāpebhyo dhanebhya iva candramaḥ

virajaḥ kālam ākāṅkṣan dhīro dhairyeṇa sidhyati

22

yaḥ sarveṣāṃ bhavati hy arcanīya; utsecane stambha ivābhijātaḥ

yasmai vācaṃ supraśastāṃ vadanti; sa vai devān gacchati saṃyatātmā

23

na tathā vaktum icchanti kalyānān puruṣe guṇān

yathaiṣāṃ vaktum icchanti nairguṇyam anuyujñakāḥ

24

yasya vāṅmanasī gupte samyak pranihite sadā

vedās tapaś ca tyāgaś ca sa idaṃ sarvam āpnuyāt

25

krośanāvamānābhyām abudhād vardhate budhaḥ

tasmān na vardhayed anyaṃ na cātmānaṃ vimiṃsayet

26

amṛtasyeva saṃtṛpyed avamānasya vai dvijaḥ

sukhaṃ hy avamataḥ śete yo 'vamantā sa naśyati

27

yat krodhano yajate yad dadāti; yad vā tapas tapyati yaj juhoti

vaivasvatas tad dharate 'sya sarvaṃ; moghaḥ śramo bhavati krodhanasya

28

catvāri yasya dvārāṇi suguptāny amarottamāḥ

upastham udaraṃ hastau vāk caturthī sa dharmavit

29

satyaṃ damaṃ hy ārjavam ānṛśaṃsyaṃ; dhṛtiṃ titikṣām abhisevamānaḥ

svādhyāyanityo 'spṛhayan pareṣām; ekāntaśīly ūrdhvagatir bhavet sa

30

sarvān etān anucaran vatsavac caturaḥ stanān

na pāvanatamaṃ kiṃ cit satyād adhyagamaṃ kva cit

31

cakṣāhaṃ manuṣyebhyo devebhyaḥ pratisaṃcaran

satyaṃ svargasya sopānaṃ pārāvārasya naur iva

32

yādṛśaiḥ saṃnivasati yādṛśāṃś copasevate

yādṛg icchec ca bhavituṃ tādṛg bhavati pūruṣa

33

yadi santaṃ sevate yady asantaṃ; tapasvinaṃ yadi vā stenam eva

vāso yathā raṅga vaśaṃ prayāti; tathā sa teṣāṃ vaśam abhyupaiti

34

sadā devāḥ sādhubhiḥ saṃvadante; na mānuṣaṃ viṣayaṃ yānti draṣṭum

nenduḥ samaḥ syād asamo hi vāyur; uccāvacaṃ viṣayaṃ yaḥ sa veda

35

aduṣṭaṃ vartamāne tu hṛdayāntara pūruṣe

tenaiva devāḥ prīyante satāṃ mārgasthitena vai

36

iśnodare ye 'bhiratāḥ sadaiva; stenā narā vāk paruṣāś ca nityam

apeda doṣān iti tān viditvā; dūrād devāḥ saṃparivarjayanti

37

na vai devā hīnasattvena toṣyāḥ; sarvāśinā duṣkṛta karmaṇā vā

satyavratā ye tu narāḥ kṛtajñā; dharme ratās taiḥ saha saṃbhajante

38

avyāhṛtaṃ vyākṛtāc chreya āhuḥ; satyaṃ vaded vyāhṛtaṃ tad dvitīyam

dharmaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ; priyaṃvaded vyāhṛtaṃ tac caturtham

39

[sādhyā]

kenāyam āvṛto lokaḥ kena vā na prakāśate

kena tyajati mitrāṇi kena svargaṃ na gacchati

40

[hamsa]

anānenāvṛto loko mātsaryān na prakāśate

lobhāt tyajati mitrāṇi saṅgāt svargaṃ na gacchati

41

[sādhyāh]

kaḥ svid eko ramate brāhmaṇānāṃ; kaḥ svid eko bahubhir joṣam āste

kaḥ svid eko balavān durbalo 'pi; kaḥ svid eṣāṃ kalahaṃ nānvavaiti

42

[hamsa]

prājña eko ramate brāhmaṇānāṃ; prājña eko bahubhir joṣam āste

prājña eko balavān durbalo 'pi; prājña eṣāṃ kalahaṃ nānvavaiti

43

[sādhyāh]

kiṃ brāhmaṇānāṃ devatvaṃ kiṃ ca sādhutvam ucyate

asādhutvaṃ ca kiṃ teṣāṃ kim eṣāṃ mānuṣaṃ matam

44

[hamsa]

svādhyāya eṣāṃ devatvaṃ vrataṃ sādhutvam ucyate

asādhutvaṃ parīvādo mṛtyur mānuṣam ucyate

45

[bhī]

saṃvāda ity ayaṃ śreṣṭhaḥ sādhyānāṃ parikīrtitaḥ

kṣetraṃ vai karmaṇāṃ yoniḥ sadbhāvaḥ satyam ucyate
apostolic polyglot bible| apostolic polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 288