Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 293

Book 12. Chapter 293

The Mahabharata In Sanskrit


Book 12

Chapter 293

1

[वसिस्ठ]

एवम अप्रतिबुद्धत्वाद अबुद्ध जनसेवनात

सर्ग कॊति सहस्राणि पतनान्तानि गच्छति

2

धाम्ना धाम सहस्राणि मरणान्तानि गच्छति

तिर्यग्यॊनौ मनुष्यत्वे देवलॊके तथैव च

3

चन्द्रमा इव कॊशानां पुनस तत्र सहस्रशः

लीयते ऽपरतिबुद्धत्वाद एवम एष हय अबुद्धिमान

4

कलाः पञ्चदशा यॊनिस तद धाम इति पथ्यते

नित्यम एतद विजानीहि सॊमः सॊदशमी कला

5

कलायां जायते ऽजस्रं पुनः पुनर अबुद्धिमान

धाम तस्य पयुञ्जन्ति भूय एव तु जायते

6

सॊदशी तु कला सूक्ष्मा स सॊम उपधार्यताम

न तूपयुज्यते देवैर देवान उपयुनक्ति सा

7

एवं तां कषपयित्वा हि जायते नृपसत्तम

सा हय अस्य परकृतिर दृष्टा तत कषयान मॊक्ष उच्यते

8

तद एवं सॊदश कलं देहम अव्यक्तसंज्ञकम

ममायम इति मन्वानस तत्रैव परिवर्तते

9

पञ्चविंशस तथैवात्मा तस्यैवा परतिबॊधनात

विमलस्य वुशुद्धस्य शुद्धानिल निषेवनात

10

अशुद्ध एव शुद्धात्मा तादृग भवति पार्थिव

अबुद्ध सेवनाच चापि बुद्धॊ ऽपय अबुधतां वरजेत

11

तथैवाप्रतिबुद्धॊ ऽपि जञेयॊ नृपतिसत्तम

परकृतेस तरिगुणायास तु सेवनात पराकृतॊ भवेत

12

[करालजनक]

अक्षरक्षरयॊर एष दवयॊः संबन्ध इष्यते

सत्रीपुंसॊर वापि भगवन संबन्धस तद्वद उच्यते

13

ऋते न पुरुषेणेह सत्री गर्भं धारयत्य उत

ऋते सत्रियं न पुरुषॊ रूपं निर्वर्तयेत तथा

14

अन्यॊन्यस्याभिसंबन्धाद अन्यॊन्यगुणसंश्रयात

रूपं निर्वर्तयत्य एतद एवं सर्वासु यॊनिषु

15

रत्यर्थम अभिसंरॊधाद अन्यॊन्यगुणसंश्रयात

ऋतौ निर्वर्तते रूपं तद वक्ष्यामि निदर्शनम

16

ये गुणाः पुरुषस्येह ये च मातृगुणास तथा

अस्थि सनायु च मज्जा च जानीमः पितृजॊ दविज

17

तवङ मांसं शॊनितं चैव मातृजान्य अपि शुश्रुम

एवम एतद दविजश्रेष्ठ वेद शास्त्रेषु पथ्यते

18

परमाणं यच च वेदॊक्तं शास्त्रॊक्तं यच च पथ्यते

वेद शास्त्रप्रमाणं च परमाणं त सनातनम

19

एवम एवाभिसंबद्धौ नित्यं परकृतिपूरुषौ

पश्यामि भगवंस तस्मान मॊक्षधर्मन न विद्यते

20

अथ नानन्तर कृतं किं चिद एव निदर्शनम

तन ममाचक्ष्व तत्त्वेन परत्यक्षॊ हय असि सर्वथा

21

मॊक्षकामां वयं चापि काङ्क्षामॊ यद अनामयम

अदेहम अजरं दिव्यम अतीन्द्रियम अनीश्वरम

22

[वस]

यद एतद उक्तं भवता वेद शास्त्रनिदर्शनम

एवम एतद यथा चैतन न गृह्णाति तथा भवान

23

धार्यते हि तवया गरन्थ उभयॊर वेद शास्त्रयॊः

न तु गरन्थस्य तत्त्वज्ञॊ यथावत तवं नरेश्वर

24

यॊ हि वेदे च शास्त्रे च गरन्थ धारण तत्परः

न च गरन्थार्थ तत्त्वज्ञस तस्य तद धारणं वृथा

25

भारं स वहते तस्य गरन्थस्यार्थं न वेत्ति यः

यस तु गरन्थार्थ तत्त्वज्ञॊ नास्य गरन्थागमॊ वृथा

26

गरन्थस्यार्थं च पृष्टः संस तादृशॊ वक्तुम अर्हति

यथातत्त्वाभिगमनाद अर्थं तस्य स विन्दति

27

यस तु संसत्सु कथयेद गरन्थार्थं सथूलबुद्धिमान

स कथं मन्दविज्ञानॊ गरन्थं वक्ष्यति निर्नयात

28

निर्नयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः

सॊपहासात्मताम एति यस्माच चैवात्मवान अपि

29

तस्मात तवं शृणु राजेन्द्र यथैतद अनुदृश्यते

याथातथ्येन सांख्येषु यॊगेषु च महात्मसु

30

यद एव यॊगाः पश्यन्ति सांख्यैस तद अनुगम्यते

एकं सांख्यं च यॊगं च यः पश्यति स बुद्धिमान

31

तवन मांसं रुधिरं मेदः पित्तं मज्जास्थि सनायु च

एतद ऐन्द्रियकं तात यद भवान इदम आह वै

32

दरव्याद दरव्यस्य निष्पत्तिर इन्द्रियाद इन्द्रियं तथा

देहाद देहम अवाप्नॊति बीजाद बीजं तथैव च

33

निरिन्द्रियस्याबीलस्य निर्द्रव्यस्यास्य देहिनः

कथं गुणा भविष्यन्ति निर्गुणत्वान महात्मनः

34

गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च

एवंगुणाः परकृतितॊ जायन्ते च न सन्ति च

35

तवन मांसं रुधिरं मेदः पित्तं मज्जास्थि सनायु च

अस्तौ तान्य अथ शुक्रेण जानीहि पराकृतानि वै

36

पुमांश चैवापुमांश चैव तरैलिङ्ग्यं पराकृतं समृतम

नैव पुमान पुमांश चैव स लिङ्गीत्य अभिधीयते

37

अलिङ्गा परकृतिर लिङ्गैर उपलभ्यति सात्मजैः

यथा पुष्प फलैर नित्यम ऋतवॊ मूर्तयस तथा

38

एवम अप्य अनुमानेन हय अलिङ्गम उपलभ्यते

पञ्चविंशतिमस तात लिङ्गेष्व अनियतात्मकः

39

अनादि निधनॊ ऽनन्तः सर्वदर्शी निरामयः

केवलं तव अभिमानित्वाद गुणेष्व अगुण उच्यते

40

गुणा गुणवतः सन्ति निर्गुणस्य कुतॊ गुणाः

तस्माद एवं विजानन्ति ये जना गुणदर्शिनः

41

यदा तवैष गुणान सर्वान पराकृतान अभिमन्यते

तदा स गुणवान एव परमेणानुपश्यति

42

यत तद बुद्धेः परं पराहुः सांख्या यॊगाश च सर्वशः

बुध्यमानं महाप्राज्ञम अबुद्ध परिवर्जनात

43

अप्रबुद्धम अथाव्यक्तं सगुणं पराहुर ईश्वरम

निर्गुणं चेश्वरं नित्यम अधिष्ठातारम एव च

44

परकृतेश च गुणानां च पञ्चविंशतिकं बुधाः

सांख्ययॊगे च कुशला बुध्यन्ते परमैषिणः

45

यदा परबुद्धास तव अव्यक्तम अवस्था जन्म भीरवः

बुध्यमानं परबुध्यन्ति गमयन्ति समं तदा

46

एतन निदर्शनं सम्यग असम्यग अनुदर्शनम

बुध्यमानाप्रबुद्धाभ्यां पृथक्पृथग अरिंदम

47

परस्परेणैतद उक्तं कषराक्षर निदर्शनम

एकत्वम अक्षरं पराहुर नानात्वं कषरम उच्यते

48

पञ्चविंशति निष्ठॊ ऽयं यदासम्यक परवर्तते

एकत्वं दर्शनं चास्य नानात्वं चाप्य अदर्शनम

49

तत्त्वनिस्तत्त्वयॊर एतत पृथग एव निदर्शनम

पञ्चविंशति सर्गं तु तत्त्वम आहुर मनीषिणः

50

निस्तत्त्वं पञ्चविंशस्य परम आहुर निदर्शनम

वर्गस्य वर्गम आचारं तत्त्वं तत्त्वात सनातनम

1

[vasisṭha]

evam apratibuddhatvād abuddha janasevanāt

sarga koti sahasrāṇi patanāntāni gacchati

2

dhāmnā dhāma sahasrāṇi maraṇāntāni gacchati

tiryagyonau manuṣyatve devaloke tathaiva ca

3

candramā iva kośānāṃ punas tatra sahasraśaḥ

līyate 'pratibuddhatvād evam eṣa hy abuddhimān

4

kalāḥ pañcadaśā yonis tad dhāma iti pathyate

nityam etad vijānīhi somaḥ sodaśamī kalā

5

kalāyāṃ jāyate 'jasraṃ punaḥ punar abuddhimān

dhāma tasya payuñjanti bhūya eva tu jāyate

6

sodaśī tu kalā sūkṣmā sa soma upadhāryatām

na tūpayujyate devair devān upayunakti sā

7

evaṃ tāṃ kṣapayitvā hi jāyate nṛpasattama

sā hy asya prakṛtir dṛṣṭā tat kṣayān mokṣa ucyate

8

tad evaṃ sodaśa kalaṃ deham avyaktasaṃjñakam

mamāyam iti manvānas tatraiva parivartate

9

pañcaviṃśas tathaivātmā tasyaivā pratibodhanāt

vimalasya vuśuddhasya śuddhānila niṣevanāt

10

aśuddha eva śuddhātmā tādṛg bhavati pārthiva

abuddha sevanāc cāpi buddho 'py abudhatāṃ vrajet

11

tathaivāpratibuddho 'pi jñeyo nṛpatisattama

prakṛtes triguṇāyās tu sevanāt prākṛto bhavet

12

[karālajanaka]

akṣarakṣarayor eṣa dvayoḥ saṃbandha iṣyate

strīpuṃsor vāpi bhagavan saṃbandhas tadvad ucyate

13

te na puruṣeṇeha strī garbhaṃ dhārayaty uta

ṛte striyaṃ na puruṣo rūpaṃ nirvartayet tathā

14

anyonyasyābhisaṃbandhād anyonyaguṇasaṃśrayāt

rūpaṃ nirvartayaty etad evaṃ sarvāsu yoniṣu

15

ratyartham abhisaṃrodhād anyonyaguṇasaṃśrayāt

ṛtau nirvartate rūpaṃ tad vakṣyāmi nidarśanam

16

ye guṇāḥ puruṣasyeha ye ca mātṛguṇās tathā

asthi snāyu ca majjā ca jānīmaḥ pitṛjo dvija

17

tvaṅ māṃsaṃ śonitaṃ caiva mātṛjāny api śuśruma

evam etad dvijaśreṣṭha veda śāstreṣu pathyate

18

pramāṇaṃ yac ca vedoktaṃ śāstroktaṃ yac ca pathyate

veda śāstrapramāṇaṃ ca pramāṇaṃ ta sanātanam

19

evam evābhisaṃbaddhau nityaṃ prakṛtipūruṣau

paśyāmi bhagavaṃs tasmān mokṣadharman na vidyate

20

atha nānantara kṛtaṃ kiṃ cid eva nidarśanam

tan mamācakṣva tattvena pratyakṣo hy asi sarvathā

21

mokṣakāmāṃ vayaṃ cāpi kāṅkṣāmo yad anāmayam

adeham ajaraṃ divyam atīndriyam anīśvaram

22

[vas]

yad etad uktaṃ bhavatā veda śāstranidarśanam

evam etad yathā caitan na gṛhṇāti tathā bhavān

23

dhāryate hi tvayā grantha ubhayor veda śāstrayoḥ

na tu granthasya tattvajño yathāvat tvaṃ nareśvara

24

yo hi vede ca śāstre ca grantha dhāraṇa tatparaḥ

na ca granthārtha tattvajñas tasya tad dhāraṇaṃ vṛthā

25

bhāraṃ sa vahate tasya granthasyārthaṃ na vetti yaḥ

yas tu granthārtha tattvajño nāsya granthāgamo vṛthā

26

granthasyārthaṃ ca pṛṣṭaḥ saṃs tādṛśo vaktum arhati

yathātattvābhigamanād arthaṃ tasya sa vindati

27

yas tu saṃsatsu kathayed granthārthaṃ sthūlabuddhimān

sa kathaṃ mandavijñāno granthaṃ vakṣyati nirnayāt

28

nirnayaṃ cāpi chidrātmā na taṃ vakṣyati tattvataḥ

sopahāsātmatām eti yasmāc caivātmavān api

29

tasmāt tvaṃ śṛu rājendra yathaitad anudṛśyate

yāthātathyena sāṃkhyeṣu yogeṣu ca mahātmasu

30

yad eva yogāḥ paśyanti sāṃkhyais tad anugamyate

ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa buddhimān

31

tvan māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca

etad aindriyakaṃ tāta yad bhavān idam āha vai

32

dravyād dravyasya niṣpattir indriyād indriyaṃ tathā

dehād deham avāpnoti bījād bījaṃ tathaiva ca

33

nirindriyasyābīlasya nirdravyasyāsya dehinaḥ

kathaṃ guṇā bhaviṣyanti nirguṇatvān mahātmana

34

guṇā guṇeṣu jāyante tatraiva niviśanti ca

evaṃguṇāḥ prakṛtito jāyante ca na santi ca

35

tvan māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca

astau tāny atha śukreṇa jānīhi prākṛtāni vai

36

pumāṃś caivāpumāṃś caiva trailiṅgyaṃ prākṛtaṃ smṛtam

naiva pumān pumāṃś caiva sa liṅgīty abhidhīyate

37

aliṅgā prakṛtir liṅgair upalabhyati sātmajaiḥ

yathā puṣpa phalair nityam ṛtavo mūrtayas tathā

38

evam apy anumānena hy aliṅgam upalabhyate

pañcaviṃśatimas tāta liṅgeṣv aniyatātmaka

39

anādi nidhano 'nantaḥ sarvadarśī nirāmayaḥ

kevalaṃ tv abhimānitvād guṇeṣv aguṇa ucyate

40

guṇā guṇavataḥ santi nirguṇasya kuto guṇāḥ

tasmād evaṃ vijānanti ye janā guṇadarśina

41

yadā tvaiṣa guṇān sarvān prākṛtān abhimanyate

tadā sa guṇavān eva parameṇānupaśyati

42

yat tad buddheḥ paraṃ prāhuḥ sāṃkhyā yogāś ca sarvaśaḥ

budhyamānaṃ mahāprājñam abuddha parivarjanāt

43

aprabuddham athāvyaktaṃ saguṇaṃ prāhur īśvaram

nirguṇaṃ ceśvaraṃ nityam adhiṣṭhātāram eva ca

44

prakṛteś ca guṇānāṃ ca pañcaviṃśatikaṃ budhāḥ

sāṃkhyayoge ca kuśalā budhyante paramaiṣiṇa

45

yadā prabuddhās tv avyaktam avasthā janma bhīravaḥ

budhyamānaṃ prabudhyanti gamayanti samaṃ tadā

46

etan nidarśanaṃ samyag asamyag anudarśanam

budhyamānāprabuddhābhyāṃ pṛthakpṛthag ariṃdama

47

paraspareṇaitad uktaṃ kṣarākṣara nidarśanam

ekatvam akṣaraṃ prāhur nānātvaṃ kṣaram ucyate

48

pañcaviṃśati niṣṭho 'yaṃ yadāsamyak pravartate

ekatvaṃ darśanaṃ cāsya nānātvaṃ cāpy adarśanam

49

tattvanistattvayor etat pṛthag eva nidarśanam

pañcaviṃśati sargaṃ tu tattvam āhur manīṣiṇa

50

nistattvaṃ pañcaviṃśasya param āhur nidarśanam

vargasya vargam ācāraṃ tattvaṃ tattvāt sanātanam
jataka pdf| what are jataka
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 293