Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 295

Book 12. Chapter 295

The Mahabharata In Sanskrit


Book 12

Chapter 295

1

[वसिस्ठ]

सांख्यदर्शनम एतावद उक्तं ते नृपसत्तम

विद्याविद्ये तव इदानीं मे तवं निबॊधानुपूर्वशः

2

अव्यद्याम आहुर अव्यक्तं सर्ग परलय धर्मि वै

सर्ग परलय निर्मुक्तं विद्यां वै पञ्चविंशकम

3

परस्परम अविद्यां वै तन निबॊधानुपूर्वशः

यथॊक्तम ऋषिभिस तात सांख्यस्यास्य निदर्शनम

4

कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं समृतम

बुद्धीन्द्रियाणां च तथा विशेषा इति नः शरुतम

5

विशेषाणां मनस तेषां विद्याम आहुर मनीषिणः

मनसः पञ्च भूतानि विद्या इत्य अभिचक्षते

6

अहंकारस तु भूतानां पञ्चानां नात्र संशयः

अहंकारस्य च तथा बुद्धिर विद्या नरेश्वर

7

बुद्धेः परकृतिर अव्यक्तं तत्त्वानां परमेश्वरम

विद्या जञेया नरश्रेष्ठ विधिश च परमः समृतः

8

अव्यक्तस्य परं पराहुर विद्यां वै पञ्चविंशकम

सर्वस्य सर्वम इत्य उक्तं जञेयं जञानस्य पार्थिव

9

जञानम अव्यक्तम इत्य उक्तं जञेयं वै पञ्चविंशकम

तथैव जञानम अव्यक्तं विज्ञाता पञ्चविंशकः

10

विद्याविद्यार्थ तत्त्वेन मयॊक्तं ते विशेषतः

अक्षरं च कषरं चैव यद उक्तं तन निबॊध मे

11

उभाव एतौ कषराव उक्ताव उभाव एतौ च नश्वरौ

कारणं तु परवक्ष्यामि यथा खयातौ तु तत्त्वतः

12

अनादि निधनाव एताव उभाव एवेश्वरौ मतौ

तत्त्वसंज्ञाव उभाव एतौ परॊच्येते जञानचिन्तकैः

13

सर्ग परलय धर्मित्वाद अव्यक्तं पराहुर अक्षरम

तद एतद गुणसर्गाय विकुर्वाणं पुनः पुनः

14

गुणानां महद आदीनाम उत्पद्यति परस्परम

अधिष्ठानात कषेत्रम आहुर एतत तत पञ्चविंशकम

15

यदा तु गुणजालं तद अव्यक्तात्मनि संक्षिपेत

तदा सह गुणैस तैस तु पञ्चविंशॊ विलीयते

16

गुणा गुणेषु लीयन्ते तदैका परकृतिर भवेत

कषेत्रज्ञॊ ऽपि यदा तात तत कषेत्रे संप्रलीयते

17

तदाक्षरत्वं परकृतिर गच्छते गुणसंज्ञिता

निर्गुणत्वं च वैदेह गुणेषु परतिवर्तनात

18

एवम एव च कषेत्रज्ञः कषेत्रज्ञानपरिक्षये

परकृत्या निर्गुणस तव एष इत्य एवम अनुशुश्रुम

19

कषरॊ भवत्य एष यदा तदा गुणवतीम अथ

परकृतिं तव अभिजानाति निर्गुणत्वं तथात्मनः

20

तदा विशुद्धॊ भवति परकृतेः परिवर्जनात

अन्यॊ ऽहम अन्येयम इति यदा बुध्यति बुद्धिमान

21

तदैषॊ ऽनयत्वताम एति न च मिश्रत्वम आव्रजेत

परकृत्या चैव राजेन्द्र न मिश्रॊ ऽनयश च दृश्यते

22

यदा तु गुणजालं तत पराकृतं विजुगुप्सते

पश्यते चापरं पश्यं तदा पश्यन न संज्वरेत

23

किं मया कृतम एतावद यॊ ऽहं कालम इमं जनम

मत्स्यॊ जालं हय अविज्ञानाद अनुवर्तितवांस तथा

24

अहम एव हि संमॊहाद अन्यम अन्यं जनाञ जनम

मत्स्यॊ यथॊदक जञानाद अनुवर्तितवान इह

25

मत्स्यॊ ऽनयत्वं यथाज्ञानाद उदकान नाभिमन्यते

आत्मानं तद्वद अज्ञानाद अन्यत्वं चैव वेद्म्य अहम

26

ममास्तु धिग अबुद्धस्य यॊ ऽहं मग्नम इमं पुनः

अनुवर्तितवान मॊहाद अन्यम अन्यं जनाज जनम

27

अयम अत्र भवेद बन्धुर अनेन सह मॊक्षणम

साम्यम एकत्वम आयातॊ यादृशस तादृशस तव अहम

28

तुल्यताम इह पश्यामि सदृशॊ ऽहम अनेन वै

अयं हि विमलॊ वयक्तम अहम ईदृशकस तथा

29

यॊ ऽहम अज्ञानसंमॊहाद अज्ञया संप्रवृत्तवान

ससङ्गयाहं निःसङ्गः सथितः कालम इमं तव अहम

30

अनयाहं वशीभूतः कालम एतं न बुद्धवान

उच्चमध्यमनीचानां ताम अहं कथम आवसे

31

समानयानया चेह सह वासम अहं कथम

गच्छाम्य अबुद्ध भावत्वाद एषेदानीं सथिरॊ भवे

32

सह वासं न यास्यामि कालम एतद धि वञ्चनात

वञ्चितॊ ऽसम्य अनया यद धि निर्विकारॊ विकारया

33

न चायम अपराधॊ ऽसया अपराधॊ हय अयं मम

यॊ ऽहम अत्राभवं सक्तः पराङ्मुखम उपस्थितः

34

ततॊ ऽसमि बहुरूपासु सथितॊ मूर्तिष्व अमूर्तिमान

अमूर्तश चापि मूर्तात्मा ममत्वेन परधर्षितः

35

परकृतेर अनयत्वेन तासु तास्व इह यॊनिषु

निर्ममस्य ममत्वेन किं कृतं तासु तासु च

यॊनीषु वर्तमानेन नष्ट संज्ञेन चेतसा

36

न ममात्रानया कार्यम अहंकारकृतात्मया

आत्मानं बहुधा कृत्वा येयं भूयॊ युनक्ति माम

इदानीम एष बुद्धॊ ऽसमि निर्ममॊ निरहंकृतः

37

ममत्वम अनया नित्यम अहंकारकृतात्मकम

अपेत्याहम इमां हित्वा संश्रयिष्ये निरामयम

38

अनेन साम्यं यास्यामि नानयाहम अचेतसा

कषमं मम सहानेन नैकत्वम अनया सह

एवं परमसंबॊधात पञ्चविंशॊ ऽनुबुद्धवान

39

अक्षरत्वं नियच्छेत तयक्त्वा कषरम अनामयम

अव्यक्तं वयक्तधर्माणं सगुणं निर्गुणं तथा

निर्गुणं परथमं दृष्ट्वा तादृग भवति मैथिल

40

अक्षरक्षरयॊर एतद उक्तं तव निदर्शनम

महेह जञानसंपन्नं यथा शरुतिनिदर्शनात

41

निःसंदिग्धं च सूक्ष्मं च विबुद्धं विमलं तथा

परवक्ष्यामि तु ते भूयस तन निबॊध यथा शरुतम

42

सांख्ययॊगौ मया परॊक्तौ शास्त्रद्वयनिदर्शनात

यद एव शास्त्रं सांख्यॊक्तं यॊगदर्शनम एव तत

43

परबॊधनकरं जञानं सांख्यानाम अवनी पते

विस्पष्टं परॊच्यते तत्र शिष्याणां हितकाम्यया

44

बृहच चैव हि तच छास्त्रम इत्य आहुः कुशला जनाः

अस्मिंश च शास्त्रे यॊगानां पुनर दधि पुनः शरः

45

पञ्चविंशत परं तत्त्वं न पश्यति नराधिप

सांख्यानां तु परं तत्र यथावद अनुवर्णितम

46

बुद्धम अप्रतिबुद्धं च बुध्यमानं च तत्त्वतः

बुध्यमानं च बुद्धं च पराहुर यॊगनिदर्शनम

1

[vasisṭha]

sāṃkhyadarśanam etāvad uktaṃ te nṛpasattama

vidyāvidye tv idānīṃ me tvaṃ nibodhānupūrvaśa

2

avyadyām āhur avyaktaṃ sarga pralaya dharmi vai

sarga pralaya nirmuktaṃ vidyāṃ vai pañcaviṃśakam

3

parasparam avidyāṃ vai tan nibodhānupūrvaśaḥ

yathoktam ṛṣibhis tāta sāṃkhyasyāsya nidarśanam

4

karmendriyāṇāṃ sarveṣāṃ vidyā buddhīndriyaṃ smṛtam

buddhīndriyāṇāṃ ca tathā viśeṣā iti naḥ śrutam

5

viśeṣāṇāṃ manas teṣāṃ vidyām āhur manīṣiṇaḥ

manasaḥ pañca bhūtāni vidyā ity abhicakṣate

6

ahaṃkāras tu bhūtānāṃ pañcānāṃ nātra saṃśayaḥ

ahaṃkārasya ca tathā buddhir vidyā nareśvara

7

buddheḥ prakṛtir avyaktaṃ tattvānāṃ parameśvaram

vidyā jñeyā naraśreṣṭha vidhiś ca paramaḥ smṛta

8

avyaktasya paraṃ prāhur vidyāṃ vai pañcaviṃśakam

sarvasya sarvam ity uktaṃ jñeyaṃ jñānasya pārthiva

9

jñānam avyaktam ity uktaṃ jñeyaṃ vai pañcaviṃśakam

tathaiva jñānam avyaktaṃ vijñātā pañcaviṃśaka

10

vidyāvidyārtha tattvena mayoktaṃ te viśeṣataḥ

akṣaraṃ ca kṣaraṃ caiva yad uktaṃ tan nibodha me

11

ubhāv etau kṣarāv uktāv ubhāv etau ca naśvarau

kāraṇaṃ tu pravakṣyāmi yathā khyātau tu tattvata

12

anādi nidhanāv etāv ubhāv eveśvarau matau

tattvasaṃjñāv ubhāv etau procyete jñānacintakai

13

sarga pralaya dharmitvād avyaktaṃ prāhur akṣaram

tad etad guṇasargāya vikurvāṇaṃ punaḥ puna

14

guṇānāṃ mahad ādīnām utpadyati parasparam

adhiṣṭhānāt kṣetram āhur etat tat pañcaviṃśakam

15

yadā tu guṇajālaṃ tad avyaktātmani saṃkṣipet

tadā saha guṇais tais tu pañcaviṃśo vilīyate

16

guṇā guṇeṣu līyante tadaikā prakṛtir bhavet

kṣetrajño 'pi yadā tāta tat kṣetre saṃpralīyate

17

tadākṣaratvaṃ prakṛtir gacchate guṇasaṃjñitā

nirguṇatvaṃ ca vaideha guṇeṣu prativartanāt

18

evam eva ca kṣetrajñaḥ kṣetrajñānaparikṣaye

prakṛtyā nirguṇas tv eṣa ity evam anuśuśruma

19

kṣaro bhavaty eṣa yadā tadā guṇavatīm atha

prakṛtiṃ tv abhijānāti nirguṇatvaṃ tathātmana

20

tadā viśuddho bhavati prakṛteḥ parivarjanāt

anyo 'ham anyeyam iti yadā budhyati buddhimān

21

tadaiṣo 'nyatvatām eti na ca miśratvam āvrajet

prakṛtyā caiva rājendra na miśro 'nyaś ca dṛśyate

22

yadā tu guṇajālaṃ tat prākṛtaṃ vijugupsate

paśyate cāparaṃ paśyaṃ tadā paśyan na saṃjvaret

23

kiṃ mayā kṛtam etāvad yo 'haṃ kālam imaṃ janam

matsyo jālaṃ hy avijñānād anuvartitavāṃs tathā

24

aham eva hi saṃmohād anyam anyaṃ janāñ janam

matsyo yathodaka jñānād anuvartitavān iha

25

matsyo 'nyatvaṃ yathājñānād udakān nābhimanyate

ātmānaṃ tadvad ajñānād anyatvaṃ caiva vedmy aham

26

mamāstu dhig abuddhasya yo 'haṃ magnam imaṃ punaḥ

anuvartitavān mohād anyam anyaṃ janāj janam

27

ayam atra bhaved bandhur anena saha mokṣaṇam

sāmyam ekatvam āyāto yādṛśas tādṛśas tv aham

28

tulyatām iha paśyāmi sadṛśo 'ham anena vai

ayaṃ hi vimalo vyaktam aham īdṛśakas tathā

29

yo 'ham ajñānasaṃmohād ajñayā saṃpravṛttavān

sasaṅgayāhaṃ niḥsaṅgaḥ sthitaḥ kālam imaṃ tv aham

30

anayāhaṃ vaśībhūtaḥ kālam etaṃ na buddhavān

uccamadhyamanīcānāṃ tām ahaṃ katham āvase

31

samānayānayā ceha saha vāsam ahaṃ katham

gacchāmy abuddha bhāvatvād eṣedānīṃ sthiro bhave

32

saha vāsaṃ na yāsyāmi kālam etad dhi vañcanāt

vañcito 'smy anayā yad dhi nirvikāro vikārayā

33

na cāyam aparādho 'syā aparādho hy ayaṃ mama

yo 'ham atrābhavaṃ saktaḥ parāṅmukham upasthita

34

tato 'smi bahurūpāsu sthito mūrtiṣv amūrtimān

amūrtaś cāpi mūrtātmā mamatvena pradharṣita

35

prakṛter anayatvena tāsu tāsv iha yoniṣu

nirmamasya mamatvena kiṃ kṛtaṃ tāsu tāsu ca

yonīṣu vartamānena naṣṭa saṃjñena cetasā

36

na mamātrānayā kāryam ahaṃkārakṛtātmayā

ātmānaṃ bahudhā kṛtvā yeyaṃ bhūyo yunakti mām

idānīm eṣa buddho 'smi nirmamo nirahaṃkṛta

37

mamatvam anayā nityam ahaṃkārakṛtātmakam

apetyāham imāṃ hitvā saṃśrayiṣye nirāmayam

38

anena sāmyaṃ yāsyāmi nānayāham acetasā

kṣamaṃ mama sahānena naikatvam anayā saha

evaṃ paramasaṃbodhāt pañcaviṃśo 'nubuddhavān

39

akṣaratvaṃ niyaccheta tyaktvā kṣaram anāmayam

avyaktaṃ vyaktadharmāṇaṃ saguṇaṃ nirguṇaṃ tathā

nirguṇaṃ prathamaṃ dṛṣṭvā tādṛg bhavati maithila

40

akṣarakṣarayor etad uktaṃ tava nidarśanam

maheha jñānasaṃpannaṃ yathā śrutinidarśanāt

41

niḥsaṃdigdhaṃ ca sūkṣmaṃ ca vibuddhaṃ vimalaṃ tathā

pravakṣyāmi tu te bhūyas tan nibodha yathā śrutam

42

sāṃkhyayogau mayā proktau śāstradvayanidarśanāt

yad eva śāstraṃ sāṃkhyoktaṃ yogadarśanam eva tat

43

prabodhanakaraṃ jñānaṃ sāṃkhyānām avanī pate

vispaṣṭaṃ procyate tatra śiṣyāṇāṃ hitakāmyayā

44

bṛhac caiva hi tac chāstram ity āhuḥ kuśalā janāḥ

asmiṃś ca śāstre yogānāṃ punar dadhi punaḥ śara

45

pañcaviṃśat paraṃ tattvaṃ na paśyati narādhipa

sāṃkhyānāṃ tu paraṃ tatra yathāvad anuvarṇitam

46

buddham apratibuddhaṃ ca budhyamānaṃ ca tattvataḥ

budhyamānaṃ ca buddhaṃ ca prāhur yoganidarśanam
records of assyria and babylonia| records of assyria and babylonia
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 295