Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 30

Book 12. Chapter 30

The Mahabharata In Sanskrit


Book 12

Chapter 30

1

[युधिस्ठिर]

स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतॊ ऽभवत

पर्वतेन किमर्थं च दत्तः केन ममार च

2

यदा वर्षसहस्रायुस तदा भवति मानवः

कथम अप्राप्तकौमारः सृञ्जयस्य सुतॊ मृतः

3

उताहॊ नाममात्रं वै सुवर्णष्ठीविनॊ ऽभवत

तथ्यं वा काञ्चनष्ठीवीत्य एतद इच्छामि वेदितुम

4

[वासुदेव]

अत्र ते कथयिष्यामि यथावृत्तं जनेश्वर

नारदः पर्वतश चैव पराग ऋषी लॊकपूजितौ

5

मातुलॊ भागिनेयश च देवलॊकाद इहागतौ

विहर्तु कामौ संप्रीत्या मानुष्येषु पुरा परभू

6

हविः पवित्रभॊज्येन देव भॊज्येन चैव ह

नारदॊ मातुलश चैव भागिनेयश च पर्वतः

7

ताव उभौ तपसॊपेताव अवनी तलचारिणौ

भुञ्जानौ मानुषान भॊगान यथावत पर्यधावताम

8

परीतिमन्तौ मुदा युक्तौ समयं तत्र चक्रतुः

यॊ भवेद धृदि संकल्पः शुभॊ वा यदि वाशुभः

अन्यॊन्यस्य स आख्येयॊ मृषा शापॊ ऽनयथा भवेत

9

तौ तथेति परतिज्ञाय महर्षी लॊकपूजितौ

सृञ्जयं शवैत्यम अभ्येत्य राजानम इदम ऊचतुः

10

आवां भवति वत्स्यावः कं चित कालं हिताय ते

यथावत पृथिवीपालावयॊः परगुणी भव

तथेति कृत्वा तौ राजा सत्कृत्यॊपचचार ह

11

ततः कदा चित तौ राजा महात्मानौ तथागतौ

अब्रवीत परमप्रीतः सुतेयं वरवर्णिनी

12

एकैव मम कन्यैषा युवां परिचरिष्यति

दर्शनीयानवद्याङ्गी शीलवृत्तसमन्विता

सुकुमारी कुमारी च पद्मकिञ्जल्क संनिभा

13

परमं सौम्य इत्य उक्तस ताभ्यां राजा शशास ताम

कन्ये विप्राव उपचर देववत पितृवच च ह

14

सा तु कन्या तथेत्य उक्त्वा पितरं धर्मचारिणी

यथानिदेशं राज्ञस तौ सत्कृत्यॊपचचार ह

15

तस्यास तथॊपचारेण रूपेणाप्रतिमेन च

नारदं हृच्छयस तूर्णं सहसैवान्वपद्यत

16

ववृधे च ततस तस्य हृदि कामॊ महात्मनः

यथा शुक्लस्य पक्षस्य परवृत्ताव उडुराट शनैः

17

न च तं भागिनेयाय पर्वताय महात्मने

शशंस मन्मथं तीव्रं वरीडमानः स धर्मवित

18

तपसा चेङ्गितेनाथ पर्वतॊ ऽथ बुबॊध तत

कामार्तं नारदं करुद्धः शशापैनं ततॊ भृशम

19

कृत्वा समयम अव्यग्रॊ भवान वै सहितॊ मया

यॊ भवेद धृदि संकल्पः शुभॊ वा यदि वाशुभः

20

अन्यॊन्यस्य स आख्येय इति तद वै मृषा कृतम

भवता वचनं बरह्मंस तस्माद एतद वदाम्य अहम

21

न हि कामं परवर्तन्तं भवान आचष्ट मे पुरा

सुकुमार्यां कुमार्यां ते तस्माद एष शपाम्य अहम

22

बरह्मवादी गुरुर यस्मात तपस्वी बरह्मणश च सन

अकार्षीः समयभ्रंशम आवाभ्यां यः कृतॊ मिथः

23

शप्स्ये तस्मात सुसंक्रुद्धॊ भवन्तं तं निबॊध मे

सुकुमारी च ते भार्या भविष्यति न संशयः

24

वानरं चैव कन्या तवां विवाहात परभृति परभॊ

संद्रक्ष्यन्ति नराश चान्ये सवरूपेण विनाकृतम

25

स तद वाक्यं तु विज्ञाय नारदः पर्वतात तदा

अशपत तम अपि करॊधाद भागिनेयं स मातुलः

26

तपसा बरह्मचर्येण सत्येन च दमेन च

युक्तॊ ऽपि धर्मनित्यश च न सवर्गवासम आप्स्यसि

27

तौ तु शप्त्वा भृशं करुद्धौ परस्परम अमर्षणौ

परतिजग्मतुर अन्यॊन्यं करुद्धा इव गजॊत्तमौ

28

पर्वतः पृथिवीं कृत्स्नां विचचार महामुनिः

पूज्यमानॊ यथान्यायं तेजसा सवेन भारत

29

अथ ताम अलभत कन्यां नारदः सृञ्जयात्म जाम

धर्मेण धर्मप्रवरः सुकुमारीम अनिन्दिताम

30

सा तु कन्या यथा शापं नारदं तं ददर्श ह

पाणिग्रहण मन्त्राणां परयॊगाद एव वानरम

31

सुकुमारी च देवर्षिं वानरप्रतिमाननम

नैवावमन्यत तदा परीतिमत्य एव चाभवत

32

उपतस्थे च भर्तारं न चान्यं मनसाप्य अगात

देवं मुनिं वा यक्षं वा पतित्वे पतिवत्सला

33

ततः कदा चिद भगवान पर्वतॊ ऽनुससार ह

वनं विरहितं किं चित तत्रापश्यत स नारदम

34

ततॊ ऽभिवाद्य परॊवाच नारदं पर्वतस तदा

भवान परसादं कुरुतां सवर्गा देशाय मे परभॊ

35

तम उवाच ततॊ दृष्ट्वा पर्वतं नारदस तदा

कृताञ्जलिम उपासीनं दीनं दीनतरः सवयम

36

तवयाहं परथमं शप्तॊ वानरॊ तवं भविष्यसि

इत्य उक्तेन मया पश्चाच छप्तस तवम अपि मत्सरात

अद्य परभृति वै वासं सवर्गे नावाप्स्यसीति ह

37

तव नैतद धि सदृशं पुत्र सथाने हि मे भवान

निवर्तयेतां तौ शापम अन्यॊ ऽनयेन तदा मुनी

38

शरीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम

सुकुमारी परदुद्राव परपत्य अभिशङ्कया

39

तां पर्वतस ततॊ दृष्ट्वा परद्रवन्तीम अनिन्दिताम

अब्रवीत तव भर्तैष नात्र कार्या विचारणा

40

ऋषिः परमधर्मात्मा नारदॊ भगवान परभुः

तवैवाभेद्य हृदयॊ मा ते भूद अत्र संशयः

41

सानुनीता बहुविधं पर्वतेन महात्मना

शापदॊषं च तं भर्तुः शरुत्वा सवां परकृतिं गता

पर्वतॊ ऽथ ययौ सवर्गं नारदॊ ऽथ ययौ गृहान

42

परत्यक्षकर्मा सर्वस्य नारदॊ ऽयं महान ऋषिः

एष वक्ष्यति वै पृष्टॊ यथावृत्तं नरॊत्तम

1

[yudhisṭhira]

sa kathaṃ kāñcanaṣṭhīvī sṛñjayasya suto 'bhavat

parvatena kimarthaṃ ca dattaḥ kena mamāra ca

2

yadā varṣasahasrāyus tadā bhavati mānavaḥ

katham aprāptakaumāraḥ sṛñjayasya suto mṛta

3

utāho nāmamātraṃ vai suvarṇaṣṭhīvino 'bhavat

tathyaṃ vā kāñcanaṣṭhīvīty etad icchāmi veditum

4

[vāsudeva]

atra te kathayiṣyāmi yathāvṛttaṃ janeśvara

nāradaḥ parvataś caiva prāg ṛṣī lokapūjitau

5

mātulo bhāgineyaś ca devalokād ihāgatau

vihartu kāmau saṃprītyā mānuṣyeṣu purā prabhū

6

haviḥ pavitrabhojyena deva bhojyena caiva ha

nārado mātulaś caiva bhāgineyaś ca parvata

7

tāv ubhau tapasopetāv avanī talacāriṇau

bhuñjānau mānuṣān bhogān yathāvat paryadhāvatām

8

prītimantau mudā yuktau samayaṃ tatra cakratuḥ

yo bhaved dhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ

anyonyasya sa ākhyeyo mṛṣā śpo 'nyathā bhavet

9

tau tatheti pratijñāya maharṣī lokapūjitau

sṛñjayaṃ śvaityam abhyetya rājānam idam ūcatu

10

vāṃ bhavati vatsyāvaḥ kaṃ cit kālaṃ hitāya te

yathāvat pṛthivīpālāvayoḥ praguṇī bhava

tatheti kṛtvā tau rājā satkṛtyopacacāra ha

11

tataḥ kadā cit tau rājā mahātmānau tathāgatau

abravīt paramaprītaḥ suteyaṃ varavarṇinī

12

ekaiva mama kanyaiṣā yuvāṃ paricariṣyati

darśanīyānavadyāṅgī śīlavṛttasamanvitā

sukumārī kumārī ca padmakiñjalka saṃnibhā

13

paramaṃ saumya ity uktas tābhyāṃ rājā śaśāsa tām

kanye viprāv upacara devavat pitṛvac ca ha

14

sā tu kanyā tathety uktvā pitaraṃ dharmacāriṇī

yathānideśaṃ rājñas tau satkṛtyopacacāra ha

15

tasyās tathopacāreṇa rūpeṇāpratimena ca

nāradaṃ hṛcchayas tūrṇaṃ sahasaivānvapadyata

16

vavṛdhe ca tatas tasya hṛdi kāmo mahātmanaḥ

yathā śuklasya pakṣasya pravṛttāv uḍurāṭ śanai

17

na ca taṃ bhāgineyāya parvatāya mahātmane

śaśaṃsa manmathaṃ tīvraṃ vrīḍamānaḥ sa dharmavit

18

tapasā ceṅgitenātha parvato 'tha bubodha tat

kāmārtaṃ nāradaṃ kruddhaḥ śaśāpainaṃ tato bhṛśam

19

kṛtvā samayam avyagro bhavān vai sahito mayā

yo bhaved dhṛdi saṃkalpaḥ śubho vā yadi vāśubha

20

anyonyasya sa ākhyeya iti tad vai mṛṣā kṛtam

bhavatā vacanaṃ brahmaṃs tasmād etad vadāmy aham

21

na hi kāmaṃ pravartantaṃ bhavān ācaṣṭa me purā

sukumāryāṃ kumāryāṃ te tasmād eṣa śapāmy aham

22

brahmavādī gurur yasmāt tapasvī brahmaṇaś ca san

akārṣīḥ samayabhraṃśam āvābhyāṃ yaḥ kṛto mitha

23

apsye tasmāt susaṃkruddho bhavantaṃ taṃ nibodha me

sukumārī ca te bhāryā bhaviṣyati na saṃśaya

24

vānaraṃ caiva kanyā tvāṃ vivāhāt prabhṛti prabho

saṃdrakṣyanti narāś cānye svarūpeṇa vinākṛtam

25

sa tad vākyaṃ tu vijñāya nāradaḥ parvatāt tadā

aśapat tam api krodhād bhāgineyaṃ sa mātula

26

tapasā brahmacaryeṇa satyena ca damena ca

yukto 'pi dharmanityaś ca na svargavāsam āpsyasi

27

tau tu śaptvā bhṛśaṃ kruddhau parasparam amarṣaṇau

pratijagmatur anyonyaṃ kruddhā iva gajottamau

28

parvataḥ pṛthivīṃ kṛtsnāṃ vicacāra mahāmuniḥ

pūjyamāno yathānyāyaṃ tejasā svena bhārata

29

atha tām alabhat kanyāṃ nāradaḥ sṛñjayātma jām

dharmeṇa dharmapravaraḥ sukumārīm aninditām

30

sā tu kanyā yathā śāpaṃ nāradaṃ taṃ dadarśa ha

pāṇigrahaṇa mantrāṇāṃ prayogād eva vānaram

31

sukumārī ca devarṣiṃ vānarapratimānanam

naivāvamanyata tadā prītimaty eva cābhavat

32

upatasthe ca bhartāraṃ na cānyaṃ manasāpy agāt

devaṃ muniṃ vā yakṣaṃ vā patitve pativatsalā

33

tataḥ kadā cid bhagavān parvato 'nusasāra ha

vanaṃ virahitaṃ kiṃ cit tatrāpaśyat sa nāradam

34

tato 'bhivādya provāca nāradaṃ parvatas tadā

bhavān prasādaṃ kurutāṃ svargā deśāya me prabho

35

tam uvāca tato dṛṣṭvā parvataṃ nāradas tadā

kṛtāñjalim upāsīnaṃ dīnaṃ dīnataraḥ svayam

36

tvayāhaṃ prathamaṃ śapto vānaro tvaṃ bhaviṣyasi

ity uktena mayā paścāc chaptas tvam api matsarāt

adya prabhṛti vai vāsaṃ svarge nāvāpsyasīti ha

37

tava naitad dhi sadṛśaṃ putra sthāne hi me bhavān

nivartayetāṃ tau śāpam anyo 'nyena tadā munī

38

rīsamṛddhaṃ tadā dṛṣṭvā nāradaṃ devarūpiṇam

sukumārī pradudrāva parapaty abhiśaṅkayā

39

tāṃ parvatas tato dṛṣṭvā pradravantīm aninditām

abravīt tava bhartaiṣa nātra kāryā vicāraṇā

40

iḥ paramadharmātmā nārado bhagavān prabhuḥ

tavaivābhedya hṛdayo mā te bhūd atra saṃśaya

41

sānunītā bahuvidhaṃ parvatena mahātmanā

ś
padoṣaṃ ca taṃ bhartuḥ śrutvā svāṃ prakṛtiṃ gatā

parvato 'tha yayau svargaṃ nārado 'tha yayau gṛhān

42

pratyakṣakarmā sarvasya nārado 'yaṃ mahān ṛṣiḥ

eṣa vakṣyati vai pṛṣṭo yathāvṛttaṃ narottama
eskimo traditions white snow| eskimo traditions white snow
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 30