Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 302

Book 12. Chapter 302

The Mahabharata In Sanskrit


Book 12

Chapter 302

1

[या]

एते परधानस्य गुणास तरयः पुरुषसत्तम

कृत्स्नस्य चैव जगतस तिष्ठन्त्य अनपगाः सदा

2

शतधा सहस्रधा चैव तथा शतसहस्रधा

कॊतिशश च करॊत्य एष परत्यगात्मानम आत्मना

3

सात्त्विकस्यॊत्तमं सथानं राजसस्येह मध्यमम

तामसस्याधमं सथानं पराहुर अध्यात्मचिन्तकाः

4

केलवेनेह पुण्येन गतिम ऊर्ध्वाम अवाप्नुयात

पुण्यपापेन अमानुष्यम अधर्मेणाप्य अधॊ गतिम

5

दवन्द्वम एषां तरयाणां तु संनिपातं च तत्त्वतः

सत्त्वस्य रजसश चैव तमसश च शृणुष्व मे

6

सत्त्वस्य तु रजॊ दृष्टं रजसश च तमस तथा

तमसश च तथा सत्त्वं सत्त्वस्याव्यक्तम एव च

7

अव्यक्तसत्त्वसंयुक्तॊ देवलॊकम अवाप्नुयात

रजः सत्त्वसमायुक्तॊ मनुष्येषूपपद्यते

8

रजस तमॊ भयां संयुक्तस तिर्यग्यॊनिषु जायते

रजस तामससत्त्वैश च युक्तॊ मानुष्यम आप्नुयात

9

पुण्यपापवियुक्तानां सथानम आहुर मनीसिनाम

शास्वतं चाव्ययं चैव अक्षरं चाभयं च यत

10

जञानिनां संभवं शरेष्ठं सथानम अव्रणम अच्युतम

अतीन्द्रियम अबीलं च जन्ममृत्युतमॊ नुदम

11

अव्यक्तस्थं परं यत तत पृष्ठस ते ऽहं नराधिप

स एष परकृतिष्ठॊ हि तस्थुर इत्य अभिधीयते

12

अचेतनश चैष मतः परकृतिष्ठश च पार्थिव

एतेनाधिष्ठितश चैव सृजते संहरत्य अपि

13

[जनक]

अनादिनिधनाव एताव उभाव एव महामुने

अमूर्तिमन्ताव अचलाव अप्रकम्प्यौ च निर्व्रनौ

14

अग्राह्याव ऋषिशार्दूल कथम एकॊ हय अचेतनः

चेतनावांस तथा चैकः कषेत्रज्ञ इति भासितः

15

तवं हि विप्रेन्द्र कार्त्स्न्येन मॊक्षधर्मम उपाससे

साकल्यं मॊक्षधर्मस्य शरॊतुम इच्छामि तत्त्वतः

16

अस्तित्वं केवलत्वं च विना भावं तथैव च

तथैवॊत्क्रमण सथानं देहिनॊ ऽपि वियुज्यतः

17

कालेन यद्धि पराप्नॊति सथानं तद बरूहि मे दविज

सांख्यज्ञानं च तत्त्वेन पृथ यॊगं तथैव च

18

अरिष्टानि च तत्त्वेन वक्तुम अर्हसि सत्तम

विदितं सर्वम एतत ते पानाव आमलकं यथा

1

[yā]

ete pradhānasya guṇās trayaḥ puruṣasattama

kṛtsnasya caiva jagatas tiṣṭhanty anapagāḥ sadā

2

atadhā sahasradhā caiva tathā śatasahasradhā

kotiśaś ca karoty eṣa pratyagātmānam ātmanā

3

sāttvikasyottamaṃ sthānaṃ rājasasyeha madhyamam

tāmasasyādhamaṃ sthānaṃ prāhur adhyātmacintakāḥ

4

kelaveneha puṇyena gatim ūrdhvām avāpnuyāt

puṇyapāpen amānuṣyam adharmeṇāpy adho gatim

5

dvandvam eṣāṃ trayāṇāṃ tu saṃnipātaṃ ca tattvataḥ

sattvasya rajasaś caiva tamasaś ca śṛṇuṣva me

6

sattvasya tu rajo dṛṣṭaṃ rajasaś ca tamas tathā

tamasaś ca tathā sattvaṃ sattvasyāvyaktam eva ca

7

avyaktasattvasaṃyukto devalokam avāpnuyāt

rajaḥ sattvasamāyukto manuṣyeṣūpapadyate

8

rajas tamo bhyāṃ saṃyuktas tiryagyoniṣu jāyate

rajas tāmasasattvaiś ca yukto mānuṣyam āpnuyāt

9

puṇyapāpaviyuktānāṃ sthānam āhur manīsinām

śāsvataṃ cāvyayaṃ caiva akṣaraṃ cābhayaṃ ca yat

10

jñānināṃ saṃbhavaṃ śreṣṭhaṃ sthānam avraṇam acyutam

atīndriyam abīlaṃ ca janmamṛtyutamo nudam

11

avyaktasthaṃ paraṃ yat tat pṛṣṭhas te 'haṃ narādhipa

sa eṣa prakṛtiṣṭho hi tasthur ity abhidhīyate

12

acetanaś caiṣa mataḥ prakṛtiṣṭhaś ca pārthiva

etenādhiṣṭhitaś caiva sṛjate saṃharaty api

13

[janaka]

anādinidhanāv etāv ubhāv eva mahāmune

amūrtimantāv acalāv aprakampyau ca nirvranau

14

agrāhyāv ṛṣiśārdūla katham eko hy acetanaḥ

cetanāvāṃs tathā caikaḥ kṣetrajña iti bhāsita

15

tvaṃ hi viprendra kārtsnyena mokṣadharmam upāsase

sākalyaṃ mokṣadharmasya śrotum icchāmi tattvata

16

astitvaṃ kevalatvaṃ ca vinā bhāvaṃ tathaiva ca

tathaivotkramaṇa sthānaṃ dehino 'pi viyujyata

17

kālena yaddhi prāpnoti sthānaṃ tad brūhi me dvija

sāṃkhyajñānaṃ ca tattvena pṛtha yogaṃ tathaiva ca

18

ariṣṭāni ca tattvena vaktum arhasi sattama

viditaṃ sarvam etat te pānāv āmalakaṃ yathā
the city of shadow| book title shadow
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 302