Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 312

Book 12. Chapter 312

The Mahabharata In Sanskrit


Book 12

Chapter 312

1

[भी]

स मॊक्षम अनुचिन्त्यैव शुकः पितरम अभ्यगात

पराहाभिवाद्य च गुरुं शरेयॊ ऽरथी विनयान्वितः

2

मॊक्षधर्मेषु कुशलॊ भगवान परब्रवीतु मे

यथा मे मनसः शान्तिः परमा संभवेत परभॊ

3

शरुत्वा पुत्रस्य वचनं परमर्षिर उवाच तम

अधीस्व पुत्र मॊक्षं वै धर्मांश च विविधान अपि

4

पितुर नियॊगाज जग्राह शुकॊ बरह्मविदां वरः

यॊगशास्त्रं च निखिलं पापिलं चैव भारत

5

स तं बराह्म्या शरिया युक्तं बरह्म तुल्यपराक्रमम

मेने पुत्रं यदा वयास मॊक्षविद्या विशारदम

6

उवाच गच्छेति तदा जनकं मिथिलेश्वरम

स ते वक्ष्यति मॊक्षार्थं निखिलेन विशेषतः

7

पितुर नियॊगाद अगमन मैथिलं जनकं नृपम

परस्तुं धर्मस्य निष्ठां वै मॊक्षस्य च परायनम

8

उक्तश च मानुषेण तवं पथा गच्छेत्य अविस्मितः

न परभावेन गन्तव्यम अन्तरिक्षचरेण वै

9

आर्जवेनैव गन्तव्यं न सुखान्वेषिणा पथा

नान्वेष्टव्या विशेषास तु विशेषा हि परसङ्गिनः

10

अहंकारॊ न कर्तव्यॊ याज्ये तस्मिन नराधिपे

सथातव्यं च वशे तस्य स ते छेत्स्यति संशयम

11

स धर्मकुशलॊ राजा मॊक्षशास्त्रविशारदः

याज्यॊ मम स यद बरूयात तत कार्यम अविशङ्कया

12

एवम उक्तः स धर्मात्मा जगाम मिथिलां मुनिः

पद्भ्यां शकॊ ऽनतरिक्षेण करान्तुं भूमिं ससागराम

13

स गिरींश चाप्य अतिक्रम्य नदीस तीर्त्वा सरांसि च

बहु वयालमृगाकीर्णा विविधाश चातवीस तथा

14

मेरॊर हरेश च दवे वर्षे वर्षं हैमवतं तथा

करमेणैव वयतिक्रम्य भारतं वर्षम आसदत

15

स देशान विविधान पश्यंश चीन हून निषेवितान

आर्यावर्तम इमं देशम आजगाम विचिन्तयन

16

पितुर वचनम आज्ञाय तम एवार्थं विचिन्तयन

अध्वानं सॊ ऽतिचक्राम खे ऽचरः खेचरन्न इव

17

पत्तनानि च रम्याणि सफीतानि नगराणि च

रत्नानि च विचित्राणि शुकः पश्यन न पश्यति

18

उद्यानानि च रम्याणि तथैवायतनानि च

पुण्यानि चैव तीर्थानि सॊ ऽतिक्रम्य तथाध्वनः

19

सॊ ऽचिरेणैव कालेन विदेहान आससाद ह

रक्षितान धर्मराजेन जनकेन महात्मना

20

तत्र गरामान बहून पश्यन बह्वन्नरसभॊजनान

पल्ली घॊषान समृद्धांश च बहुगॊकुलसंकुलान

21

सफीतांश च शालियवसैर हंससारससेवितान

पद्मिनीभिश च शतशः शरीमतीभिर अलंकृतान

22

स विदेहान अतिक्रम्य समृद्धजनसेवितान

मिथिलॊपवनं रम्याससाद महद ऋद्धिमत

23

हस्त्यश्वरथसंकीर्णं नरनारी समाकुलम

पश्यन्नपश्यन्न इव तत समतिक्रामद अव्युतः

24

मनसा तं वहन भारं तम एवार्थं विचिन्तयन

आत्मारामः परसन्नात्मा मिथिलाम आससाद ह

25

तस्या दवारं समासाद्य दवारपालैर निवारितः

सथितॊ धयानपरॊ मुक्तॊ विदितः परविवेश ह

26

स राजमार्गम आसाद्य समृद्धजनसंकुलम

पार्थिव कषयम आसाद्य निःशङ्कः परविवेश ह

27

तत्रापि दवारपालास तम उग्रवाचॊ नयसेधयन

तथैव च शुकस तत्र निर्मन्युः समतिष्ठत

28

न चातपाध्व संतप्तः कषुत्पिपासा शरमान्वितः

परताम्यति गलायति वा नापैति च तथातपात

29

तेषां तु दवारपालानाम एकः शॊकसमन्वितः

मध्यं गतम इवादित्यं दृष्ट्वा शुकम अवस्थितम

30

पूजयित्वा यथान्यायम अभिवाद्य कृताञ्जलिः

परवेशयत ततः कक्ष्यां दवितीयं राजवेश्मनः

31

तत्रासीनः शुकस तात मॊक्षम एवानुचिन्तयन

छायायाम आतपे चैव समदर्शी महाद्युतिः

32

तं मुहूर्ताद इवागम्य राज्ञॊ मन्त्री कृताञ्जलिः

परावेशयत ततः कक्ष्यां तृतीयां राजवेश्मनः

33

तत्रान्तःपुर संबद्धं महच चैत्ररथॊपमम

सुविभक्तजला करीडं रम्यं पुष्पितपादपम

34

तद दर्शयित्वा स शुकं मन्त्री काननम उत्तमम

अर्हम आसनम आदिश्य निश्चक्राम ततः पुनः

35

तं चारुवेषाः सुश्रॊण्यस तरुण्यः परियदर्शनाः

सूक्ष्मरक्ताम्बरधरास तप्तकाञ्चनभूसनः

36

संलापॊल्लाप कुशला नृत्तगीतविशारदाः

समितपूर्वाभिभासिन्यॊ रूपेणाप्सरसां समाः

37

कामॊपचार कुशला भावज्ञाः सर्वकॊविदाः

परं पञ्चाशतॊ नार्यॊ वारु मुख्याः समाद्रवन

38

पाद्यादीनि परतिग्राह्य पूजया परयार्च्य च

देशकालॊपपन्नेन साध्व अन्नेनाप्य अतर्पयन

39

तस्य भुक्तवतस तात तद अन्तःपुर काननम

सुरम्यं दर्शयाम आसुर ऐकैकश्येन भारत

40

करीदन्त्यश च हसन्त्यश च गायन्त्यश चैव ताः शुकम

उदारसत्त्वं सत्त्वज्ञाः सर्वाः पर्यचरंस तदा

41

आरणेयस तु शुद्धात्मा तरिसंदेहस तरिकर्मकृत

वश्येन्द्रियॊ जितक्रॊधॊ न हृष्यति न कुप्यति

42

तस्मै शय्यासनं दिव्यं वरार्हं रत्नभूषितम

सपर्ध्यास्तरण संस्तीर्णं ददुस ताः परमस्त्रियः

43

पादशौचं तु कृत्वैव शुकः संध्याम उपास्य च

निषसादासने पुण्ये तम एवार्थं विचिन्तयन

44

पूर्वरात्रे तु तत्रासौ भूत्वा धयानपरायनः

मध्यरात्रे यथान्यायं निद्राम आहारयत परभुः

45

ततॊ मुहूर्ताद उत्थाय कृत्वा शौचम अनन्तरम

सत्रीभिः परिवृतॊ धीमान धयानम एवान्वपद्यत

46

अनेन विधिना कार्ष्णिस तद अहः शेषम अच्युतः

तां च रात्रिं नृप कुले वर्तयाम आस भारत

1

[bhī]

sa mokṣam anucintyaiva śukaḥ pitaram abhyagāt

prāhābhivādya ca guruṃ śreyo 'rthī vinayānvita

2

mokṣadharmeṣu kuśalo bhagavān prabravītu me

yathā me manasaḥ śāntiḥ paramā saṃbhavet prabho

3

rutvā putrasya vacanaṃ paramarṣir uvāca tam

adhīsva putra mokṣaṃ vai dharmāṃś ca vividhān api

4

pitur niyogāj jagrāha śuko brahmavidāṃ varaḥ

yogaśāstraṃ ca nikhilaṃ pāpilaṃ caiva bhārata

5

sa taṃ brāhmyā śriyā yuktaṃ brahma tulyaparākramam

mene putraṃ yadā vyāsa mokṣavidyā viśāradam

6

uvāca gaccheti tadā janakaṃ mithileśvaram

sa te vakṣyati mokṣārthaṃ nikhilena viśeṣata

7

pitur niyogād agaman maithilaṃ janakaṃ nṛpam

prastuṃ dharmasya niṣṭhāṃ vai mokṣasya ca parāyanam

8

uktaś ca mānuṣeṇa tvaṃ pathā gacchety avismitaḥ

na prabhāvena gantavyam antarikṣacareṇa vai

9

rjavenaiva gantavyaṃ na sukhānveṣiṇā pathā

nānveṣṭavyā viśeṣās tu viśeṣā hi prasaṅgina

10

ahaṃkāro na kartavyo yājye tasmin narādhipe

sthātavyaṃ ca vaśe tasya sa te chetsyati saṃśayam

11

sa dharmakuśalo rājā mokṣaśāstraviśāradaḥ

yājyo mama sa yad brūyāt tat kāryam aviśaṅkayā

12

evam uktaḥ sa dharmātmā jagāma mithilāṃ muniḥ

padbhyāṃ śako 'ntarikṣeṇa krāntuṃ bhūmiṃ sasāgarām

13

sa girīṃś cāpy atikramya nadīs tīrtvā sarāṃsi ca

bahu vyālamṛgākīrṇā vividhāś cātavīs tathā

14

meror hareś ca dve varṣe varṣaṃ haimavataṃ tathā

krameṇaiva vyatikramya bhārataṃ varṣam āsadat

15

sa deśān vividhān paśyaṃś cīna hūna niṣevitān

āryāvartam imaṃ deśam ājagāma vicintayan

16

pitur vacanam ājñāya tam evārthaṃ vicintayan

adhvānaṃ so 'ticakrāma khe 'caraḥ khecarann iva

17

pattanāni ca ramyāṇi sphītāni nagarāṇi ca

ratnāni ca vicitrāṇi śukaḥ paśyan na paśyati

18

udyānāni ca ramyāṇi tathaivāyatanāni ca

puṇyāni caiva tīrthāni so 'tikramya tathādhvana

19

so 'cireṇaiva kālena videhān āsasāda ha

rakṣitān dharmarājena janakena mahātmanā

20

tatra grāmān bahūn paśyan bahvannarasabhojanān

pallī ghoṣān samṛddhāṃś ca bahugokulasaṃkulān

21

sphītāṃś ca śāliyavasair haṃsasārasasevitān

padminībhiś ca śataśaḥ śrīmatībhir alaṃkṛtān

22

sa videhān atikramya samṛddhajanasevitān

mithilopavanaṃ ramyāsasāda mahad ṛddhimat

23

hastyaśvarathasaṃkīrṇaṃ naranārī samākulam

paśyannapaśyann iva tat samatikrāmad avyuta

24

manasā taṃ vahan bhāraṃ tam evārthaṃ vicintayan

ātmārāmaḥ prasannātmā mithilām āsasāda ha

25

tasyā dvāraṃ samāsādya dvārapālair nivāritaḥ

sthito dhyānaparo mukto viditaḥ praviveśa ha

26

sa rājamārgam āsādya samṛddhajanasaṃkulam

pārthiva kṣayam āsādya niḥśaṅkaḥ praviveśa ha

27

tatrāpi dvārapālās tam ugravāco nyasedhayan

tathaiva ca śukas tatra nirmanyuḥ samatiṣṭhata

28

na cātapādhva saṃtaptaḥ kṣutpipāsā śramānvitaḥ

pratāmyati glāyati vā nāpaiti ca tathātapāt

29

teṣāṃ tu dvārapālānām ekaḥ śokasamanvitaḥ

madhyaṃ gatam ivādityaṃ dṛṣṭvā śukam avasthitam

30

pūjayitvā yathānyāyam abhivādya kṛtāñjaliḥ

praveśayat tataḥ kakṣyāṃ dvitīyaṃ rājaveśmana

31

tatrāsīnaḥ śukas tāta mokṣam evānucintayan

chāyāyām ātape caiva samadarśī mahādyuti

32

taṃ muhūrtād ivāgamya rājño mantrī kṛtāñjaliḥ

prāveśayat tataḥ kakṣyāṃ tṛtīyāṃ rājaveśmana

33

tatrāntaḥpura saṃbaddhaṃ mahac caitrarathopamam

suvibhaktajalā krīḍaṃ ramyaṃ puṣpitapādapam

34

tad darśayitvā sa śukaṃ mantrī kānanam uttamam

arham āsanam ādiśya niścakrāma tataḥ puna

35

taṃ cāruveṣāḥ suśroṇyas taruṇyaḥ priyadarśanāḥ

sūkṣmaraktāmbaradharās taptakāñcanabhūsana

36

saṃlāpollāpa kuśalā nṛttagītaviśāradāḥ

smitapūrvābhibhāsinyo rūpeṇāpsarasāṃ samāḥ

37

kāmopacāra kuśalā bhāvajñāḥ sarvakovidāḥ

paraṃ pañcāśato nāryo vāru mukhyāḥ samādravan

38

pādyādīni pratigrāhya pūjayā parayārcya ca

deśakālopapannena sādhv annenāpy atarpayan

39

tasya bhuktavatas tāta tad antaḥpura kānanam

suramyaṃ darśayām āsur aikaikaśyena bhārata

40

krīdantyaś ca hasantyaś ca gāyantyaś caiva tāḥ śukam

udārasattvaṃ sattvajñāḥ sarvāḥ paryacaraṃs tadā

41

raṇeyas tu śuddhātmā trisaṃdehas trikarmakṛt

vaśyendriyo jitakrodho na hṛṣyati na kupyati

42

tasmai śayyāsanaṃ divyaṃ varārhaṃ ratnabhūṣitam

spardhyāstaraṇa saṃstīrṇaṃ dadus tāḥ paramastriya

43

pādaśaucaṃ tu kṛtvaiva śukaḥ saṃdhyām upāsya ca

niṣasādāsane puṇye tam evārthaṃ vicintayan

44

pūrvarātre tu tatrāsau bhūtvā dhyānaparāyanaḥ

madhyarātre yathānyāyaṃ nidrām āhārayat prabhu

45

tato muhūrtād utthāya kṛtvā śaucam anantaram

strībhiḥ parivṛto dhīmān dhyānam evānvapadyata

46

anena vidhinā kārṣṇis tad ahaḥ śeṣam acyutaḥ

tāṃ ca rātriṃ nṛpa kule vartayām āsa bhārata
1 1 2 chapter chapter generator number part random| language evolution or devolution
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 312