Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 315

Book 12. Chapter 315

The Mahabharata In Sanskrit


Book 12

Chapter 315

1

[भी]

एतच छरुत्वा गुरॊर वाक्यं वयास शिष्या महौजसः

अन्यॊन्यं हृष्टमनसः परिषस्वजिरे तदा

2

उक्ताः समॊ यद भगवता तदात्वायति संहितम

तन नॊ मनसि संरूढं करिष्यामस तथा च तत

3

अन्यॊन्यं च सभाज्यैवं सुप्रीतमनसः पुनः

विज्ञापयन्ति सम गुरुं पुनर वाक्यविशारदाः

4

शैलाद अस्मान महीं गन्तुं काङ्क्षितं नॊ महामुनौ

वेदान अनेकधा कर्तुं यदि ते रुचितं विभॊ

5

शिष्याणां वचनं शरुत्वा पराशर सुतः परभुः

परत्युवाच ततॊ वाक्यं धर्मार्थसहितं हितम

6

कषितिं वा देवलॊकं वा गम्यतां यदि रॊचते

अप्रमादश च वः कार्यॊ बरह्म हि परचुरछलम

7

ते ऽनुज्ञातास ततः सर्वे गुरुणा सत्यवादिना

जग्मुः परदक्षिणं कृत्वा वयासं मूर्ध्नाभिवाद्य च

8

अवतीर्य महीं ते ऽथ चातुर्हॊत्रम अकल्पयन

संयाजयन्तॊ विप्रांश च राजन्यांश च विशस तथा

9

पूज्यमाना दविजैर नित्यं मॊदमाना गृहे रताः

याजनाध्यापन रताः शरीमन्तॊ लॊकविश्रुताः

10

अवतीर्णेषु शिष्येषु वयासः पुत्रसहायवान

तूस्नीं धयानपरॊ धीमान एकान्ते समुपाविशत

11

तं ददर्शाश्रमपदे नारदः सुमहातपः

अथैनम अब्रवीत काले मधुराक्षरया गिरा

12

भॊ भॊ महर्षे वासिष्ठ बरह्मघॊषॊ न वर्तते

एकॊ धयानपरस तूस्नीं किम आस्से चिन्तयन्न इव

13

बरह्मघॊषैर विरहितः पर्वतॊ ऽयं न शॊभते

रजसा तमसा चैव सॊमः सॊपप्लवॊ यथा

14

न भराजते यथा पूर्वं निषादानाम इवालयः

देवर्षिगणजुष्टॊ ऽपि वेदध्वनिनिराकृतः

15

ऋषयश च हि देवाश च गन्धर्वाश च महौजसः

विमुक्ता बरह्मघॊषेण न भराजन्ते यथा पुरा

16

नारदस्य वचः शरुत्वा कृष्णद्वैपायनॊ ऽबरवीत

महर्षे यत तवया परॊक्तं वेदवादविचक्षण

17

एतन मनॊ ऽनुकूलं मे भवान अर्हति भासितुम

सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली

18

तरिषु लॊकेषु यद्वृत्तं सर्वं तव मते सथितम

तद आज्ञापय विप्रर्षे बरूहि किं करवाणि ते

19

यन मया समनुष्ठेयं बरह्मर्षे तद उदाहर

वियुक्तस्येह शिष्यैर मे नातिहृष्टम इदं मनः

20

[नारद]

अनाम्नाय मला वेदा बराह्मणस्याव्रतं मलम

मलं पृथिव्या वाहीकाः सत्रीणां कौतूहलं मलम

21

अधीयतां भवान वेदान सार्धं पुत्रेण धीमता

विधुन्वन बरह्मघॊषेण रक्षॊभयकृतं तमः

22

[भी]

नारदस्य वचः शरुत्वा वयासः परमधर्मवित

तथेत्य उवाच संहृष्टॊ वेदाभ्यासे दृध वरतः

23

शुकेन सह पुत्रेण वेदाभ्यासम अथाकरॊत

सवरेणॊच्चैः स शैक्षेण लॊकान आपूरयन्न इव

24

तयॊर अभ्यसतॊर एवं नानाधर्मप्रवादिनॊः

वातॊ ऽतिमात्रं परववौ समुद्रानिल वेजितः

25

ततॊ ऽनध्याय इति तं वयासः पुत्रम अवारयत

शुकॊ वारित मात्रस तु कौतूहलसमन्वितः

26

अपृच्छत पितरं बरह्मन कुतॊ वायुर अभूद अयम

आख्यातुम अर्हति भवान वायॊः सर्वं विचेष्टितम

27

शुकस्यैतद वचः शरुत्वा वयासः परमविस्मितः

अनध्याय निमित्ते ऽसमिन्न इदं वचनम अब्रवीत

28

दिव्यं ते चक्षुर उत्पन्नं सवस्थं ते निर्मलं मनः

तमसा रजसा चापि तयक्तः सत्त्वे वयवस्थितः

29

आदर्शे सवाम इव छायां पश्यस्य आत्मानम आत्मना

नयस्यात्मनि सवयं वेदान बुद्ध्या समनुचिन्तय

30

देव यानचरॊ विष्णॊः पितृयानश च तामसः

दवाव एतौ परेत्य पन्थानौ दिवं चाधश च गच्छतः

31

पृथिव्याम अन्तरिक्षे च यत्र संवान्ति वायवः

सप्तैते वायुमार्गा वै तान निबॊधानुपूर्वशः

32

तत्र देवगणाः साध्याः समभूवन महाबलाः

तेषाम अप्य अभवत पुत्रः समानॊ नाम दुर्जयः

33

उदानस तस्य पुत्रॊ ऽभूद वयानस तस्याभवत सुतः

अपानश च ततॊ जञेयः पराणश चापि ततः परम

34

अनपत्यॊ ऽभवत परानॊ दुर्धर्षः शत्रुतापनः

पृथक कर्माणि तेषां तु परवक्ष्यामि यथातथम

35

परानिनां सर्वतॊ वायुश चेष्टा वर्तयते पृथक

पराणनाच चैव भूतानां पराण इत्य अभिधीयते

36

परेरयत्य अभ्रसंघातान धूमजांश चॊस्मजांश च यः

परथमः परथमे मार्गे परवहॊ नाम सॊ ऽनिलः

37

अम्बरे सनेहम अभ्रेभ्यस तदिद भयश चॊत्तमद्युतिः

आवहॊ नाम संवाति दवितीयः शवसनॊ नदन

38

उदयं जयॊतिषां शश्वत सॊमादीनां करॊति यः

अन्तर्देहेषु चॊदानं यं वदन्ति महर्षयः

39

यश चतुर्भ्यः समुद्रेभ्यॊ वायुर धारयते जलम

उद्धृत्याददते चापॊ जीमूतेभ्यॊ ऽमबरे ऽनिलः

40

यॊ ऽदभिः संयॊज्य जीमूतान पर्जन्याय परयच्छति

उद्वहॊ नाम वर्षिष्ठस तरितीयः स सदागतिः

41

समुह्यमाना बहुधा येन नीलाः पृथग घनाः

वर्षमॊक्षकृतारम्भास ते भवन्ति घनाघनाः

42

संहता येन चाविद्धा भवन्ति नदतां नदाः

रक्षणार्थाय संभूता मेघत्वम उपयान्ति च

43

यॊ ऽसौ वहति देवानां विमानानि विहायसा

चतुर्थः संवहॊ नाम वायुः स गिरिमर्दनः

44

येन वेगवता रुग्णा रूक्षेणारुजता रसान

वायुना विहिता मेघा न भवन्ति बलाहकाः

45

दारुणॊत्पात संचारॊ नभसः सतनयित्नुमान

पञ्चमः स महावेगॊ विवहॊ नाम मारुतः

46

यस्मिन पारिप्लवे दिव्या वहन्त्य आपॊ विहायसा

पुण्यं चाकाशगङ्गायास तॊयं विष्टभ्य तिष्ठति

47

दूरात परतिहतॊ यस्मिन्न एकरश्मिर दिवाकरम

यॊनिर अंशुसहस्रस्य येन भाति वसुंधरा

48

यस्माद आप्यायते सॊमॊ निधिर दिव्यॊ ऽमृतस्य च

सस्थः परिवहॊ नाम स वायुर जवतां वरः

49

सर्वप्राण भृतां पराणान यॊ ऽनतकाले निरस्यति

यस्य वर्त्मानुवर्तेते मृत्युवैवस्वताव उभौ

50

सम्यग अन्वीक्षतां बुद्ध्या शान्तयाध्यात्म नित्यया

धयानाभ्यासाभिरामाणां यॊ ऽमृतत्वाय कल्पते

51

यं समासाद्य वेगेन दिशाम अन्तं परपेदिरे

दक्षस्य दश पुत्राणां सहस्राणि परजापतेः

52

येन सृष्टः पराभूतॊ यात्य एव न निवर्तते

परावहॊ नाम परॊ वायुः स दुरतिक्रमः

53

एवम एते ऽदितेः पुत्रा मारुताः परमाद्भुताः

अनारमन्तः संवान्ति सर्वगाः सर्वधारिणः

54

एतत तु महद आश्वर्यं यद अयं पर्वतॊत्तमः

कम्पितः सहसा तेन वायुनाभिप्रवायता

55

विष्णॊर निःश्वासवातॊ ऽयं यदा वेगसमीरितः

सहसॊदीर्यते तात जगत परव्यथते तदा

56

तस्माद बरह्मविदॊ बरह्म नाधीयन्ते ऽतिवायति

वायॊर वायुभयं हय उक्तं बरह्म तत पीडितं भवेत

57

एतावद उक्त्वा वचनं पराशर सुतः परभुः

उक्त्वा पुत्रम अधीस्वेति वयॊम गङ्गाम अयात तदा

1

[bhī]

etac chrutvā guror vākyaṃ vyāsa śiṣyā mahaujasaḥ

anyonyaṃ hṛṣṭamanasaḥ pariṣasvajire tadā

2

uktāḥ smo yad bhagavatā tadātvāyati saṃhitam

tan no manasi saṃrūḍhaṃ kariṣyāmas tathā ca tat

3

anyonyaṃ ca sabhājyaivaṃ suprītamanasaḥ punaḥ

vijñāpayanti sma guruṃ punar vākyaviśāradāḥ

4

ailād asmān mahīṃ gantuṃ kāṅkṣitaṃ no mahāmunau

vedān anekadhā kartuṃ yadi te rucitaṃ vibho

5

iṣyāṇāṃ vacanaṃ śrutvā parāśara sutaḥ prabhuḥ

pratyuvāca tato vākyaṃ dharmārthasahitaṃ hitam

6

kṣitiṃ vā devalokaṃ vā gamyatāṃ yadi rocate

apramādaś ca vaḥ kāryo brahma hi pracurachalam

7

te 'nujñātās tataḥ sarve guruṇā satyavādinā

jagmuḥ pradakṣiṇaṃ kṛtvā vyāsaṃ mūrdhnābhivādya ca

8

avatīrya mahīṃ te 'tha cāturhotram akalpayan

saṃyājayanto viprāṃś ca rājanyāṃś ca viśas tathā

9

pūjyamānā dvijair nityaṃ modamānā gṛhe ratāḥ

yājanādhyāpana ratāḥ śrīmanto lokaviśrutāḥ

10

avatīrṇeṣu śiṣyeṣu vyāsaḥ putrasahāyavān

tūsnīṃ dhyānaparo dhīmān ekānte samupāviśat

11

taṃ dadarśāśramapade nāradaḥ sumahātapaḥ

athainam abravīt kāle madhurākṣarayā girā

12

bho bho maharṣe vāsiṣṭha brahmaghoṣo na vartate

eko dhyānaparas tūsnīṃ kim āsse cintayann iva

13

brahmaghoṣair virahitaḥ parvato 'yaṃ na śobhate

rajasā tamasā caiva somaḥ sopaplavo yathā

14

na bhrājate yathā pūrvaṃ niṣādānām ivālayaḥ

devarṣigaṇajuṣṭo 'pi vedadhvaninirākṛta

15

ayaś ca hi devāś ca gandharvāś ca mahaujasaḥ

vimuktā brahmaghoṣeṇa na bhrājante yathā purā

16

nāradasya vacaḥ śrutvā kṛṣṇadvaipāyano 'bravīt

maharṣe yat tvayā proktaṃ vedavādavicakṣaṇa

17

etan mano 'nukūlaṃ me bhavān arhati bhāsitum

sarvajñaḥ sarvadarśī ca sarvatra ca kutūhalī

18

triṣu lokeṣu yadvṛttaṃ sarvaṃ tava mate sthitam

tad ājñāpaya viprarṣe brūhi kiṃ karavāṇi te

19

yan mayā samanuṣṭheyaṃ brahmarṣe tad udāhara

viyuktasyeha śiṣyair me nātihṛṣṭam idaṃ mana

20

[nārada]

anāmnāya malā vedā brāhmaṇasyāvrataṃ malam

malaṃ pṛthivyā vāhīkāḥ strīṇāṃ kautūhalaṃ malam

21

adhīyatāṃ bhavān vedān sārdhaṃ putreṇa dhīmatā

vidhunvan brahmaghoṣeṇa rakṣobhayakṛtaṃ tama

22

[bhī]

nāradasya vacaḥ śrutvā vyāsaḥ paramadharmavit

tathety uvāca saṃhṛṣṭo vedābhyāse dṛdha vrata

23

ukena saha putreṇa vedābhyāsam athākarot

svareṇoccaiḥ sa śaikṣeṇa lokān āpūrayann iva

24

tayor abhyasator evaṃ nānādharmapravādinoḥ

vāto 'timātraṃ pravavau samudrānila vejita

25

tato 'nadhyāya iti taṃ vyāsaḥ putram avārayat

śuko vārita mātras tu kautūhalasamanvita

26

apṛcchat pitaraṃ brahman kuto vāyur abhūd ayam

ākhyātum arhati bhavān vāyoḥ sarvaṃ viceṣṭitam

27

ukasyaitad vacaḥ śrutvā vyāsaḥ paramavismitaḥ

anadhyāya nimitte 'sminn idaṃ vacanam abravīt

28

divyaṃ te cakṣur utpannaṃ svasthaṃ te nirmalaṃ manaḥ

tamasā rajasā cāpi tyaktaḥ sattve vyavasthita

29

darśe svām iva chāyāṃ paśyasy ātmānam ātmanā

nyasyātmani svayaṃ vedān buddhyā samanucintaya

30

deva yānacaro viṣṇoḥ pitṛyānaś ca tāmasaḥ

dvāv etau pretya panthānau divaṃ cādhaś ca gacchata

31

pṛthivyām antarikṣe ca yatra saṃvānti vāyavaḥ

saptaite vāyumārgā vai tān nibodhānupūrvaśa

32

tatra devagaṇāḥ sādhyāḥ samabhūvan mahābalāḥ

teṣām apy abhavat putraḥ samāno nāma durjaya

33

udānas tasya putro 'bhūd vyānas tasyābhavat sutaḥ

apānaś ca tato jñeyaḥ prāṇaś cāpi tataḥ param

34

anapatyo 'bhavat prāno durdharṣaḥ śatrutāpanaḥ

pṛthak karmāṇi teṣāṃ tu pravakṣyāmi yathātatham

35

prānināṃ sarvato vāyuś ceṣṭā vartayate pṛthak

prāṇanāc caiva bhūtānāṃ prāṇa ity abhidhīyate

36

prerayaty abhrasaṃghātān dhūmajāṃś cosmajāṃś ca yaḥ

prathamaḥ prathame mārge pravaho nāma so 'nila

37

ambare sneham abhrebhyas tadid bhyaś cottamadyutiḥ

āvaho nāma saṃvāti dvitīyaḥ śvasano nadan

38

udayaṃ jyotiṣāṃ aśvat somādīnāṃ karoti yaḥ

antardeheṣu codānaṃ yaṃ vadanti maharṣaya

39

yaś caturbhyaḥ samudrebhyo vāyur dhārayate jalam

uddhṛtyādadate cāpo jīmūtebhyo 'mbare 'nila

40

yo 'dbhiḥ saṃyojya jīmūtān parjanyāya prayacchati

udvaho nāma varṣiṣṭhas tritīyaḥ sa sadāgati

41

samuhyamānā bahudhā yena nīlāḥ pṛthag ghanāḥ

varṣamokṣakṛtārambhās te bhavanti ghanāghanāḥ

42

saṃhatā yena cāviddhā bhavanti nadatāṃ nadāḥ

rakṣaṇārthāya saṃbhūtā meghatvam upayānti ca

43

yo 'sau vahati devānāṃ vimānāni vihāyasā

caturthaḥ saṃvaho nāma vāyuḥ sa girimardana

44

yena vegavatā rugṇā rūkṣeṇārujatā rasān

vāyunā vihitā meghā na bhavanti balāhakāḥ

45

dāruṇotpāta saṃcāro nabhasaḥ stanayitnumān

pañcamaḥ sa mahāvego vivaho nāma māruta

46

yasmin pāriplave divyā vahanty āpo vihāyasā

puṇyaṃ cākāśagaṅgāyās toyaṃ viṣṭabhya tiṣṭhati

47

dūrāt pratihato yasminn ekaraśmir divākaram

yonir aṃśusahasrasya yena bhāti vasuṃdharā

48

yasmād āpyāyate somo nidhir divyo 'mṛtasya ca

sasthaḥ parivaho nāma sa vāyur javatāṃ vara

49

sarvaprāṇa bhṛtāṃ prāṇān yo 'ntakāle nirasyati

yasya vartmānuvartete mṛtyuvaivasvatāv ubhau

50

samyag anvīkṣatāṃ buddhyā śāntayādhyātma nityayā

dhyānābhyāsābhirāmāṇāṃ yo 'mṛtatvāya kalpate

51

yaṃ samāsādya vegena diśām antaṃ prapedire

dakṣasya daśa putrāṇāṃ sahasrāṇi prajāpate

52

yena sṛṣṭaḥ parābhūto yāty eva na nivartate

parāvaho nāma paro vāyuḥ sa duratikrama

53

evam ete 'diteḥ putrā mārutāḥ paramādbhutāḥ

anāramantaḥ saṃvānti sarvagāḥ sarvadhāriṇa

54

etat tu mahad āśvaryaṃ yad ayaṃ parvatottamaḥ

kampitaḥ sahasā tena vāyunābhipravāyatā

55

viṣṇor niḥśvāsavāto 'yaṃ yadā vegasamīritaḥ

sahasodīryate tāta jagat pravyathate tadā

56

tasmād brahmavido brahma nādhīyante 'tivāyati

vāyor vāyubhayaṃ hy uktaṃ brahma tat pīḍitaṃ bhavet

57

etāvad uktvā vacanaṃ parāśara sutaḥ prabhuḥ

uktvā putram adhīsveti vyoma gaṅgām ayāt tadā
london polyglot bible| the apostolic bible polyglot and kjv
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 315