Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 316

Book 12. Chapter 316

The Mahabharata In Sanskrit


Book 12

Chapter 316

1

[भी]

एतस्मिन्न अन्तरे शून्ये नारदः समुपागमत

शुकं सवाध्यायनिरतं वेदार्थान वक्तुम ईप्सितान

2

देवर्षिं तु शुकॊ दृष्ट्वा नारदं समुपस्थितम

अर्घ्य पूर्वेण विधिना वेदॊक्तेनाभ्यपूजयत

3

नारदॊ ऽथाब्रवीत परीतॊ बरूहि बरह्मविदां वरन

केन तवां शरेयसा तात यॊजयामीति हृष्टवत

4

नारदस्य वचः शरुत्वा शुकः परॊवाच भारत

अस्मिँल लॊके हितं यत सयात तेन मां यॊक्तुम अर्हसि

5

[नारद]

तत्त्वं जिज्ञासतां पूर्वम ऋषीणां भावितात्मनाम

सनत्कुमारॊ भगवान इदं वचनम अब्रवीत

6

नास्ति विद्या समं चक्षुर नास्ति विद्या समं तपः

नास्ति रागसमं दुःखं नास्ति तयागसमं सुखम

7

निवृत्तिः कर्मणः पापात सततं पुण्यशीलता

सद्वृत्तिः समुदाचारः शरेय एतद अनुत्तमम

8

मानुष्यम असुखं पराप्य यः सज्जति स मुह्यति

नालं स दुःखमॊक्षाय सङ्गॊ वै दुःखलक्षणम

9

सक्तस्य बुद्धिश चलति मॊहजालविवर्धिनी

मॊहजालावृतॊ दुःखम इह चामुत्र चाश्नुते

10

सर्वॊपायेन कामस्य करॊधस्य च विनिग्रहः

कार्यः शरेयॊ ऽरतिना तौ हि शरेयॊ घातार्थम उद्यतौ

11

नित्यं करॊधात तपॊ रक्षेच छरियं रक्षेत मत्सरात

विद्यां मानावमानाभ्याम आत्मानं तु परमादतः

12

आनृशंस्यं परॊ धर्मः कषमा च परमं बलम

आत्मज्ञानं परं जञानं न सत्याद विद्यते परम

13

सत्यस्य वचनं शरेयः सत्याद अपि हितं भवेत

यद भूतहितम अत्यन्तम एतत सत्यं मतं मम

14

सर्वारम्भफलत्यागी निराशीर निष्परिग्रहः

येन सर्वं परित्यक्तं स विद्वान स च पण्डितः

15

इन्द्रियैर इन्द्रियार्थेभ्यश चरत्य आत्मवशैर इह

असज्जमानः शान्तात्मा निर्विकारः समाहितः

16

आत्मभूतैर अतद्भूतः सह चैव विनैव च

स विमुक्तः परं शरेयॊ नचिरेणाधिगच्छति

17

अदर्शनम असंस्पर्शस तथासंभासनं सदा

यस्य भूतैः सह मुने स शरेयॊ विन्दते परम

18

न हिंस्यात सर्वभूतानि मैत्रायण गतश चरेत

नेदं जन्म समासाद्य वैरं कुर्वीत केन चित

19

आकिंचन्यं सुसंतॊषॊ निराशीस्त्वम अचापलम

एतद आहुः परं शरेय आत्मज्ञस्य जितात्मनः

20

परिग्रहं परित्यज्य भव तात जितेन्द्रियः

अशॊकं सथानम आतिष्ठ इह चामुत्र चाभयम

21

निरामिषा न शॊचन्ति तयजेहामिषम आत्मनः

परित्यज्यामिषं सौम्य दुःखतापाद विमॊक्ष्यसे

22

तपॊनित्येन दान्तेन मुनिना संयतात्मना

अजितं जेतुकामेन भाव्यं सङ्गेष्व असङ्गिना

23

गुणसङ्गेष्व अनासक्त एकचर्या रतः सदा

बराह्मणे नचिराद एव सुखम आयात्य अनुत्तमम

24

दवन्द्वारामेषु भूतेषु य एकॊ रमते मुनिः

विद्धि परज्ञान तृप्तं तं जञानतृप्तॊ न शॊचति

25

शुभैर लभतिदेवत्वं वयामिश्रैर जन्म मानुषम

अशुभैश चाप्य अधॊ जन्म कर्मभिर लभते ऽवशः

26

तत्र मृत्युजरादुःखैः सततं समभिद्रुतः

संसारे पच्यते जन्तुस तत कथं नावबुध्यसे

27

अहिते हितसंज्ञस तवम अध्रुवे धरुवसंज्ञकः

अनर्थे चार्थसंज्ञस तवं किमर्थं नावबुध्यसे

28

संवेष्ट्यमानं बहुभिर मॊहतन्तुभिर आत्मजैः

कॊशकारवद आत्मानं वेष्टयन नावबुध्यसे

29

अलं परिग्रहेनेह दॊषवान हि परिग्रहः

कृमिर हि कॊशकारस तु बध्यते सवपरिग्रहात

30

पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः

सरः पङ्कार्णवे मग्ना जीर्णा वनगजा इव

31

महाजालसमाकृष्टान सथले मत्स्यान इवॊद्धृतान

सनेहजालसमाकृष्टान पश्य जन्तून सुदुःखितान

32

कुतुम्बं पुत्रदारं च शरीरं दरव्यसंचयाः

पारख्यम अध्रुवं सर्वं किं सवं सुकृतदुष्कृतम

33

यदा सर्वं परित्यज्य गन्तव्यम अवशेन ते

अनर्थे किं परसक्तस तवं सवम अर्थं नानुतिष्ठसि

34

अविश्रान्तम अनालम्बम अपाथेयम अदैशिकम

तमः कान्तारम अध्वानं कथम एकॊ गमिष्यसि

35

न हि तवा परस्थितं कश चित पृष्ठतॊ ऽनुगमिष्यति

सुकृतं दुष्कृतं च तवा यास्यन्तम अनुयास्यति

36

विद्या कर्म च शौर्यं च जञानं च बहुविस्तरम

अर्थार्थम अनुसार्यन्ते सिद्धार्थस तु विमुच्यते

37

निबन्धनी रज्जुर एषा या गरामे वसतॊ रतिः

छित्त्वैनां सुकृतॊ यान्ति नैनां छिन्दन्ति दुष्कृतः

38

रूपकूलां मनः सरॊतां सपर्शद्वीपां रसावहाम

गन्धपङ्कां शब्दजलां सवर्गमार्गदुरावहाम

39

कषमारित्रां सत्यमयीं धर्मस्थैर यवताकराम

तयागवाताध्वगां शीघ्रां बुद्धिनावा नदीं तरेत

40

तयज धर्मम अधर्मं च जुभे सत्यानृते तयज

उभे सत्यानृते तयक्त्वा येन तयजसि तं तयज

41

तयज धर्मम असंकल्पाद अधर्मं चाप्य अहिंसया

उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात

42

अस्थि सथूनं सनायु युतं मांसशॊनित लेपनम

चर्मावनद्धं दुर्गन्धि पूर्णं मूत्र पुरीसयॊः

43

जरा शॊकसमाविष्टं रॊगायतनम आतुरम

रजस्वलम अनित्यं च भूतावासं समुत्सृज

44

इदं विश्वं जगत सर्वम अजगच चापि यद भवेत

महाभूतात्मकं सर्वं महद यत परमानु यत

45

इन्द्रियाणि च पञ्चैव तमः सत्त्वं रजस तथा

इत्य एष सप्त दशकॊ राशिर अव्यक्तसंज्ञकः

46

सर्वैर इहेन्द्रियार्थैश च वयक्ताव्यक्तैर हि संहितः

पञ्चविंशक इत्य एष वयक्ताव्यक्तमयॊ गुणः

47

एतैः सर्वैः समायुक्तः पुमान इत्य अभिधीयते

तरिवर्गॊ ऽतर सुखं दुःखं जीवितं मरणं तथा

48

य इदं वेद तत्त्वेन स वेद परभवाप्ययौ

पाराशर्येह बॊद्धव्यं जञानानां यच च किं चन

49

इन्द्रियैर गृह्यते यद यत तत तद वयक्तम इति सथितिः

अव्यक्तम इति विज्ञेयं लिङ्गग्राह्यम अतीन्द्रियम

50

इन्द्रियैर नियतैर देही धाराभिर इव तर्प्यते

लॊके विततम आत्मानं लॊकं चात्मनि पश्यति

51

परावरदृशः शक्तिर जञानवेलां न पश्यति

पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा

52

बरह्मभूतस्य संयॊगॊ नाशुभेनॊपपद्यते

जञानेन विविधान कलेशान अतिवृत्तस्य मॊहजान

लॊके बुद्धिप्रकाशेन लॊकमार्गॊ न रिष्यते

53

अनादि निधनं जन्तुम आत्मनि सथितम अव्ययम

अकर्तारम अमूर्तं च भगवान आह तीर्थवित

54

यॊ जन्तुः सवकृतैस तैस तैः कर्मभिर नित्यदुःखितः

स दुःखप्रतिघातार्थं हन्ति जन्तून अनेकधा

55

ततः कर्म समादत्ते पुनर अन्यन नवं बहु

तप्यते ऽथ पुनस तेन भुक्त्वापथ्यम इवातुरः

56

अजस्रम एव मॊहार्तॊ दुःखेषु सुखसंज्ञितः

बध्यते मथ्यते चैव कर्मभिर मन्थवत सदा

57

ततॊ निवृत्तॊ बन्धात सवात कर्मणाम उदयाद इह

परिभ्रमति संसारं चक्रवद बहु वेदनः

58

स तवं निवृत्तबन्धुस तु निवृत्तश चापि कर्मतः

सर्ववित सर्वजित सिद्धॊ भव भावविवर्जितः

59

संयमेन नवं बन्धं निवर्त्य तपसॊ बलात

संप्राप्ता बहवः सिद्धिम अप्य अबाधां सुखॊदयाम

1

[bhī]

etasminn antare śūnye nāradaḥ samupāgamat

śukaṃ svādhyāyanirataṃ vedārthān vaktum īpsitān

2

devarṣiṃ tu śuko dṛṣṭvā nāradaṃ samupasthitam

arghya pūrveṇa vidhinā vedoktenābhyapūjayat

3

nārado 'thābravīt prīto brūhi brahmavidāṃ varan

kena tvāṃ śreyasā tāta yojayāmīti hṛṣṭavat

4

nāradasya vacaḥ śrutvā śukaḥ provāca bhārata

asmiṁl loke hitaṃ yat syāt tena māṃ yoktum arhasi

5

[nārada]

tattvaṃ jijñāsatāṃ pūrvam ṛṣīṇāṃ bhāvitātmanām

sanatkumāro bhagavān idaṃ vacanam abravīt

6

nāsti vidyā samaṃ cakṣur nāsti vidyā samaṃ tapaḥ

nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham

7

nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā

sadvṛttiḥ samudācāraḥ śreya etad anuttamam

8

mānuṣyam asukhaṃ prāpya yaḥ sajjati sa muhyati

nālaṃ sa duḥkhamokṣāya saṅgo vai duḥkhalakṣaṇam

9

saktasya buddhiś calati mohajālavivardhinī

mohajālāvṛto duḥkham iha cāmutra cāśnute

10

sarvopāyena kāmasya krodhasya ca vinigrahaḥ

kāryaḥ śreyo 'rtinā tau hi śreyo ghātārtham udyatau

11

nityaṃ krodhāt tapo rakṣec chriyaṃ rakṣeta matsarāt

vidyāṃ mānāvamānābhyām ātmānaṃ tu pramādata

12

nṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam

ātmajñānaṃ paraṃ jñānaṃ na satyād vidyate param

13

satyasya vacanaṃ śreyaḥ satyād api hitaṃ bhavet

yad bhūtahitam atyantam etat satyaṃ mataṃ mama

14

sarvārambhaphalatyāgī nirāśīr niṣparigrahaḥ

yena sarvaṃ parityaktaṃ sa vidvān sa ca paṇḍita

15

indriyair indriyārthebhyaś caraty ātmavaśair iha

asajjamānaḥ śāntātmā nirvikāraḥ samāhita

16

tmabhūtair atadbhūtaḥ saha caiva vinaiva ca

sa vimuktaḥ paraṃ śreyo nacireṇādhigacchati

17

adarśanam asaṃsparśas tathāsaṃbhāsanaṃ sadā

yasya bhūtaiḥ saha mune sa śreyo vindate param

18

na hiṃsyāt sarvabhūtāni maitrāyaṇa gataś caret

nedaṃ janma samāsādya vairaṃ kurvīta kena cit

19

kiṃcanyaṃ susaṃtoṣo nirāśīstvam acāpalam

etad āhuḥ paraṃ śreya ātmajñasya jitātmana

20

parigrahaṃ parityajya bhava tāta jitendriyaḥ

aśokaṃ sthānam ātiṣṭha iha cāmutra cābhayam

21

nirāmiṣā na śocanti tyajehāmiṣam ātmanaḥ

parityajyāmiṣaṃ saumya duḥkhatāpād vimokṣyase

22

taponityena dāntena muninā saṃyatātmanā

ajitaṃ jetukāmena bhāvyaṃ saṅgeṣv asaṅginā

23

guṇasaṅgeṣv anāsakta ekacaryā rataḥ sadā

brāhmaṇe nacirād eva sukham āyāty anuttamam

24

dvandvārāmeṣu bhūteṣu ya eko ramate muniḥ

viddhi prajñāna tṛptaṃ taṃ jñānatṛpto na śocati

25

ubhair labhatidevatvaṃ vyāmiśrair janma mānuṣam

aśubhaiś cāpy adho janma karmabhir labhate 'vaśa

26

tatra mṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ

saṃsāre pacyate jantus tat kathaṃ nāvabudhyase

27

ahite hitasaṃjñas tvam adhruve dhruvasaṃjñakaḥ

anarthe cārthasaṃjñas tvaṃ kimarthaṃ nāvabudhyase

28

saṃveṣṭyamānaṃ bahubhir mohatantubhir ātmajaiḥ

kośakāravad ātmānaṃ veṣṭayan nāvabudhyase

29

alaṃ parigraheneha doṣavān hi parigrahaḥ

kṛmir hi kośakāras tu badhyate svaparigrahāt

30

putradārakuṭumbeṣu saktāḥ sīdanti jantavaḥ

saraḥ paṅkārṇave magnā jīrṇā vanagajā iva

31

mahājālasamākṛṣṭn sthale matsyān ivoddhṛtān

snehajālasamākṛṣṭn paśya jantūn suduḥkhitān

32

kutumbaṃ putradāraṃ ca śarīraṃ dravyasaṃcayāḥ

pārakhyam adhruvaṃ sarvaṃ kiṃ svaṃ sukṛtaduṣkṛtam

33

yadā sarvaṃ parityajya gantavyam avaśena te

anarthe kiṃ prasaktas tvaṃ svam arthaṃ nānutiṣṭhasi

34

aviśrāntam anālambam apātheyam adaiśikam

tamaḥ kāntāram adhvānaṃ katham eko gamiṣyasi

35

na hi tvā prasthitaṃ kaś cit pṛṣṭhato 'nugamiṣyati

sukṛtaṃ duṣkṛtaṃ ca tvā yāsyantam anuyāsyati

36

vidyā karma ca śauryaṃ ca jñānaṃ ca bahuvistaram

arthārtham anusāryante siddhārthas tu vimucyate

37

nibandhanī rajjur eṣā yā grāme vasato ratiḥ

chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛta

38

rūpakūlāṃ manaḥ srotāṃ sparśadvīpāṃ rasāvahām

gandhapaṅkāṃ śabdajalāṃ svargamārgadurāvahām

39

kṣamāritrāṃ satyamayīṃ dharmasthair yavatākarām

tyāgavātādhvagāṃ śīghrāṃ buddhināvā nadīṃ taret

40

tyaja dharmam adharmaṃ ca jubhe satyānṛte tyaja

ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja

41

tyaja dharmam asaṃkalpād adharmaṃ cāpy ahiṃsayā

ubhe satyānṛte buddhyā buddhiṃ paramaniścayāt

42

asthi sthūnaṃ snāyu yutaṃ māṃsaśonita lepanam

carmāvanaddhaṃ durgandhi pūrṇaṃ mūtra purīsayo

43

jarā śokasamāviṣṭaṃ rogāyatanam āturam

rajasvalam anityaṃ ca bhūtāvāsaṃ samutsṛja

44

idaṃ viśvaṃ jagat sarvam ajagac cāpi yad bhavet

mahābhūtātmakaṃ sarvaṃ mahad yat paramānu yat

45

indriyāṇi ca pañcaiva tamaḥ sattvaṃ rajas tathā

ity eṣa sapta daśako rāśir avyaktasaṃjñaka

46

sarvair ihendriyārthaiś ca vyaktāvyaktair hi saṃhitaḥ

pañcaviṃśaka ity eṣa vyaktāvyaktamayo guṇa

47

etaiḥ sarvaiḥ samāyuktaḥ pumān ity abhidhīyate

trivargo 'tra sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ tathā

48

ya idaṃ veda tattvena sa veda prabhavāpyayau

pārāśaryeha boddhavyaṃ jñānānāṃ yac ca kiṃ cana

49

indriyair gṛhyate yad yat tat tad vyaktam iti sthitiḥ

avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam

50

indriyair niyatair dehī dhārābhir iva tarpyate

loke vitatam ātmānaṃ lokaṃ cātmani paśyati

51

parāvaradṛśaḥ śaktir jñānavelāṃ na paśyati

paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā

52

brahmabhūtasya saṃyogo nāśubhenopapadyate

jñānena vividhān kleśān ativṛttasya mohajān

loke buddhiprakāśena lokamārgo na riṣyate

53

anādi nidhanaṃ jantum ātmani sthitam avyayam

akartāram amūrtaṃ ca bhagavān āha tīrthavit

54

yo jantuḥ svakṛtais tais taiḥ karmabhir nityaduḥkhitaḥ

sa duḥkhapratighātārthaṃ hanti jantūn anekadhā

55

tataḥ karma samādatte punar anyan navaṃ bahu

tapyate 'tha punas tena bhuktvāpathyam ivātura

56

ajasram eva mohārto duḥkheṣu sukhasaṃjñitaḥ

badhyate mathyate caiva karmabhir manthavat sadā

57

tato nivṛtto bandhāt svāt karmaṇām udayād iha

paribhramati saṃsāraṃ cakravad bahu vedana

58

sa tvaṃ nivṛttabandhus tu nivṛttaś cāpi karmataḥ

sarvavit sarvajit siddho bhava bhāvavivarjita

59

saṃyamena navaṃ bandhaṃ nivartya tapaso balāt

saṃprāptā bahavaḥ siddhim apy abādhāṃ sukhodayām
usher's wife| child ballads myspace
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 316