Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 317

Book 12. Chapter 317

The Mahabharata In Sanskrit


Book 12

Chapter 317

1

[नारद]

अशॊकं शॊकनाशार्थं शास्त्रं शान्ति करं शिवम

निशम्य्य लभते बुद्धिं तां लब्ध्वा सुखम एधते

2

शॊकस्थान सहस्राणि भयस्थान शतानि च

दिवसे दिवसे मूढम आविशन्ति न पण्डितम

3

तस्माद अनिष्ट नाशार्थम इतिहासं निबॊध मे

तिष्ठते चेद वशे बुद्धिर लभते शॊकनाशनम

4

अनिष्ट संप्रयॊगाच च विप्रयॊगात परियस्य च

मनुष्या मानसैर दुःखैर युज्यन्ते अल्पबुद्धयः

5

दरव्येषु समतीतेषु ये गुणास तान न चिन्तयेत

तान अनाद्रियमाणस्य सनेहबन्धः परमुच्यते

6

दॊषदर्शी भवेत तत्र यत्र रागः परवर्तते

अनिष्टवद धितं पश्येत तथा कषिप्रं विरज्यते

7

नार्थॊ न धर्मॊ न यशॊ यॊ ऽतीतम अनुशॊचति

अप्य अभावेन युज्येत तच चास्य न निवर्तते

8

गुणैर भूतानि युज्यन्ते वियुज्यन्ते तथैव च

सर्वाणि नैतद एकस्य शॊकस्थानं हि विद्यते

9

मृतं वा यदि वा नष्टं यॊ ऽतीतम अनुशॊचति

दुःखेन लभते दुःखं दवाव अनर्थौ परपद्यते

10

नाश्रु कुर्वन्ति ये बुद्ध्या दृष्ट्वा लॊकेषु संततिम

सम्यक परपश्यतः सर्वं नाश्रु कर्मॊपपद्यते

11

दुःखॊपघाते शारीरे मानसे वाप्य उपस्थिते

यस्मिन न शक्यते कर्तुं यत्नस तन नानुचिन्तयेत

12

भैषज्यम एतद दुःखस्य यद एतन नानुचिन्तयेत

चिन्त्यमानं हि न वयेति भूयश चापि परवर्धते

13

परज्ञया मानसं दुःखं हन्याच छारीरम औषधैः

एतद विजान सामर्थ्यं न बालैः समताम इयात

14

अनित्यं यौवनं रूपं जीवितं दरव्यसंचयः

आरॊग्यं परिय संवासगृध्येत तत्र न पण्डितः

15

न जानपदिकं दुःखम एकः शॊचितुम अर्हति

अशॊचन परतिकुर्वीत यदि पश्येद उपक्रमम

16

सुखाद बहुतरं दुःखं जीविते नात्र संशयः

सनिग्धत्वं चेन्द्रियार्थेषु मॊहान मरणम अप्रियम

17

परित्यजति यॊ दुःखं सुखं वाप्य उभयं नरः

अभ्येति बरह्म सॊ ऽतयन्तं न तं शॊचन्ति पण्डिताः

18

दुःखम अर्था हि तयज्यन्ते पालने न च ते सुखाः

दुःखेन चाधिगम्यन्ते नाशम एषां न चिन्तयेत

19

अन्याम अन्यां धनावस्थां पराप्य वैशेषिकीं नराः

अतृप्ता यान्ति विध्वंसं संतॊषं यान्ति पण्डिताः

20

सर्वे कषरान्ता निचयाः पतनान्ताः समुच्छ्रयाः

संयॊगा विप्रयॊगान्ता मरणान्तं हि जीवितम

21

अन्तॊ नास्ति पिपासायास तुष्टिस तु परमं सुखम

तस्मात संतॊषम एवेह धनं पश्यन्ति पण्डिताः

22

निमेष मात्रम अपि हि वयॊ गच्छन्न न तिष्ठति

सवशरीरेष्व अनित्येषु नित्यं किम अनुचिन्तयेत

23

भूतेष्व अभावं संचिन्त्य ये बुद्ध्वा तमसः परम

न शॊचन्ति गताध्वानः पश्यन्तः परमां गतिम

24

संचिन्वानकम एवैनं कामानाम अवितृप्तकम

वयाघ्रः पशुम इवासाद्य मृत्युर आदाय गच्छति

25

अथाप्य उपायं संपश्येद दुःखस्य परिमॊक्षणे

अशॊचन्न आरभेतैव युक्तश चाव्यसनी भवेत

26

शब्दे सपर्शे च रूपे च गन्धेषु च रसेषु च

नॊपभॊगात परं किं चिद धनिनॊ वाधनस्य वा

27

पराक संप्रयॊगाद भूतानां नास्ति दुःखम अनामयम

विप्रयॊगात तु सर्वस्य न शॊचेत परकृतिस्थितः

28

धृत्या शिश्नॊदरं रक्षेत पाणि पादं च चक्षुषा

चक्षुः शरॊत्रे च मनसा मनॊ वाचं च विद्यया

29

परनयं परतिसंहृत्य संस्तुतेष्व इतरेषु च

विचरेद असमुन्नद्धः स सुखी स च पण्डितः

30

अध्यात्मरतिर आसीनॊ निरपेक्षॊ निरामिषः

आत्मनैव सहायेन यश चरेत स सुखी भवेत

1

[nārada]

aśokaṃ śokanāśārthaṃ śāstraṃ śānti karaṃ śivam

niśamyya labhate buddhiṃ tāṃ labdhvā sukham edhate

2

okasthāna sahasrāṇi bhayasthāna śatāni ca

divase divase mūḍham āviśanti na paṇḍitam

3

tasmād aniṣṭa nāśārtham itihāsaṃ nibodha me

tiṣṭhate ced vaśe buddhir labhate śokanāśanam

4

aniṣṭa saṃprayogāc ca viprayogāt priyasya ca

manuṣyā mānasair duḥkhair yujyante alpabuddhaya

5

dravyeṣu samatīteṣu ye guṇās tān na cintayet

tān anādriyamāṇasya snehabandhaḥ pramucyate

6

doṣadarśī bhavet tatra yatra rāgaḥ pravartate

aniṣṭavad dhitaṃ paśyet tathā kṣipraṃ virajyate

7

nārtho na dharmo na yaśo yo 'tītam anuśocati

apy abhāvena yujyeta tac cāsya na nivartate

8

guṇair bhūtāni yujyante viyujyante tathaiva ca

sarvāṇi naitad ekasya śokasthānaṃ hi vidyate

9

mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītam anuśocati

duḥkhena labhate duḥkhaṃ dvāv anarthau prapadyate

10

nāśru kurvanti ye buddhyā dṛṣṭvā lokeṣu saṃtatim

samyak prapaśyataḥ sarvaṃ nāśru karmopapadyate

11

duḥkhopaghāte śārīre mānase vāpy upasthite

yasmin na śakyate kartuṃ yatnas tan nānucintayet

12

bhaiṣajyam etad duḥkhasya yad etan nānucintayet

cintyamānaṃ hi na vyeti bhūyaś cāpi pravardhate

13

prajñayā mānasaṃ duḥkhaṃ hanyāc chārīram auṣadhaiḥ

etad vijāna sāmarthyaṃ na bālaiḥ samatām iyāt

14

anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ

ārogyaṃ priya saṃvāsagṛdhyet tatra na paṇḍita

15

na jānapadikaṃ duḥkham ekaḥ śocitum arhati

aśocan pratikurvīta yadi paśyed upakramam

16

sukhād bahutaraṃ duḥkhaṃ jīvite nātra saṃśayaḥ

snigdhatvaṃ cendriyārtheṣu mohān maraṇam apriyam

17

parityajati yo duḥkhaṃ sukhaṃ vāpy ubhayaṃ naraḥ

abhyeti brahma so 'tyantaṃ na taṃ śocanti paṇḍitāḥ

18

duḥkham arthā hi tyajyante pālane na ca te sukhāḥ

duḥkhena cādhigamyante nāśam eṣāṃ na cintayet

19

anyām anyāṃ dhanāvasthāṃ prāpya vaiśeṣikīṃ narāḥ

atṛptā yānti vidhvaṃsaṃ saṃtoṣaṃ yānti paṇḍitāḥ

20

sarve kṣarāntā nicayāḥ patanāntāḥ samucchrayāḥ

saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam

21

anto nāsti pipāsāyās tuṣṭis tu paramaṃ sukham

tasmāt saṃtoṣam eveha dhanaṃ paśyanti paṇḍitāḥ

22

nimeṣa mātram api hi vayo gacchann na tiṣṭhati

svaśarīreṣv anityeṣu nityaṃ kim anucintayet

23

bhūteṣv abhāvaṃ saṃcintya ye buddhvā tamasaḥ param

na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim

24

saṃcinvānakam evainaṃ kāmānām avitṛptakam

vyāghraḥ paśum ivāsādya mṛtyur ādāya gacchati

25

athāpy upāyaṃ saṃpaśyed duḥkhasya parimokṣaṇe

aśocann ārabhetaiva yuktaś cāvyasanī bhavet

26

abde sparśe ca rūpe ca gandheṣu ca raseṣu ca

nopabhogāt paraṃ kiṃ cid dhanino vādhanasya vā

27

prāk saṃprayogād bhūtānāṃ nāsti duḥkham anāmayam

viprayogāt tu sarvasya na śocet prakṛtisthita

28

dhṛtyā śiśnodaraṃ rakṣet pāṇi pādaṃ ca cakṣuṣā

cakṣuḥ śrotre ca manasā mano vācaṃ ca vidyayā

29

pranayaṃ pratisaṃhṛtya saṃstuteṣv itareṣu ca

vicared asamunnaddhaḥ sa sukhī sa ca paṇḍita

30

adhyātmaratir āsīno nirapekṣo nirāmiṣaḥ

ātmanaiva sahāyena yaś caret sa sukhī bhavet
chanson je t'ai je t'ai| wiper coloring pack ying ying the weasel
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 317