Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 319

Book 12. Chapter 319

The Mahabharata In Sanskrit


Book 12

Chapter 319

1

[भी]

गिरिपृष्ठं समारुह्य सुतॊ वयासस्य भारत

समे देशे विविक्ते च निःशलाक उपाविशत

2

धारयाम आस चात्मानं यथाशास्त्रं महामुनिः

पादात परभृति गात्रेषु करमेण करमयॊगवित

3

ततः स पराङ्मुखॊ विद्वान आदित्ये नचिरॊदिते

पानि पादं समाधाय विनीतवद उपाविशत

4

न तत्र पक्षिसंघातॊ न शब्दॊ नापि दर्शनम

यत्र वैयासकिर धीमान यॊक्तुं समुपचक्रमे

5

स ददर्श तदात्मानं सव सङ्गविनिःसृतम

परजहास ततॊ हासं शुकः संप्रेक्ष्य भास्करम

6

स पुनर यॊगम आस्थाय मॊक्षमार्गॊपलब्धये

महायॊगीश्वरॊ भूत्वा सॊ ऽतयक्रामद विहायसम

7

ततः परदक्षिणं कृत्वा देवर्षिं नारदं तदा

निवेदयाम आस तदा सवं यॊगं परमर्षये

8

दृष्टॊ मार्गः परवृत्तॊ ऽसमि सवस्ति ते ऽसतु तपॊधन

तवत्प्रसादाद गमिष्यामि गतिम इष्टां महाद्युते

9

नारदेनाभ्यनुज्ञातस ततॊ दवैपायनात्मजः

अभिवाद्य पुनर यॊगम आस्थायाकाशम आविशत

10

कैलासपृष्ठाद उत्पत्य स पपात दिवं तदा

अन्तरिक्षचरः शरीमान वयास पुत्रः सुनिश्चितः

11

तम उद्यन्तं दविजश्रेष्ठं वैनतेय समद्युतिम

ददृशुः सव भूतानि मनॊमारुत रन्हसम

12

वयवसायेन लॊकांस तरीन सर्वान सॊ ऽथ विचिन्तयन

आस्थितॊ दिव्यम अध्वानं पावकार्क समप्रभः

13

तम एकमनसं यान्तम अव्यग्रम अकुतॊभयम

ददृशुः सर्वभूतानि जङ्गमानीतराणि च

14

यथाशक्ति यथान्यायं पूजयामं चक्रिरे तदा

पुष्पवर्षैश च दिव्यैस तम अवचक्रुर दिवौकसः

15

तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः

ऋषयश चैव संसिद्धाः परं विस्मयम आगताः

16

अन्तरिक्षचरः कॊ ऽयं तपसा सिद्धिम आगतः

अधः कायॊर्ध्व वक्त्रश च नेत्रैः समभिवाह्यते

17

ततः परमधीरात्मा तरिषु लॊकेषु विश्रुतः

भास्करं समुद ईक्षन स पराङ्मुखॊ वाग्यतॊ ऽगमत

शब्देनाकाशम अखिलं पूरयन्न इव सर्वतः

18

तम आपतन्तं सहसा दृष्ट्वा सर्वाप्सरॊ गणाः

संभ्रान्तमनसॊ राजन्न आसन परमविस्मिताः

पञ्च चूदाप्रभृतयॊ भृशम उत्फुल्ललॊचनाः

19

दैवतं कतमं हय एतद उत्तमां गतिम आस्थितम

सुनिश्चितम इहायाति विमुक्तम इव निःस्पृहम

20

ततः समतिचक्राम मलयं नाम पर्वतम

उर्वशी पूर्वचित्तिश च यं नित्यम उपसेवते

ते सम बरह्मर्षिपुत्रस्य विस्मयं ययतुः परम

21

अहॊ बुद्धिसमाधानं वेदाभ्यास रते दविजे

अचिरेणैव कालेन नभश्चरति चन्द्रवत

पितृशुश्रूसया सिद्धिं संप्राप्तॊ ऽयम अनुत्तमाम

22

पितृभक्तॊ दृध तपाः पितुः सुदयितः सुतः

अनन्यमनसा तेन कथं पित्रा विवर्जितः

23

उर्वस्या वचनं शरुत्वा शुकः परमधर्मवित

उदैक्षत दिशः सर्वा वचने गतमानसः

24

सॊ ऽनतरिक्षं महीं चैव सशैलवनकाननाम

आलॊकयाम आस तदा सरांसि सरितस तथा

25

ततॊ दवैपायन सुतं बहुमान पुरःसरम

कृताञ्जलिपुताः सर्वा निरीक्षन्ते सम देवताः

26

अब्रवीत तास तदा वाक्यं शुकः परमधर्मवित

पिता यद्य अनुगच्छेन मां करॊशमानः शुकेति वै

27

ततः परति वचॊ देयं सर्वैर एव समाहितैः

एतन मे सनेहतः सर्वे वचनं कर्तुम अर्हथ

28

शुकस्य वचनं शरुत्वा दिशः सवनकाननाः

समुद्राः सरितः शैलाः परत्यूचुस तं समन्ततः

29

यथाज्ञापयसे विप्र बाधम एवं भविष्यति

ऋषेर वयाहरतॊ वाक्यं परतिवक्ष्यामहे वयम

1

[bhī]

giripṛṣṭhaṃ samāruhya suto vyāsasya bhārata

same deśe vivikte ca niḥśalāka upāviśat

2

dhārayām āsa cātmānaṃ yathāśāstraṃ mahāmuniḥ

pādāt prabhṛti gātreṣu krameṇa kramayogavit

3

tataḥ sa prāṅmukho vidvān āditye nacirodite

pāni pādaṃ samādhāya vinītavad upāviśat

4

na tatra pakṣisaṃghāto na śabdo nāpi darśanam

yatra vaiyāsakir dhīmān yoktuṃ samupacakrame

5

sa dadarśa tadātmānaṃ sava saṅgaviniḥsṛtam

prajahāsa tato hāsaṃ śukaḥ saṃprekṣya bhāskaram

6

sa punar yogam āsthāya mokṣamārgopalabdhaye

mahāyogīśvaro bhūtvā so 'tyakrāmad vihāyasam

7

tataḥ pradakṣiṇaṃ kṛtvā devarṣiṃ nāradaṃ tadā

nivedayām āsa tadā svaṃ yogaṃ paramarṣaye

8

dṛṣṭo mārgaḥ pravṛtto 'smi svasti te 'stu tapodhana

tvatprasādād gamiṣyāmi gatim iṣṭāṃ mahādyute

9

nāradenābhyanujñātas tato dvaipāyanātmajaḥ

abhivādya punar yogam āsthāyākāśam āviśat

10

kailāsapṛṣṭhād utpatya sa papāta divaṃ tadā

antarikṣacaraḥ śrīmān vyāsa putraḥ suniścita

11

tam udyantaṃ dvijaśreṣṭhaṃ vainateya samadyutim

dadṛśuḥ sava bhūtāni manomāruta ranhasam

12

vyavasāyena lokāṃs trīn sarvān so 'tha vicintayan

āsthito divyam adhvānaṃ pāvakārka samaprabha

13

tam ekamanasaṃ yāntam avyagram akutobhayam

dadṛśuḥ sarvabhūtāni jaṅgamānītarāṇi ca

14

yathāśakti yathānyāyaṃ pūjayāmṃ cakrire tadā

puṣpavarṣaiś ca divyais tam avacakrur divaukasa

15

taṃ dṛṣṭvā vismitāḥ sarve gandharvāpsarasāṃ gaṇāḥ

ayaś caiva saṃsiddhāḥ paraṃ vismayam āgatāḥ

16

antarikṣacaraḥ ko 'yaṃ tapasā siddhim āgataḥ

adhaḥ kāyordhva vaktraś ca netraiḥ samabhivāhyate

17

tataḥ paramadhīrātmā triṣu lokeṣu viśrutaḥ

bhāskaraṃ samud īkṣan sa prāṅmukho vāgyato 'gamat

śabdenākāśam akhilaṃ pūrayann iva sarvata

18

tam āpatantaṃ sahasā dṛṣṭvā sarvāpsaro gaṇāḥ

saṃbhrāntamanaso rājann āsan paramavismitāḥ

pañca cūdāprabhṛtayo bhṛśam utphullalocanāḥ

19

daivataṃ katamaṃ hy etad uttamāṃ gatim āsthitam

suniścitam ihāyāti vimuktam iva niḥspṛham

20

tataḥ samaticakrāma malayaṃ nāma parvatam

urvaśī pūrvacittiś ca yaṃ nityam upasevate

te sma brahmarṣiputrasya vismayaṃ yayatuḥ param

21

aho buddhisamādhānaṃ vedābhyāsa rate dvije

acireṇaiva kālena nabhaścarati candravat

pitṛśuśrūsayā siddhiṃ saṃprāpto 'yam anuttamām

22

pitṛbhakto dṛdha tapāḥ pituḥ sudayitaḥ sutaḥ

ananyamanasā tena kathaṃ pitrā vivarjita

23

urvasyā vacanaṃ śrutvā śukaḥ paramadharmavit

udaikṣata diśaḥ sarvā vacane gatamānasa

24

so 'ntarikṣaṃ mahīṃ caiva saśailavanakānanām

ālokayām āsa tadā sarāṃsi saritas tathā

25

tato dvaipāyana sutaṃ bahumāna puraḥsaram

kṛtāñjaliputāḥ sarvā nirīkṣante sma devatāḥ

26

abravīt tās tadā vākyaṃ śukaḥ paramadharmavit

pitā yady anugacchen māṃ krośamānaḥ śuketi vai

27

tataḥ prati vaco deyaṃ sarvair eva samāhitaiḥ

etan me snehataḥ sarve vacanaṃ kartum arhatha

28

ukasya vacanaṃ śrutvā diśaḥ savanakānanāḥ

samudrāḥ saritaḥ śailāḥ pratyūcus taṃ samantata

29

yathājñāpayase vipra bādham evaṃ bhaviṣyati

er vyāharato vākyaṃ prativakṣyāmahe vayam
gudmund fish| burnt veal stock
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 319