Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 321

Book 12. Chapter 321

The Mahabharata In Sanskrit


Book 12

Chapter 321

1

[य]

गृहस्थॊ बरह्मचारी वा वानप्रस्थॊ ऽथ भिक्षुकः

य इच्छेत सिद्धिम आस्थातुं देवतां कां यजेत सः

2

कुतॊ हय अस्य धरुवः सवर्गः कुतॊ निःश्रेयसं परम

विधिना केन जुहुयाद दैवं पित्र्यं तथैव च

3

मुक्तश च कां गतिं गच्छेन मॊक्षश चैव किम आत्मकः

सवर्गतश चैव किं कुर्याद येन न चयवते दिवः

4

देवतानां च कॊ देवः पितॄणां च तथा पिता

तस्मात परतरं यच च तन मे बरूहि पितामह

5

[भीस्म]

गूढं मां परश्नवित परश्नं पृच्छसे तवम इहानघ

न हय एष तर्कया शक्यॊ वक्तुं वर्षशतैर अपि

6

ऋते देवप्रसादाद वा राजञ जञानागमेन वा

गहनं हय एतद आख्यानं वयाख्यातव्यं तवारि हन

7

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

नारदस्य च संवादम ऋषेर नारायणस्य च

8

नारायणॊ हि विश्वात्मा चतुर्मूर्तिः सनातनः

धर्मात्मजः संबभूव पितैवं मे ऽभयभासत

9

कृते युगे महाराज पुरा सवायम्भुवे ऽनतरे

नरॊ नारायणश चैव हरिः कृष्णस तथैव च

10

तेभ्यॊ नारायण नरौ तपस तेपतुर अव्ययौ

बदर्य आश्रमम आसाद्य शकते कनका मये

11

अस्तचक्रं हि तद यानं भूतयुक्तं मनॊरमम

तत्राद्यौ लॊकनाथौ तौ कृशौ धमनि संततौ

12

तपसा तेजसा चैव दुर्निरीक्षौ सुरैर अपि

यस्य परसादं कुर्वाते स देवौ दरष्टुम अर्हति

13

नूनं तयॊर अनुमते हृदि हृच्छय चॊदितः

महामेरॊर गिरेः शृङ्गात परच्युतॊ गन्धमादनम

14

नारदः सुमहद भूतं लॊकान सर्वान अचीचरत

तं देशम अगमद राजन बदर्य आश्रमम आशुगः

15

तयॊर आह्निक वेलायां तस्य कौतूहलं तव अभूत

इदं तद आस्पदं कृत्स्नं यस्मिँल लॊकाः परतिष्ठिताः

16

सद एवासुरगन्धर्वाः सर्षिकिंनर लेलिहाः

एका मूर्तिर इयं पूर्वं जाता भूयश चतुर्विधा

17

धर्मस्य कुलसंतानॊ महान एभिर विवर्धितः

अहॊ हय अनुग्रहीतॊ ऽदय धर्म एभिः सुरैर इह

नरनारायणाभ्यां च कृष्णेन हरिणा तथा

18

तत्र कृष्णॊ हरिश चैव कस्मिंश चित कारणान्तरे

सथितौ धर्मॊत्तरौ हय एतौ तथा तपसि धिष्ठितौ

19

एतौ हि परमं धाम कानयॊर आह्निक करिया

पितरौ सर्वभूतानां दैवतं च यशस्विनौ

कां देवतां तु यजतः पितॄन वा कान महामती

20

इति संचिन्त्य मनसा भक्त्या नारायणस्य ह

सहसा परादुरभवत समीपे देवयॊस तदा

21

कृते दैवे च पित्र्ये च ततस ताभ्यां निरीक्षितः

पूजितश चैव विधिना यथा परॊक्तेन शास्त्रतः

22

तं दृष्ट्वा महद आश्चर्यम अपूर्वं विधिविस्तरम

उपॊपविष्टः सुप्रीतॊ नारदॊ भवगान ऋषिः

23

नारायणं संनिरीक्ष्य परसन्नेनान्तर आत्मना

नमस्कृत्वा महादेवम इदं वचनम अब्रवीत

24

वेदेषु सपुराणेषु साङ्गॊपाङ्गेषु गीयसे

तवम अजः शाश्वतॊ धाता मतॊ ऽमृतम अनुत्तमम

परतिष्ठितं भूतभव्यं तवयि सर्वम इदं जगत

25

चत्वारॊ हय आश्रमा देव सर्वे गार्हस्थ्य मूलकाः

यजन्ते तवाम अहर अहर नाना मूर्ति समास्थितम

26

पिता माता च सर्वस्य जगतः शाश्वतॊ गुरुः

कं तव अद्य यजसे देवं पितरं कं न विद्महे

27

[भगवान]

अवाच्यम एतद वक्तव्यम आत्मगुह्यं सनातनम

तव भक्तिमतॊ बरह्मन वक्ष्यामि तु यथातथम

28

यत तत सूक्ष्मम अविज्ञेयम अव्यक्तम अचलं धरुवम

इन्द्रियैर इन्द्रियार्थैश च सर्वभूतैश च वर्जितम

29

स हय अन्तरात्मा भूतानां कषेत्रज्ञश चेति कथ्यते

तरिगुण वयतिरिक्तॊ ऽसौ पुरुषश चेति कल्पितः

तस्माद अव्यक्तम उत्पन्नं तरिगुणं दविजसत्तम

30

अव्यक्ता वयक्तभावस्था या सा परकृतिर अव्यया

तां यॊनिम आवयॊर विद्धि यॊ ऽसौ सदसद आत्मकः

आवाभ्यां पूज्यते ऽसौ हि दैवे पित्र्ये च कल्पिते

31

नास्ति तस्मात परॊ ऽनयॊ हि पिता देवॊ ऽथ वा दविजः

आत्मा हि नौ स विज्ञेयस ततस तं पूजयावहे

32

तेनैषा परथिता बरह्मन मर्यादा लॊकभाविनी

दैवं पित्र्यं च कर्तव्यम इति तस्यानुशासनम

33

बरह्मा सथानुर मनुर दक्षॊ भृगुर धर्मस तपॊ दमः

मरीचिर अङ्गिरात्रिश च पुलस्त्यः पुलहः करतुः

34

वसिष्ठः परमेष्ठी च विवस्वान सॊम एव च

कर्दमश चापि यः परॊक्तः करॊधॊ विक्रीत एव च

35

एकविंशतिर उत्पन्नास ते परजापतयः समृताः

तस्य देवस्य मर्यादां पूजयन्ति सनातनीम

36

दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः

आत्मप्राप्तानि च ततॊ जानन्ति दविजसत्तमाः

37

सवर्गस्था अपि ये के चित तं नमस्यन्ति देहिनः

ते तत्प्रसादाद गच्छन्ति तेनादिष्ट फलां गतिम

38

ये हीनाः सप्त दशभिर गुणैः कर्मभिर एव च

कलाः पञ्चदश तयक्त्वा ते मुक्ता इति निश्चयः

39

मुक्तानां तु गतिर बरह्मन कषेत्रज्ञ इति कल्पितः

स हि सर्वगतश चैव निर्गुणश चैव कथ्यते

40

दृश्यते जञानयॊगेन आवां च परसृतौ ततः

एवं जञात्वा तम आत्मानं पूजयावः सनातनम

41

तं वेदाश चाश्रमाश चैव नाना तनु समास्थिताः

भक्त्या संपूजयन्त्य आद्यं गतिं चैषां ददाति सः

42

ये तु तद्भाविता लॊके एकान्तित्वं समास्थिताः

एतद अभ्यधिकं तेषां यत ते तं परविशन्त्य उत

43

इति गुह्य समुद्देशस तव नारद कीर्तितः

भक्त्या परेम्ना च विप्रर्षे अस्मद भक्त्या च ते शरुतः

1

[y]

gṛhastho brahmacārī vā vānaprastho 'tha bhikṣukaḥ

ya icchet siddhim āsthātuṃ devatāṃ kāṃ yajeta sa

2

kuto hy asya dhruvaḥ svargaḥ kuto niḥśreyasaṃ param

vidhinā kena juhuyād daivaṃ pitryaṃ tathaiva ca

3

muktaś ca kāṃ gatiṃ gacchen mokṣaś caiva kim ātmakaḥ

svargataś caiva kiṃ kuryād yena na cyavate diva

4

devatānāṃ ca ko devaḥ pitṝṇāṃ ca tathā pitā

tasmāt parataraṃ yac ca tan me brūhi pitāmaha

5

[bhīsma]

gūḍhaṃ māṃ praśnavit praśnaṃ pṛcchase tvam ihānagha

na hy eṣa tarkayā śakyo vaktuṃ varṣaśatair api

6

te devaprasādād vā rājañ jñānāgamena vā

gahanaṃ hy etad ākhyānaṃ vyākhyātavyaṃ tavāri han

7

atrāpy udāharantīmam itihāsaṃ purātanam

nāradasya ca saṃvādam ṛṣer nārāyaṇasya ca

8

nārāyaṇo hi viśvātmā caturmūrtiḥ sanātanaḥ

dharmātmajaḥ saṃbabhūva pitaivaṃ me 'bhyabhāsata

9

kṛte yuge mahārāja purā svāyambhuve 'ntare

naro nārāyaṇaś caiva hariḥ kṛṣṇas tathaiva ca

10

tebhyo nārāyaṇa narau tapas tepatur avyayau

badary āśramam āsādya śakate kanakā maye

11

astacakraṃ hi tad yānaṃ bhūtayuktaṃ manoramam

tatrādyau lokanāthau tau kṛśau dhamani saṃtatau

12

tapasā tejasā caiva durnirīkṣau surair api

yasya prasādaṃ kurvāte sa devau draṣṭum arhati

13

nūnaṃ tayor anumate hṛdi hṛcchaya coditaḥ

mahāmeror gireḥ śṛgāt pracyuto gandhamādanam

14

nāradaḥ sumahad bhūtaṃ lokān sarvān acīcarat

taṃ deśam agamad rājan badary āśramam āśuga

15

tayor āhnika velāyāṃ tasya kautūhalaṃ tv abhūt

idaṃ tad āspadaṃ kṛtsnaṃ yasmiṁl lokāḥ pratiṣṭhitāḥ

16

sad evāsuragandharvāḥ sarṣikiṃnara lelihāḥ

ekā mūrtir iyaṃ pūrvaṃ jātā bhūyaś caturvidhā

17

dharmasya kulasaṃtāno mahān ebhir vivardhitaḥ

aho hy anugrahīto 'dya dharma ebhiḥ surair iha

naranārāyaṇābhyāṃ ca kṛṣṇena hariṇā tathā

18

tatra kṛṣṇo hariś caiva kasmiṃś cit kāraṇāntare

sthitau dharmottarau hy etau tathā tapasi dhiṣṭhitau

19

etau hi paramaṃ dhāma kānayor āhnika kriyā

pitarau sarvabhūtānāṃ daivataṃ ca yaśasvinau

kāṃ devatāṃ tu yajataḥ pitṝn vā kān mahāmatī

20

iti saṃcintya manasā bhaktyā nārāyaṇasya ha

sahasā prādurabhavat samīpe devayos tadā

21

kṛte daive ca pitrye ca tatas tābhyāṃ nirīkṣitaḥ

pūjitaś caiva vidhinā yathā proktena śāstrata

22

taṃ dṛṣṭvā mahad āścaryam apūrvaṃ vidhivistaram

upopaviṣṭaḥ suprīto nārado bhavagān ṛṣi

23

nārāyaṇaṃ saṃnirīkṣya prasannenāntar ātmanā

namaskṛtvā mahādevam idaṃ vacanam abravīt

24

vedeṣu sapurāṇeṣu sāṅgopāṅgeṣu gīyase

tvam ajaḥ śāśvato dhātā mato 'mṛtam anuttamam

pratiṣṭhitaṃ bhūtabhavyaṃ tvayi sarvam idaṃ jagat

25

catvāro hy āśramā deva sarve gārhasthya mūlakāḥ

yajante tvām ahar ahar nānā mūrti samāsthitam

26

pitā mātā ca sarvasya jagataḥ śāśvato guruḥ

kaṃ tv adya yajase devaṃ pitaraṃ kaṃ na vidmahe

27

[bhagavān]

avācyam etad vaktavyam ātmaguhyaṃ sanātanam

tava bhaktimato brahman vakṣyāmi tu yathātatham

28

yat tat sūkṣmam avijñeyam avyaktam acalaṃ dhruvam

indriyair indriyārthaiś ca sarvabhūtaiś ca varjitam

29

sa hy antarātmā bhūtānāṃ kṣetrajñaś ceti kathyate

triguṇa vyatirikto 'sau puruṣaś ceti kalpitaḥ

tasmād avyaktam utpannaṃ triguṇaṃ dvijasattama

30

avyaktā vyaktabhāvasthā yā sā prakṛtir avyayā

tāṃ yonim āvayor viddhi yo 'sau sadasad ātmakaḥ

āvābhyāṃ pūjyate 'sau hi daive pitrye ca kalpite

31

nāsti tasmāt paro 'nyo hi pitā devo 'tha vā dvijaḥ

ātmā hi nau sa vijñeyas tatas taṃ pūjayāvahe

32

tenaiṣā prathitā brahman maryādā lokabhāvinī

daivaṃ pitryaṃ ca kartavyam iti tasyānuśāsanam

33

brahmā sthānur manur dakṣo bhṛgur dharmas tapo damaḥ

marīcir aṅgirātriś ca pulastyaḥ pulahaḥ kratu

34

vasiṣṭhaḥ parameṣṭhī ca vivasvān soma eva ca

kardamaś cāpi yaḥ proktaḥ krodho vikrīta eva ca

35

ekaviṃśatir utpannās te prajāpatayaḥ smṛtāḥ

tasya devasya maryādāṃ pūjayanti sanātanīm

36

daivaṃ pitryaṃ ca satataṃ tasya vijñāya tattvataḥ

ātmaprāptāni ca tato jānanti dvijasattamāḥ

37

svargasthā api ye ke cit taṃ namasyanti dehinaḥ

te tatprasādād gacchanti tenādiṣṭa phalāṃ gatim

38

ye hīnāḥ sapta daśabhir guṇaiḥ karmabhir eva ca

kalāḥ pañcadaśa tyaktvā te muktā iti niścaya

39

muktānāṃ tu gatir brahman kṣetrajña iti kalpitaḥ

sa hi sarvagataś caiva nirguṇaś caiva kathyate

40

dṛśyate jñānayogena āvāṃ ca prasṛtau tataḥ

evaṃ jñātvā tam ātmānaṃ pūjayāvaḥ sanātanam

41

taṃ vedāś cāśramāś caiva nānā tanu samāsthitāḥ

bhaktyā saṃpūjayanty ādyaṃ gatiṃ caiṣāṃ dadāti sa

42

ye tu tadbhāvitā loke ekāntitvaṃ samāsthitāḥ

etad abhyadhikaṃ teṣāṃ yat te taṃ praviśanty uta

43

iti guhya samuddeśas tava nārada kīrtitaḥ

bhaktyā premnā ca viprarṣe asmad bhaktyā ca te śrutaḥ
what is xxxix| etidorhpa book cost
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 321