Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 326

Book 12. Chapter 326

The Mahabharata In Sanskrit


Book 12

Chapter 326

1

[भीस्म]

एवं सतुतः स भगवान गुह्यैस तथ्यैश च नामभिः

तं मुनिं दर्शयाम आस नारदं विश्वरूपधृक

2

किं चिच चन्द्र विशुद्धात्मा किं चिच चन्द्राद विशेषवान

कृशानु वर्णः किं चिच च किं चिद धिष्न्याकृतिः परभुः

3

शुकपत्रवर्णः किं चिच च किं चित सफतिक सप्रभः

नीलाञ्जनचय परख्यॊ जातरूपप्रभः कव चित

4

परवालाङ्कुर वर्णश च शवेतवर्णः कव चिद बभौ

कव चित सुवर्णवर्णाभॊ वैदूर्यसदृशः कव चित

5

नीलवैदूर्य सदृश इन्द्रनीलनिभः कव चित

मयूरग्रीव वर्णाभॊ मुक्ताहार निभः कव चित

6

एतान वर्णान बहुविधान रूपे बिभ्रत सनातनः

सहस्रनयनः शरीमाञ शतशीर्षः सहस्रपात

7

सहस्रॊदर बाहुश च अव्यक्त इति च कव चित

ओंकारम उद्गिरन वक्त्रात सावित्रीं च तद अन्वयाम

8

शेषेभ्यश चैव वक्त्रेभ्यश चतुर्वेदॊद्गतं वसु

आरण्यकं जगौ देवॊ हरिर नारायणॊ वशी

9

वेदीं कमन्दलुं दर्भान मनि रूपान अथॊपलान

अजिनं दन्द काष्ठं च जवलितं च हुताशनम

धारयाम आस देवेशॊ हस्तैर यज्ञपतिस तदा

10

तं परसन्नं परसन्नात्मा नारदॊ दविजसत्तमः

वाग्यतः परयतॊ भूत्वा ववन्दे परमेश्वरम

तम उवाच नतं मूर्ध्ना देवानाम आदिर अव्ययः

11

एकतश च दवितश चैव तरितश चैव महर्षयः

इमं देशम अनुप्राप्ता मम दर्शनलालसाः

12

न च मां ते ददृशिरे न च दरक्ष्यति कश चन

ऋते हय एकान्तिक शरेष्ठात तवं चैवैकान्तिकॊ मतः

13

ममैतास तनवः शरेष्ठा जाता धर्मगृहे दविज

तास तवं भजस्व सततं साधयस्व यथागतम

14

वृणीष्व च वरं विप्र मत्तस तवं यम इहेच्छसि

परसन्नॊ ऽहं तवाद्येह विश्वमूर्तिर इहाव्ययः

15

[नारद]

अद्य मे तपसॊ देव यमस्य नियमस्य च

सद्यः फलम अवाप्तं वै दृष्टॊ यद भगवान मया

16

वर एष ममात्यन्तं दृष्टस तवं यत सनातनः

भगवान विश्वदृक सिंहः सर्वमूर्तिर महाप्रभुः

17

[भीस्म]

एवं संदर्शयित्वा तु नारदं परमेष्ठिजम

उवाच वचनं भूयॊ गच्छ नारद माचिरम

18

इमे हय अनिन्द्रियाहारा मद्भक्ताश चन्द्र वर्चसः

एकाग्राश चिन्तयेयुर मां नैषां विघ्नॊ भवेद इति

19

सिद्धाश चैते महाभागाः पुरा हय एकान्तिनॊ ऽभवन

तमॊ रजॊ विनिर्मुक्ता मां परवेक्ष्यन्त्य असंशयम

20

न दृश्यश चक्षुषा यॊ ऽसौ न सपृश्यः सपर्शनेन च

न घरेयश चैव गन्धेन रसेन च विवर्जितः

21

सत्त्वं रजस तमश चैव न गुणास तं भजन्ति वै

यश च सर्वगतः साक्षी लॊकस्यात्मेति कथ्यते

22

भूतग्राम शरीरेषु नश्यत्सु न विनश्यति

अजॊ नित्यः शाश्वतश च निर्गुणॊ निष्कलस तथा

23

दविर दवादशेभ्यस तत्त्वेभ्यः खयातॊ यः पञ्चविंशकः

पुरुषॊ निष्क्रियश चैव जञानदृश्यश च कथ्यते

24

यं परविश्य भवन्तीह मुक्ता वै दविजसत्तम

स वासुदेवॊ विज्ञेयः परमात्मा सनातनः

25

पश्य देवस्य माहात्म्यं महिमानं च नारद

शुभाशुभैः कर्मभिर यॊ न लिप्यति कदा चन

26

सत्त्वं रजस तमश चैव गुणान एतान परचक्षते

एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च

27

एतान गुणांस तु कषेत्रज्ञॊ भुङ्क्ते नैभिः स भुज्यते

निर्गुणॊ गुणभुक चैव गुणस्रष्टा गुणाधिकः

28

जगत परतिष्ठा देवर्षे पृथिव्य अप्सु परलीयते

जयॊतिष्य आपः परलीयन्ते जयॊतिर वायौ परलीयते

29

खे वायुः परलयं याति मनस्य आकाशम एव च

मनॊ हि परमं भूतं तद अव्यक्ते परलीयते

30

अव्यक्तं पुरुषे बरह्मन निष्क्रिये संप्रलीयते

नास्ति तस्मात परतरं पुरुषाद वै सनातनात

31

नित्यं हि नास्ति जगति भूतं सथावरजङ्गमम

ऋते तम एकं पुरुषं वासुदेवं सनातनम

सर्वभूतात्मभूतॊ हि वासुदेवॊ महाबलः

32

पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम

ते समेता महात्मानः शरीरम इति संज्ञितम

33

तद आविशति यॊ बरह्मन्न अदृश्यॊ लघुविक्रमः

उत्पन्न एव भवति शरीरं चेष्टयन परभुः

34

न विना धातुसंघातं शरीरं भवति कव चित

न च जीवं विना बरह्मन धातवश चेष्टयन्त्य उत

35

स जीवः परिसंख्यातः शेषः संकर्षणः परभुः

तस्मात सनत्कुमारत्वं यॊ लभेत सवकर्मणा

36

यस्मिंश च सर्वभूतानि परलयं यान्ति संक्षये

स मनः सर्वभूतानां परद्युम्नः परिपथ्यते

37

तस्मात परसूतॊ यः कर्ता कार्यं कारणम एव च

यस्मात सर्वं परभवति जगत सथावरजङ्गमम

सॊ ऽनिरुद्धः स ईशानॊ वयक्तिः सा सर्वकर्मसु

38

यॊ वासुदेवॊ भगवान कषेत्रज्ञॊ निर्गुणात्मकः

जञेयः स एव भगवाञ जीवः संकर्षणः परभुः

39

संकर्षणाच च परद्युम्नॊ मनॊ भूतः स उच्यते

परद्युम्नाद यॊ ऽनिरुद्धस तु सॊ ऽहंकारॊ महेश्वरः

40

मत्तः सर्वं संभवति जगत सथावरजङ्गमम

अक्षरं च कषरं चैव सच चासच चैव नारद

41

मां परविश्य भवन्तीह मुक्ता भक्तास तु ये मम

अहं हि पुरुषॊ जञेयॊ निष्क्रियः पञ्चविंशकः

42

निर्गुणॊ निष्कलश चैव निर्द्वन्द्वॊ निष्परिग्रहः

एतत तवया न विज्ञेयं रूपवान इति दृश्यते

इच्छन मुहूर्तान नश्येयम ईशॊ ऽहं जगतॊ गुरुः

43

माया हय एषा मया सृष्टा यन मां पश्यसि नारद

सर्वभूतगुणैर युक्तं नैवं तवं जञातुम अर्हसि

मयैतत कथितं सम्यक तव मूर्ति चतुष्टयम

44

सिद्धा हय एते महाभागा नरा हय एकान्तिनॊ ऽभवन

तमॊ रजॊ भयां निर्मुक्ताः परवेक्ष्यन्ति च मां मुने

45

अहं कर्ता च कार्यं च कारणं चापि नारद

अहं हि जीव संज्ञॊ वै मयि जीवः समाहितः

मैवं ते बुद्धिर अत्राभूद दृष्टॊ जीवॊ मयेति च

46

अहं सर्वत्रगॊ बरह्मन भूतग्रामान्तर आत्मकः

भूतग्राम शरीरेषु नश्यत्सु न नशाम्य अहम

47

हिरण्यगर्भॊ लॊकादिश चतुर्वक्त्रॊ निरुक्तगः

बरह्मा सनातनॊ देवॊ मम बह्व अर्थचिन्तकः

48

पश्यैकादश मे रुद्रान दक्षिणं पार्श्वम आस्थितान

दवादशैव तथादित्यान वामं पार्श्वं समास्थितान

49

अग्रतश चैव मे पश्य वसून अस्तौ सुरॊत्तमान

नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः

50

सर्वान परजापतीन पश्य पश्य सप्त ऋषीन अपि

वेदान यज्ञांश च शतशः पश्यामृतम अथौषधीः

51

तपांसि नियमांश चैव यमान अपि पृथग्विधान

तथास्त गुणम ऐश्वर्यम एकस्थं पश्य मूर्तिमत

52

शरियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनीम

वेदानां मातरं पश्य मत सथां देवीं सरस्वतीम

53

धरुवं च जयॊतिषां शरेष्ठं पश्य नारद खेचरम

अम्भॊ धरान समुद्रांश च सरांसि सरितस तथा

54

मूर्तिमन्तः पितृगणांश चतुरः पश्य सत्तम

तरींश चैवेमान गुणान पश्य मत्स्थान मूर्ति विवर्जितान

55

देवकार्याद अपि मुने पितृकार्यं विशिष्यते

देवानां च पितॄणां च पिता हय एकॊ ऽहम आदितः

56

अहं हयशिरॊ भूत्वा समुद्रे पश्चिमॊत्तरे

पिबामि सुहुतं हव्यं कव्यं च शरद्धयान्वितम

57

मया सृष्टः पुरा बरह्मा मद यज्ञम अयजत सवयम

ततस तस्मै वरान परीतॊ ददाव अहम अनुत्तमान

58

मत पुत्रत्वं च कल्पादौ लॊकाध्यक्षत्वम एव च

अहंकारकृतं चैव नाम पर्याय वाचकम

59

तवया कृतां च मर्यादां नातिक्राम्यति कश चन

तवं चैव वरदॊ बरह्मन वरेप्सूनां भविष्यसि

60

सुरासुरगणानां च ऋषीणां च तपॊधन

पितॄणां च महाभाग सततं संशितव्रत

विविधानां च भूतानां तवम उपास्यॊ भविष्यसि

61

परादुर्भावगतश चाहं सुरकार्येषु नित्यदा

अनुशास्यस तवया बरह्मण्णियॊज्यश च सुतॊ यथा

62

एतांश चान्यांश च रुचिरान बरह्मणे ऽमिततेजसे

अहं दत्त्वा वरान परीतॊ निवृत्ति परमॊ ऽभवम

63

निर्वानं सर्वधर्माणां निवृत्तिः परमा समृता

तस्मान निवृत्तिम आपन्नश चरेत सर्वाङ्गनिर्वृतः

64

विद्या सहायवन्तं माम आदित्यस्थं सनातनम

कपिलं पराहुर आचार्याः सांख्यनिश्चित निश्चयाः

65

हिरण्यगर्भॊ भगवान एष छन्दसि सुष्टुतः

सॊ ऽहं यॊगगतिर बरह्मन यॊगशास्त्रेषु शब्दितः

66

एषॊ ऽहं वयक्तिम आगम्य तिष्ठामि दिवि शाश्वतः

ततॊ युगसहस्रान्ते संहरिष्ये जगत पुनः

कृत्वात्म सथानि भूतानि सथावराणि चराणि च

67

एकाकी विद्यया सार्धं विहरिष्ये दविजॊत्तम

ततॊ भूयॊ जगत सर्वं करिष्यामीह विद्यया

68

अस्मन मूर्तिश चतुर्थी या सासृजच छेषम अव्ययम

स हि संकर्षणः परॊक्तः परद्युम्नं सॊ ऽपय अजीजनत

69

परद्युम्नाद अनिरुद्धॊ ऽहं सर्गॊ मम पुनः पुनः

अनिरुद्धात तथा बरह्मा तत्रादि कमलॊद्भवः

70

बरह्मणः सर्वभूतानि चराणि सथावराणि च

एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः

71

यथा सूर्यस्य गगनाद उदयास्त मयाव इह

नस्तौ पुनर बलात काल आनयत्य अमितद्युतिः

तथा बलाद अहं पृथ्वीं सर्वभूतहिताय वै

72

सत्त्वैर आक्रान्त सर्वाङ्गां नस्तां सागरमेखलाम

आनयिष्यामि सवं सथानं वाराहं रूपम आस्थितः

73

हिरण्याक्षं हनिष्यामि दैतेयं बलगर्वितम

नारसिंहं वपुः कृत्वा हिरण्यकशिपुं पुनः

सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम

74

विरॊचनस्य बलवान बलिः पुत्रॊ महासुरः

भविष्यति स शक्रं च सवराज्याच चयावयिष्यति

75

तरैलॊक्ये ऽपहृते तेन विमुखे च शचीपतौ

अदित्यां दवादशः पुत्रः संभविष्यामि कश्यपात

76

ततॊ राज्यं परदास्यामि शक्रायामित तेजसे

देवताः सथापयिष्यामि सवेषु सथानेषु नारद

बलिं चैव करिष्यामि पातालतलवासिनम

77

तरेतायुगे भविष्यामि रामॊ भृगुकुलॊद्वहः

कषत्रं चॊत्सादयिष्यामि समृद्धबलवाहनम

78

संधौ तु समनुप्राप्ते तरेतायां दवापरस्य च

रामॊ दाशरथिर भूत्वा भविष्यामि जगत्पतिः

79

तरितॊपघाताद वैरूप्यम एकतॊ ऽथ दवितस तथा

पराप्स्यतॊ वारणत्वं हि परजापतिसुताव ऋषी

80

तयॊर ये तव अन्वये जाता भविष्यन्ति वनौकसः

ते सहाया भविष्यन्ति सुरकार्ये मम दविज

81

ततॊ रक्षःपतिं घॊरं पुलस्त्य कुलपांसनम

हनिष्ये रावणं संख्ये सगणं लॊककन्तकम

82

दवापरस्य कलेश चैव संधौ पर्यवसानिके

परादुर्भावः कंस हेतॊर मथुरायां भविष्यति

83

तत्राहं दानवान हत्वा सुबहून देवकन्तकान

कुशस्थलीं करिष्यामि निवासं दवारकां पुरीम

84

वसानस तत्र वै पुर्याम अदितेर विप्रियं करम

हनिष्ये नरकं भौमं मुरं पीथं च दानवम

85

पराग्ज्यॊतिष पुरं रम्यं नाना धनसमन्वितम

कुशस्थलीं नयिष्यामि हत्वा वै दानवॊत्तमान

86

शंकरं च महासेनं बान परियहितैषिणम

पराजेष्याम्य अथॊद्युक्तौ देवलॊकनमस्कृतौ

87

ततः सुतं बलेर जित्वा बानं बाहुसहस्रिणम

विनाशयिष्यामि ततः सर्वान सौभनिवासिनः

88

यः कालयवनः खयातॊ गर्ग तेजॊ ऽभिसंवृतः

भविष्यति वधस तस्य मत्त एव दविजॊत्तम

89

जरासंधश च बलवान सर्वराजविरॊधकः

भविष्यत्य असुरः सफीतॊ भूमिपालॊ गिरिव्रजे

मम बुद्धिपरिस्पन्दाद वधस तस्य भविष्यति

90

समागतेषु बलिषु पृथिव्यां सर्वराजसु

वासविः सुसहायॊ वै मम हय एकॊ भविष्यति

91

एवं लॊका वदिष्यन्ति नरनारायणाव ऋषी

उद्युक्तौ दहतः कषत्रं लॊककार्यार्थम ईश्वरौ

92

कृत्वा भावावतरणं वसुधाया यथेप्सितम

सर्वसात्वत मुख्यानां दवारकायाश च सत्तम

करिष्ये परलयं घॊरम आत्मज्ञाति विनाशनम

93

कर्माण्य अपरिमेयानि चतुर्मूर्ति धरॊ हय अहम

कृत्वा लॊकान गमिष्यामि सवान अहं बरह्म सत्कृतान

94

हंसॊ हयशिराश चैव परादुर्भावा दविजॊत्तम

यदा वेदश्रुतिर नस्ता मया परत्याहृता तदा

सवेदाः सश्रुतीकाश च कृताः पूर्वं कृते युगे

95

अतिक्रान्ताः पुराणेषु शरुतास ते यदि वा कव चित

अतिक्रान्ताश च बहवः परादुर्भावा ममॊत्तमाः

लॊककार्याणि कृत्वा च पुनः सवां परकृतिं गताः

96

न हय एतद बरह्मणा पराप्तम ईदृशं मम दर्शनम

यत तवया पराप्तम अद्येह एकान्तगतबुद्धिना

97

एतत ते सर्वम आख्यातं बरह्मन भक्तिमतॊ मया

पुराणं च भविष्यं च सरहस्यं च सत्तम

98

एवं स भगवान देवॊ विश्वमूर्ति धरॊ ऽवययः

एतावद उक्त्वा वचनं तत्रैवान्तरधीयत

99

नारदॊ ऽपि महातेजाः पराप्यानुग्रहम ईप्सितम

नरनारायणौ दरष्टुं पराद्रवद बदराश्रमम

100

इदं महॊपनिषदं चतुर्वेद समन्वितम

सांख्ययॊगकृतं तेन पञ्चरात्रानुशब्दितम

101

नारायण मुखॊद्गीतं नारदॊ ऽशरावयत पुनः

बरह्मणः सदने तात यथादृष्टं यथा शरुतम

102

[युधिस्थिर]

एतद आश्चर्यभूतं हि माहात्म्यं तस्य धीमतः

किं बरह्मा न विजानीते यतः शुश्राव नारदात

103

पितामहॊ हि भगवांस तस्माद देवाद अनन्तरः

कथं स न विजानीयात परभावम अमितौजसः

104

[भीस्म]

महाकल्पसहस्राणि महाकल्पशतानि च

समतीतानि राजेन्द्र सर्गाश च परलयाश च ह

105

सर्गस्यादौ समृतॊ बरह्मा परजा सर्ग करः परभुः

जानाति देवप्रवरं भूयश चातॊ ऽधिकं नृप

परमात्मानम ईशानम आत्मनः परभवं तथा

106

ये तव अन्ये बरह्म सदने सिद्धसंघाः समागताः

तेभ्यस तच छरावयाम आस पुराणं वेद संमितम

107

तेषां सकाशात सूर्यश च शरुत्वा वै भावितात्मनाम

आत्मानुगामिनां बरह्म शरावयाम आस भारत

108

षट षष्टिर हि सहस्राणि ऋषीणां भावितात्मनाम

सूर्यस्य तपतॊ लॊकान निर्मिता ये पुरःसराः

तेषाम अकथयत सूर्यः सर्वेषां भावितात्मनाम

109

सूर्यानुगामिभिस तात ऋषिभिस तैर महात्मभिः

मेरौ समागता देवाः शराविताश चेदम उत्तमम

110

देवानां तु सकाशाद वै ततः शरुत्वासितॊ दविजः

शरावयाम आस राजेन्द्र पितॄणां मुनिसत्तमः

111

मम चापि पिता तात कथयाम आस शंतनुः

ततॊ मयैतच छरुत्वा च कीर्तितं तव भारत

112

सुरैर वा मुनिभिर वापि पुराणं यैर इदं शरुतम

सर्वे ते परमात्मानं पूजयन्ति पुनः पुनः

113

इदम आख्यानम आर्षेयं पारम्पर्यागतं नृप

नावासुदेव भक्ताय तवया देयं कथं चन

114

मत्तॊ ऽनयानि च ते राजन्न उपाख्यान शतानि वै

यानि शरुतानि धर्म्याणि तेषां सारॊ ऽयम उद्धृतः

115

सुरासुरैर यथा राजन निर्मथ्यामृतम उद्धृतम

एवम एतत पुरा विप्रैः कथामृतम इहॊद्धृतम

116

यश चेदं पथते नित्यं यश चेदं शृणुयान नरः

एकान्तभावॊपगत एकान्ते सुसमाहितः

117

पराप्य शवेतं महाद्वीपं भूत्वा चन्द्रप्रभॊ नरः

स सहस्रार्चिषं देवं परविशेन नात्र संशयः

118

मुच्येतार्तस तथा रॊगाच छरुत्वेमाम आदितः कथाम

जिज्ञासुर लभते कामान भक्तॊ भक्त गतिं वरजेत

119

तवयापि सततं राजन्न अभ्यर्च्यः पुरुषॊत्तमः

स हि माता पिता चैव कृत्स्नस्य जगतॊ गुरुः

120

बरह्मण्य देवॊ भगवान परीयतां ते सनातनः

युधिष्ठिर महाबाहॊ महाबाहुर जनार्दनः

121

[वैषम्पायन]

शरुत्वैतद आख्यान वरं धर्मराज जनमेजय

भरातरश चास्य ते सर्वे नारायण पराभवन

122

जितं भगवता तेन पुरुषेणेति भारत

नित्यं जप्यपरा भूत्वा सरस्वतीम उदीरयन

123

यॊ हय अस्माकं गुरुः शरेष्ठः कृष्ण दवैपयनॊ मुनिः

स जगौ परमं जप्यं नारायणम उदीरयन

124

गत्वान्तरिक्षात सततं कषीरॊदम अमृताशयम

पूजयित्वा च देवेशं पुनर आयात सवम आश्रमम

1

[bhīsma]

evaṃ stutaḥ sa bhagavān guhyais tathyaiś ca nāmabhiḥ

taṃ muniṃ darśayām āsa nāradaṃ viśvarūpadhṛk

2

kiṃ cic candra viśuddhātmā kiṃ cic candrād viśeṣavān

kṛśānu varṇaḥ kiṃ cic ca kiṃ cid dhiṣnyākṛtiḥ prabhu

3

ukapatravarṇaḥ kiṃ cic ca kiṃ cit sphatika saprabhaḥ

nīlāñjanacaya prakhyo jātarūpaprabhaḥ kva cit

4

pravālāṅkura varṇaś ca śvetavarṇaḥ kva cid babhau

kva cit suvarṇavarṇābho vaidūryasadṛśaḥ kva cit

5

nīlavaidūrya sadṛśa indranīlanibhaḥ kva cit

mayūragrīva varṇābho muktāhāra nibhaḥ kva cit

6

etān varṇān bahuvidhān rūpe bibhrat sanātanaḥ

sahasranayanaḥ śrīmāñ śataśīrṣaḥ sahasrapāt

7

sahasrodara bāhuś ca avyakta iti ca kva cit

oṃkāram udgiran vaktrāt sāvitrīṃ ca tad anvayām

8

eṣebhyaś caiva vaktrebhyaś caturvedodgataṃ vasu

āraṇyakaṃ jagau devo harir nārāyaṇo vaśī

9

vedīṃ kamandaluṃ darbhān mani rūpān athopalān

ajinaṃ danda kāṣṭhaṃ ca jvalitaṃ ca hutāśanam

dhārayām āsa deveśo hastair yajñapatis tadā

10

taṃ prasannaṃ prasannātmā nārado dvijasattamaḥ

vāgyataḥ prayato bhūtvā vavande parameśvaram

tam uvāca nataṃ mūrdhnā devānām ādir avyaya

11

ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ

imaṃ deśam anuprāptā mama darśanalālasāḥ

12

na ca māṃ te dadṛśire na ca drakṣyati kaś cana

ṛte hy ekāntika śreṣṭhāt tvaṃ caivaikāntiko mata

13

mamaitās tanavaḥ śreṣṭhā jātā dharmagṛhe dvija

tās tvaṃ bhajasva satataṃ sādhayasva yathāgatam

14

vṛṇīva ca varaṃ vipra mattas tvaṃ yam ihecchasi

prasanno 'haṃ tavādyeha viśvamūrtir ihāvyaya

15

[nārada]

adya me tapaso deva yamasya niyamasya ca

sadyaḥ phalam avāptaṃ vai dṛṣṭo yad bhagavān mayā

16

vara eṣa mamātyantaṃ dṛṣṭas tvaṃ yat sanātanaḥ

bhagavān viśvadṛk siṃhaḥ sarvamūrtir mahāprabhu

17

[bhīsma]

evaṃ saṃdarśayitvā tu nāradaṃ parameṣṭhijam

uvāca vacanaṃ bhūyo gaccha nārada māciram

18

ime hy anindriyāhārā madbhaktāś candra varcasaḥ

ekāgrāś cintayeyur māṃ naiṣāṃ vighno bhaved iti

19

siddhāś caite mahābhāgāḥ purā hy ekāntino 'bhavan

tamo rajo vinirmuktā māṃ pravekṣyanty asaṃśayam

20

na dṛśyaś cakṣuṣā yo 'sau na spṛśyaḥ sparśanena ca

na ghreyaś caiva gandhena rasena ca vivarjita

21

sattvaṃ rajas tamaś caiva na guṇās taṃ bhajanti vai

yaś ca sarvagataḥ sākṣī lokasyātmeti kathyate

22

bhūtagrāma śarīreṣu naśyatsu na vinaśyati

ajo nityaḥ śāśvataś ca nirguṇo niṣkalas tathā

23

dvir dvādaśebhyas tattvebhyaḥ khyāto yaḥ pañcaviṃśakaḥ

puruṣo niṣkriyaś caiva jñānadṛśyaś ca kathyate

24

yaṃ praviśya bhavantīha muktā vai dvijasattama

sa vāsudevo vijñeyaḥ paramātmā sanātana

25

paśya devasya māhātmyaṃ mahimānaṃ ca nārada

śubhāśubhaiḥ karmabhir yo na lipyati kadā cana

26

sattvaṃ rajas tamaś caiva guṇān etān pracakṣate

ete sarvaśarīreṣu tiṣṭhanti vicaranti ca

27

etān guṇāṃs tu kṣetrajño bhuṅkte naibhiḥ sa bhujyate

nirguṇo guṇabhuk caiva guṇasraṣṭā guṇādhika

28

jagat pratiṣṭhā devarṣe pṛthivy apsu pralīyate

jyotiṣy āpaḥ pralīyante jyotir vāyau pralīyate

29

khe vāyuḥ pralayaṃ yāti manasy ākāśam eva ca

mano hi paramaṃ bhūtaṃ tad avyakte pralīyate

30

avyaktaṃ puruṣe brahman niṣkriye saṃpralīyate

nāsti tasmāt parataraṃ puruṣād vai sanātanāt

31

nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam

ṛte tam ekaṃ puruṣaṃ vāsudevaṃ sanātanam

sarvabhūtātmabhūto hi vāsudevo mahābala

32

pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam

te sametā mahātmānaḥ śarīram iti saṃjñitam

33

tad āviśati yo brahmann adṛśyo laghuvikramaḥ

utpanna eva bhavati śarīraṃ ceṣṭayan prabhu

34

na vinā dhātusaṃghātaṃ śarīraṃ bhavati kva cit

na ca jīvaṃ vinā brahman dhātavaś ceṣṭayanty uta

35

sa jīvaḥ parisaṃkhyātaḥ śeṣaḥ saṃkarṣaṇaḥ prabhuḥ

tasmāt sanatkumāratvaṃ yo labheta svakarmaṇā

36

yasmiṃś ca sarvabhūtāni pralayaṃ yānti saṃkṣaye

sa manaḥ sarvabhūtānāṃ pradyumnaḥ paripathyate

37

tasmāt prasūto yaḥ kartā kāryaṃ kāraṇam eva ca

yasmāt sarvaṃ prabhavati jagat sthāvarajaṅgamam

so 'niruddhaḥ sa īśāno vyaktiḥ sā sarvakarmasu

38

yo vāsudevo bhagavān kṣetrajño nirguṇātmakaḥ

jñeyaḥ sa eva bhagavāñ jīvaḥ saṃkarṣaṇaḥ prabhu

39

saṃkarṣaṇāc ca pradyumno mano bhūtaḥ sa ucyate

pradyumnād yo 'niruddhas tu so 'haṃkāro maheśvara

40

mattaḥ sarvaṃ saṃbhavati jagat sthāvarajaṅgamam

akṣaraṃ ca kṣaraṃ caiva sac cāsac caiva nārada

41

māṃ praviśya bhavantīha muktā bhaktās tu ye mama

ahaṃ hi puruṣo jñeyo niṣkriyaḥ pañcaviṃśaka

42

nirguṇo niṣkalaś caiva nirdvandvo niṣparigrahaḥ

etat tvayā na vijñeyaṃ rūpavān iti dṛśyate

icchan muhūrtān naśyeyam īśo 'haṃ jagato guru

43

māyā hy eṣā mayā sṛṣṭā yan māṃ paśyasi nārada

sarvabhūtaguṇair yuktaṃ naivaṃ tvaṃ jñātum arhasi

mayaitat kathitaṃ samyak tava mūrti catuṣṭayam

44

siddhā hy ete mahābhāgā narā hy ekāntino 'bhavan

tamo rajo bhyāṃ nirmuktāḥ pravekṣyanti ca māṃ mune

45

ahaṃ kartā ca kāryaṃ ca kāraṇaṃ cāpi nārada

ahaṃ hi jīva saṃjño vai mayi jīvaḥ samāhitaḥ

maivaṃ te buddhir atrābhūd dṛṣṭo jīvo mayeti ca

46

ahaṃ sarvatrago brahman bhūtagrāmāntar ātmakaḥ

bhūtagrāma śarīreṣu naśyatsu na naśāmy aham

47

hiraṇyagarbho lokādiś caturvaktro niruktagaḥ

brahmā sanātano devo mama bahv arthacintaka

48

paśyaikādaśa me rudrān dakṣiṇaṃ pārśvam āsthitān

dvādaśaiva tathādityān vāmaṃ pārśvaṃ samāsthitān

49

agrataś caiva me paśya vasūn astau surottamān

nāsatyaṃ caiva dasraṃ ca bhiṣajau paśya pṛṣṭhata

50

sarvān prajāpatīn paśya paśya sapta ṛṣīn api

vedān yajñāṃś ca śataśaḥ paśyāmṛtam athauṣadhīḥ

51

tapāṃsi niyamāṃś caiva yamān api pṛthagvidhān

tathāsta guṇam aiśvaryam ekasthaṃ paśya mūrtimat

52

riyaṃ lakṣmīṃ ca kīrtiṃ ca pṛthivīṃ ca kakudminīm

vedānāṃ mātaraṃ paśya mat sthāṃ devīṃ sarasvatīm

53

dhruvaṃ ca jyotiṣāṃ reṣṭhaṃ paśya nārada khecaram

ambho dharān samudrāṃś ca sarāṃsi saritas tathā

54

mūrtimantaḥ pitṛgaṇāṃś caturaḥ paśya sattama

trīṃś caivemān guṇān paśya matsthān mūrti vivarjitān

55

devakāryād api mune pitṛkāryaṃ viśiṣyate

devānāṃ ca pitṝṇāṃ ca pitā hy eko 'ham ādita

56

ahaṃ hayaśiro bhūtvā samudre paścimottare

pibāmi suhutaṃ havyaṃ kavyaṃ ca śraddhayānvitam

57

mayā sṛṣṭaḥ purā brahmā mad yajñam ayajat svayam

tatas tasmai varān prīto dadāv aham anuttamān

58

mat putratvaṃ ca kalpādau lokādhyakṣatvam eva ca

ahaṃkārakṛtaṃ caiva nāma paryāya vācakam

59

tvayā kṛtāṃ ca maryādāṃ nātikrāmyati kaś cana

tvaṃ caiva varado brahman varepsūnāṃ bhaviṣyasi

60

surāsuragaṇānāṃ ca ṛṣīṇāṃ ca tapodhana

pitṝṇāṃ ca mahābhāga satataṃ saṃśitavrata

vividhānāṃ ca bhūtānāṃ tvam upāsyo bhaviṣyasi

61

prādurbhāvagataś cāhaṃ surakāryeṣu nityadā

anuśāsyas tvayā brahmaṇṇiyojyaś ca suto yathā

62

etāṃś cānyāṃś ca rucirān brahmaṇe 'mitatejase

ahaṃ dattvā varān prīto nivṛtti paramo 'bhavam

63

nirvānaṃ sarvadharmāṇāṃ nivṛttiḥ paramā smṛtā

tasmān nivṛttim āpannaś caret sarvāṅganirvṛta

64

vidyā sahāyavantaṃ mām ādityasthaṃ sanātanam

kapilaṃ prāhur ācāryāḥ sāṃkhyaniścita niścayāḥ

65

hiraṇyagarbho bhagavān eṣa chandasi suṣṭutaḥ

so 'haṃ yogagatir brahman yogaśāstreṣu śabdita

66

eṣo 'haṃ vyaktim āgamya tiṣṭhāmi divi śāśvataḥ

tato yugasahasrānte saṃhariṣye jagat punaḥ

kṛtvātma sthāni bhūtāni sthāvarāṇi carāṇi ca

67

ekākī vidyayā sārdhaṃ vihariṣye dvijottama

tato bhūyo jagat sarvaṃ kariṣyāmīha vidyayā

68

asman mūrtiś caturthī yā sāsṛjac cheṣam avyayam

sa hi saṃkarṣaṇaḥ proktaḥ pradyumnaṃ so 'py ajījanat

69

pradyumnād aniruddho 'haṃ sargo mama punaḥ punaḥ

aniruddhāt tathā brahmā tatrādi kamalodbhava

70

brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca

etāṃ sṛṣṭiṃ vijānīhi kalpādiṣu punaḥ puna

71

yathā sūryasya gaganād udayāsta mayāv iha

nastau punar balāt kāla ānayaty amitadyutiḥ

tathā balād ahaṃ pṛthvīṃ sarvabhūtahitāya vai

72

sattvair ākrānta sarvāṅgāṃ nastāṃ sāgaramekhalām

ānayiṣyāmi svaṃ sthānaṃ vārāhaṃ rūpam āsthita

73

hiraṇyākṣaṃ haniṣyāmi daiteyaṃ balagarvitam

nārasiṃhaṃ vapuḥ kṛtvā hiraṇyakaśipuṃ punaḥ

surakārye haniṣyāmi yajñaghnaṃ ditinandanam

74

virocanasya balavān baliḥ putro mahāsuraḥ

bhaviṣyati sa śakraṃ ca svarājyāc cyāvayiṣyati

75

trailokye 'pahṛte tena vimukhe ca śacīpatau

adityāṃ dvādaśaḥ putraḥ saṃbhaviṣyāmi kaśyapāt

76

tato rājyaṃ pradāsyāmi śakrāyāmita tejase

devatāḥ sthāpayiṣyāmi sveṣu sthāneṣu nārada

baliṃ caiva kariṣyāmi pātālatalavāsinam

77

tretāyuge bhaviṣyāmi rāmo bhṛgukulodvahaḥ

kṣatraṃ cotsādayiṣyāmi samṛddhabalavāhanam

78

saṃdhau tu samanuprāpte tretāyāṃ dvāparasya ca

rāmo dāśarathir bhūtvā bhaviṣyāmi jagatpati

79

tritopaghātād vairūpyam ekato 'tha dvitas tathā

prāpsyato vāraṇatvaṃ hi prajāpatisutāv ṛṣī

80

tayor ye tv anvaye jātā bhaviṣyanti vanaukasaḥ

te sahāyā bhaviṣyanti surakārye mama dvija

81

tato rakṣaḥpatiṃ ghoraṃ pulastya kulapāṃsanam

haniṣye rāvaṇaṃ saṃkhye sagaṇaṃ lokakantakam

82

dvāparasya kaleś caiva saṃdhau paryavasānike

prādurbhāvaḥ kaṃsa hetor mathurāyāṃ bhaviṣyati

83

tatrāhaṃ dānavān hatvā subahūn devakantakān

kuśasthalīṃ kariṣyāmi nivāsaṃ dvārakāṃ purīm

84

vasānas tatra vai puryām aditer vipriyaṃ karam

haniṣye narakaṃ bhaumaṃ muraṃ pīthaṃ ca dānavam

85

prāgjyotiṣa puraṃ ramyaṃ nānā dhanasamanvitam

kuśasthalīṃ nayiṣyāmi hatvā vai dānavottamān

86

aṃkaraṃ ca mahāsenaṃ bāna priyahitaiṣiṇam

parājeṣyāmy athodyuktau devalokanamaskṛtau

87

tataḥ sutaṃ baler jitvā bānaṃ bāhusahasriṇam

vināśayiṣyāmi tataḥ sarvān saubhanivāsina

88

yaḥ kālayavanaḥ khyāto garga tejo 'bhisaṃvṛtaḥ

bhaviṣyati vadhas tasya matta eva dvijottama

89

jarāsaṃdhaś ca balavān sarvarājavirodhakaḥ

bhaviṣyaty asuraḥ sphīto bhūmipālo girivraje

mama buddhiparispandād vadhas tasya bhaviṣyati

90

samāgateṣu baliṣu pṛthivyāṃ sarvarājasu

vāsaviḥ susahāyo vai mama hy eko bhaviṣyati

91

evaṃ lokā vadiṣyanti naranārāyaṇāv ṛṣī

udyuktau dahataḥ kṣatraṃ lokakāryārtham īśvarau

92

kṛtvā bhāvāvataraṇaṃ vasudhāyā yathepsitam

sarvasātvata mukhyānāṃ dvārakāyāś ca sattama

kariṣye pralayaṃ ghoram ātmajñāti vināśanam

93

karmāṇy aparimeyāni caturmūrti dharo hy aham

kṛtvā lokān gamiṣyāmi svān ahaṃ brahma satkṛtān

94

haṃso hayaśirāś caiva prādurbhāvā dvijottama

yadā vedaśrutir nastā mayā pratyāhṛtā tadā

savedāḥ saśrutīkāś ca kṛtāḥ pūrvaṃ kṛte yuge

95

atikrāntāḥ purāṇeṣu śrutās te yadi vā kva cit

atikrāntāś ca bahavaḥ prādurbhāvā mamottamāḥ

lokakāryāṇi kṛtvā ca punaḥ svāṃ prakṛtiṃ gatāḥ

96

na hy etad brahmaṇā prāptam īdṛśaṃ mama darśanam

yat tvayā prāptam adyeha ekāntagatabuddhinā

97

etat te sarvam ākhyātaṃ brahman bhaktimato mayā

purāṇaṃ ca bhaviṣyaṃ ca sarahasyaṃ ca sattama

98

evaṃ sa bhagavān devo viśvamūrti dharo 'vyayaḥ

etāvad uktvā vacanaṃ tatraivāntaradhīyata

99

nārado 'pi mahātejāḥ prāpyānugraham īpsitam

naranārāyaṇau draṣṭuṃ prādravad badarāśramam

100

idaṃ mahopaniṣadaṃ caturveda samanvitam

sāṃkhyayogakṛtaṃ tena pañcarātrānuśabditam

101

nārāyaṇa mukhodgītaṃ nārado 'śrāvayat punaḥ

brahmaṇaḥ sadane tāta yathādṛṣṭaṃ yathā śrutam

102

[yudhisthira]

etad āścaryabhūtaṃ hi māhātmyaṃ tasya dhīmataḥ

kiṃ brahmā na vijānīte yataḥ śuśrāva nāradāt

103

pitāmaho hi bhagavāṃs tasmād devād anantaraḥ

kathaṃ sa na vijānīyāt prabhāvam amitaujasa

104

[bhīsma]

mahākalpasahasrāṇi mahākalpaśatāni ca

samatītāni rājendra sargāś ca pralayāś ca ha

105

sargasyādau smṛto brahmā prajā sarga karaḥ prabhuḥ

jānāti devapravaraṃ bhūyaś cāto 'dhikaṃ nṛpa

paramātmānam īśānam ātmanaḥ prabhavaṃ tathā

106

ye tv anye brahma sadane siddhasaṃghāḥ samāgatāḥ

tebhyas tac chrāvayām āsa purāṇaṃ veda saṃmitam

107

teṣāṃ sakāśāt sūryaś ca śrutvā vai bhāvitātmanām

ātmānugāmināṃ brahma śrāvayām āsa bhārata

108

aṭ ṣaṣṭir hi sahasrāṇi ṛṣīṇāṃ bhāvitātmanām

sūryasya tapato lokān nirmitā ye puraḥsarāḥ

teṣām akathayat sūryaḥ sarveṣāṃ bhāvitātmanām

109

sūryānugāmibhis tāta ṛṣibhis tair mahātmabhiḥ

merau samāgatā devāḥ śrāvitāś cedam uttamam

110

devānāṃ tu sakāśād vai tataḥ śrutvāsito dvijaḥ

śrāvayām āsa rājendra pitṝṇāṃ munisattama

111

mama cāpi pitā tāta kathayām āsa śaṃtanuḥ

tato mayaitac chrutvā ca kīrtitaṃ tava bhārata

112

surair vā munibhir vāpi purāṇaṃ yair idaṃ śrutam

sarve te paramātmānaṃ pūjayanti punaḥ puna

113

idam ākhyānam ārṣeyaṃ pāramparyāgataṃ nṛpa

nāvāsudeva bhaktāya tvayā deyaṃ kathaṃ cana

114

matto 'nyāni ca te rājann upākhyāna śatāni vai

yāni śrutāni dharmyāṇi teṣāṃ sāro 'yam uddhṛta

115

surāsurair yathā rājan nirmathyāmṛtam uddhṛtam

evam etat purā vipraiḥ kathāmṛtam ihoddhṛtam

116

yaś cedaṃ pathate nityaṃ yaś cedaṃ śṛuyān naraḥ

ekāntabhāvopagata ekānte susamāhita

117

prāpya śvetaṃ mahādvīpaṃ bhūtvā candraprabho naraḥ

sa sahasrārciṣaṃ devaṃ praviśen nātra saṃśaya

118

mucyetārtas tathā rogāc chrutvemām āditaḥ kathām

jijñāsur labhate kāmān bhakto bhakta gatiṃ vrajet

119

tvayāpi satataṃ rājann abhyarcyaḥ puruṣottamaḥ

sa hi mātā pitā caiva kṛtsnasya jagato guru

120

brahmaṇya devo bhagavān prīyatāṃ te sanātanaḥ

yudhiṣṭhira mahābāho mahābāhur janārdana

121

[vaiṣampāyana]

śrutvaitad ākhyāna varaṃ dharmarāj janamejaya

bhrātaraś cāsya te sarve nārāyaṇa parābhavan

122

jitaṃ bhagavatā tena puruṣeṇeti bhārata

nityaṃ japyaparā bhūtvā sarasvatīm udīrayan

123

yo hy asmākaṃ guruḥ śreṣṭhaḥ kṛṣṇa dvaipayano muniḥ

sa jagau paramaṃ japyaṃ nārāyaṇam udīrayan

124

gatvāntarikṣāt satataṃ kṣīrodam amṛtāśayam

pūjayitvā ca deveśaṃ punar āyāt svam āśramam
chapter 32 mahabharata| chapter 32 mahabharata
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 326