Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 339

Book 12. Chapter 339

The Mahabharata In Sanskrit


Book 12

Chapter 339

1

[बरह्मा]

शृणु पुत्र यथा हय एष पुरुषः शाश्वतॊ ऽवययः

अक्षयश चाप्रमेयश च सर्वगश च निरुच्यते

2

न स शक्यस तवया दरष्टुं मयान्यैर वापि सत्तम

सगुणॊ निर्गुणॊ विश्वॊ जञानदृश्यॊ हय असौ समृतः

3

अशरीरः शरीरेषु सर्वेषु निवसत्य असौ

वसन्न अपि शरीरेषु न स लिप्यति कर्मभिः

4

ममान्तर आत्मा तव च ये चान्ये देहसंज्ञिताः

सर्वेषां साक्षिभूतॊ ऽसौ न गराह्यः केन चित कव चित

5

विश्वमूर्धा विश्वभुजॊ विश्वपादाक्षि नासिकः

एकश चरति कषेत्रेषु सवैरचारी यथासुखम

6

कषेत्राणि हि शरीराणि बीजानि च शुभाशुभे

तानि वेत्ति स यॊगात्मा ततः कषेत्रज्ञ उच्यते

7

नागतिर न गतिस तस्य जञेया भूतेन केन चित

सांख्येन विधिना चैव यॊगेन च यथाक्रमम

8

चिन्तयामि गतिं चास्य न गतिं वेद्मि चॊत्तमाम

यथा जञानं तु वक्ष्यामि पुरुषं तं सनातनम

9

तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः समृतः

महापुरुष शब्दं स बिभर्त्य एकः सनातनः

10

एकॊ हुताशॊ बहुधा समिध्यते; एकः सूर्यस तपसां यॊनिर एका

एकॊ वायुर बहुधा वाति लॊके; महॊदधिश चाम्भसां यॊनिर एकः

पुरुषश चैकॊ निर्गुणॊ विश्वरूपस; तं निर्गुणं पुरुषं चाविशन्ति

11

हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम

उभे सत्यानृते तयक्त्वा एवं भवति निर्गुणः

12

अचिन्त्यं चापि तं जञात्वा भावसूक्ष्मं चतुष्टयम

विचरेद यॊ यतिर यत्तः स गच्छेत पुरुषं परभुम

13

एवं हि परमात्मानं के चिद इच्छन्ति पण्डिताः

एकात्मानं तथात्मानम अपरे ऽधयात्मचिन्तकाः

14

तत्र यः परमात्मा हि स नित्यं निर्गुणः समृतः

स हि नारायणॊ जञेयः सर्वात्मा पुरुषॊ हि सः

न लिप्यते फलैश चापि पद्मपत्रम इवाम्भसा

15

कर्मात्मा तव अपरॊ यॊ ऽसौ मॊक्षबन्धैः स युज्यते

ससप्तदशकेनापि राशिना युज्यते हि सः

एवं बहुविधः परॊक्तः पुरुषस ते यथाक्रमम

16

यत तत कृत्स्नं लॊकतन्त्रस्य धाम; वेद्यं परं बॊधनीयं सबॊधृ

मन्ता मन्तव्यं पराशिता पराशितव्यं; घराता घरेयं सपर्शिता सपर्शनीयम

17

दरष्टा दरष्टव्यं शराविता शरावणीयं; जञाता जञेयं सगुणं निर्गुणं च

यद वै परॊक्तं गुणसाम्यं परधानं; नित्यं चैतच छाश्वतं चाव्ययं च

18

यद वै सूते धातुर आद्यं निधानं; तद वै विप्राः परवदन्ते ऽनिरुद्धम

यद वै लॊके वैदिकं कर्म साधु; आशीर युक्तं तद धि तस्यॊपभॊज्यम

19

देवाः सर्वे मुनयः साधु दान्तास; तं पराग यज्ञैर यज्ञभागं यजन्ते

अहं बरह्मा आद्य ईशः परजानां; तस्माज जातस तवं च मत्तः परसूतः

मत्तॊ जगज जङ्गमं सथावरं च; सर्वे वेदाः सरहस्या हि पुत्र

20

चतुर्विभक्तः पुरुषः स करीदति यथेच्छति

एवं स एव भगवाञ जञानेन परतिबॊधितः

21

एतत ते कथितं पुत्र यथावद अनुपृच्छतः

सांख्यज्ञाने तथा यॊगे यथावद अनुवर्णितम

1

[brahmā]

śṛ
u putra yathā hy eṣa puruṣaḥ śāśvato 'vyayaḥ

akṣayaś cāprameyaś ca sarvagaś ca nirucyate

2

na sa śakyas tvayā draṣṭuṃ mayānyair vāpi sattama

saguṇo nirguṇo viśvo jñānadṛśyo hy asau smṛta

3

aśarīraḥ śarīreṣu sarveṣu nivasaty asau

vasann api śarīreṣu na sa lipyati karmabhi

4

mamāntar ātmā tava ca ye cānye dehasaṃjñitāḥ

sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kena cit kva cit

5

viśvamūrdhā viśvabhujo viśvapādākṣi nāsikaḥ

ekaś carati kṣetreṣu svairacārī yathāsukham

6

kṣetrāṇi hi śarīrāṇi bījāni ca śubhāśubhe

tāni vetti sa yogātmā tataḥ kṣetrajña ucyate

7

nāgatir na gatis tasya jñeyā bhūtena kena cit

sāṃkhyena vidhinā caiva yogena ca yathākramam

8

cintayāmi gatiṃ cāsya na gatiṃ vedmi cottamām

yathā jñānaṃ tu vakṣyāmi puruṣaṃ taṃ sanātanam

9

tasyaikatvaṃ mahattvaṃ hi sa caikaḥ puruṣaḥ smṛtaḥ

mahāpuruṣa śabdaṃ sa bibharty ekaḥ sanātana

10

eko hutāśo bahudhā samidhyate; ekaḥ sūryas tapasāṃ yonir ekā

eko vāyur bahudhā vāti loke; mahodadhiś cāmbhasāṃ yonir ekaḥ

puruṣaś caiko nirguṇo viśvarūpas; taṃ nirguṇaṃ puruṣaṃ cāviśanti

11

hitvā guṇamayaṃ sarvaṃ karma hitvā śubhāśubham

ubhe satyānṛte tyaktvā evaṃ bhavati nirguṇa

12

acintyaṃ cāpi taṃ jñātvā bhāvasūkṣmaṃ catuṣṭayam

vicared yo yatir yattaḥ sa gacchet puruṣaṃ prabhum

13

evaṃ hi paramātmānaṃ ke cid icchanti paṇḍitāḥ

ekātmānaṃ tathātmānam apare 'dhyātmacintakāḥ

14

tatra yaḥ paramātmā hi sa nityaṃ nirguṇaḥ smṛtaḥ

sa hi nārāyaṇo jñeyaḥ sarvātmā puruṣo hi saḥ

na lipyate phalaiś cāpi padmapatram ivāmbhasā

15

karmātmā tv aparo yo 'sau mokṣabandhaiḥ sa yujyate

sasaptadaśakenāpi rāśinā yujyate hi saḥ

evaṃ bahuvidhaḥ proktaḥ puruṣas te yathākramam

16

yat tat kṛtsnaṃ lokatantrasya dhāma; vedyaṃ paraṃ bodhanīyaṃ sabodhṛ

mantā mantavyaṃ prāśitā prāśitavyaṃ; ghrātā ghreyaṃ sparśitā sparśanīyam

17

draṣṭā draṣṭavyaṃ śrāvitā śrāvaṇīyaṃ; jñātā jñeyaṃ saguṇaṃ nirguṇaṃ ca

yad vai proktaṃ guṇasāmyaṃ pradhānaṃ; nityaṃ caitac chāśvataṃ cāvyayaṃ ca

18

yad vai sūte dhātur ādyaṃ nidhānaṃ; tad vai viprāḥ pravadante 'niruddham

yad vai loke vaidikaṃ karma sādhu; āśīr yuktaṃ tad dhi tasyopabhojyam

19

devāḥ sarve munayaḥ sādhu dāntās; taṃ prāg yajñair yajñabhāgaṃ yajante

ahaṃ brahmā ādya īśaḥ prajānāṃ; tasmāj jātas tvaṃ ca mattaḥ prasūtaḥ

matto jagaj jaṅgamaṃ sthāvaraṃ ca; sarve vedāḥ sarahasyā hi putra

20

caturvibhaktaḥ puruṣaḥ sa krīdati yathecchati

evaṃ sa eva bhagavāñ jñānena pratibodhita

21

etat te kathitaṃ putra yathāvad anupṛcchataḥ

sāṃkhyajñāne tathā yoge yathāvad anuvarṇitam
magus book| like cornelius agrippa
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 339