Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 343

Book 12. Chapter 343

The Mahabharata In Sanskrit


Book 12

Chapter 343

1

[अतिथि]

उपदेशं तु ते विप्र करिष्ये ऽहं यथागमम

पुरुणा मे यथाख्यातम अर्थतस तच च मे शृणु

2

यत्र पूर्वाभिसर्गेण धर्मचक्रं परवर्तितम

नैमिषे गॊमतीतीरे तत्र नागाह्वयं पुरम

3

समग्रैस तरिदशैस तत्र इष्टम आसीद दविजर्षभ

यत्रेन्द्रातिक्रमं चक्रे मान्धाता राजसत्तमः

4

कृताधिवासॊ धर्मात्मा तत्र चक्षुः शरवा महा

पद्मनाभॊ महाभागः पद्म इत्य एव विश्रुतः

5

स वाचा कर्मणा चैव मनसा च दविजर्षभ

परसादयति भूतानि तरिविधे वर्त्मनि सथितः

6

साम्ना दानेन भेदेन दन्देनेति चतुर्विधम

विषमस्थं जनं सवं च चक्षुर धयानेन रक्षति

7

तम अभिक्रम्य विधिना परस्तुम अर्हसि कान्स्कितम

स ते परमकं धर्मन मिथ्या दर्शयिष्यति

8

स हि सर्वातिथिर नागॊ बुद्धिशास्त्रविशारदः

गुणैर अनवमैर युक्तः समस्तैर आभिकामिकैः

9

परकृत्या नित्यसलिलॊ नित्यम अध्ययने रतः

तपॊ दमाभ्यां संयुक्तॊ वृत्तेनानवरेण च

10

यज्वा दानरुचिः कषान्तॊ वृत्ते च परमे सथितः

सत्यवाग अनसूयुश च शीलवान अभिसंश्रितः

11

शेषान्न भॊक्ता वचनानुकूलॊ; हितार्जवॊत्कृष्ट कृताकृतज्ञः

अवैरकृद भूतहिते नियुक्तॊ; गङ्गाह्रदाम्भॊ ऽभिजनॊपपन्नः

1

[atithi]

upadeśaṃ tu te vipra kariṣye 'haṃ yathāgamam

puruṇā me yathākhyātam arthatas tac ca me śṛṇu

2

yatra pūrvābhisargeṇa dharmacakraṃ pravartitam

naimiṣe gomatītīre tatra nāgāhvayaṃ puram

3

samagrais tridaśais tatra iṣṭam āsīd dvijarṣabha

yatrendrātikramaṃ cakre māndhātā rājasattama

4

kṛtādhivāso dharmātmā tatra cakṣuḥ śravā mahā

padmanābho mahābhāgaḥ padma ity eva viśruta

5

sa vācā karmaṇā caiva manasā ca dvijarṣabha

prasādayati bhūtāni trividhe vartmani sthita

6

sāmnā dānena bhedena dandeneti caturvidham

viṣamasthaṃ janaṃ svaṃ ca cakṣur dhyānena rakṣati

7

tam abhikramya vidhinā prastum arhasi kānskitam

sa te paramakaṃ dharmana mithyā darśayiṣyati

8

sa hi sarvātithir nāgo buddhiśāstraviśāradaḥ

guṇair anavamair yuktaḥ samastair ābhikāmikai

9

prakṛtyā nityasalilo nityam adhyayane rataḥ

tapo damābhyāṃ saṃyukto vṛttenānavareṇa ca

10

yajvā dānaruciḥ kṣānto vṛtte ca parame sthitaḥ

satyavāg anasūyuś ca śīlavān abhisaṃśrita

11

eṣānna bhoktā vacanānukūlo; hitārjavotkṛṣṭa kṛtākṛtajñaḥ

avairakṛd bhūtahite niyukto; gaṅgāhradāmbho 'bhijanopapannaḥ
drona parva mahabharata| drona parva mahabharata
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 343