Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 344

Book 12. Chapter 344

The Mahabharata In Sanskrit


Book 12

Chapter 344

1

[बराह्मण]

अतिभारॊद्यतस्यैव भारापनयनं महत

पराश्वास करं वाक्यम इदं मे भवतः शरुतम

2

अध्वक्लान्तस्य शयनं सथानक्लान्तस्य चासनम

तृषितस्य च पानीयं कषुधार्तस्य च भॊजनम

3

ईप्सितस्येव संप्राप्तिर अन्नस्य समये ऽतिथेः

एषितस्यात्मनः काले वृद्धस्येव सुतॊ यथा

4

मनसा चिन्तितस्येव परीतिस्निग्धस्य दर्शनम

परह्लादयति मां वाक्यं भवता यद उदीरितम

5

दत्तचक्षुर इवाकाशे पश्यामि विमृशामि च

परज्ञान वचनाद यॊ ऽयम उपदेशॊ हि मे कृतः

बाधम एवं करिष्यामि यथा मां भासते भवान

6

इहेमां रजनीं साधॊ निवसस्व मया सह

परभाते यास्यति भवान पर्याश्वस्तः सुखॊषितः

असौ हि भगवान सूर्यॊ मन्दरश्मिर अवाङ मुखः

7

[भीस्म]

ततस तेन कृतातिथ्यः सॊ ऽतिथिः शत्रुसूदन

उवास किल तां रात्रिं सह तेन दविजेन वै

8

तत तच च धर्मसंयुक्तं तयॊः कथयतॊस तदा

वयतीता सा निशा कृत्स्नासुखेन दिवसॊपमा

9

ततः परभातसमये सॊ ऽतिथिस तेन पूजितः

बराह्मणेन यथाशक्त्या सवकार्यम अभिकाङ्क्षता

10

ततः स विप्रः कृतधर्मनिश्चयः; कृताभ्यनुज्ञः सवजनेन धर्मवित

यथॊपदिष्टं भुजगेन्द्रसंश्रयं; जगाम काले सुकृतैक निश्चयः

1

[brāhmaṇa]

atibhārodyatasyaiva bhārāpanayanaṃ mahat

parāśvāsa karaṃ vākyam idaṃ me bhavataḥ śrutam

2

adhvaklāntasya śayanaṃ sthānaklāntasya cāsanam

tṛṣitasya ca pānīyaṃ kṣudhārtasya ca bhojanam

3

psitasyeva saṃprāptir annasya samaye 'titheḥ

eṣitasyātmanaḥ kāle vṛddhasyeva suto yathā

4

manasā cintitasyeva prītisnigdhasya darśanam

prahlādayati māṃ vākyaṃ bhavatā yad udīritam

5

dattacakṣur ivākāśe paśyāmi vimṛśāmi ca

prajñāna vacanād yo 'yam upadeśo hi me kṛtaḥ

bādham evaṃ kariṣyāmi yathā māṃ bhāsate bhavān

6

ihemāṃ rajanīṃ sādho nivasasva mayā saha

prabhāte yāsyati bhavān paryāśvastaḥ sukhoṣitaḥ

asau hi bhagavān sūryo mandaraśmir avāṅ mukha

7

[bhīsma]

tatas tena kṛtātithyaḥ so 'tithiḥ śatrusūdana

uvāsa kila tāṃ rātriṃ saha tena dvijena vai

8

tat tac ca dharmasaṃyuktaṃ tayoḥ kathayatos tadā

vyatītā sā niśā kṛtsnāsukhena divasopamā

9

tataḥ prabhātasamaye so 'tithis tena pūjitaḥ

brāhmaṇena yathāśaktyā svakāryam abhikāṅkṣatā

10

tataḥ sa vipraḥ kṛtadharmaniścayaḥ; kṛtābhyanujñaḥ svajanena dharmavit

yathopadiṣṭaṃ bhujagendrasaṃśrayaṃ; jagāma kāle sukṛtaika niścayaḥ
philo high school philo ohio| philo high school philo ohio
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 344