Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 346

Book 12. Chapter 346

The Mahabharata In Sanskrit


Book 12

Chapter 346

1

[भीस्म]

अथ तेन नरश्रेष्ठ बराह्मणेन तपस्विना

निराहारेण वसता दुःखितास ते भुजंगमाः

2

सर्वे संभूय सहितास तस्य नागस्य बान्धवाः

भरातरस तनया भार्या ययुस तं बराह्मणं परति

3

ते ऽपश्यन पुलिने तं वै विविक्ते नियतव्रतम

समासीनं निराहारं दविजं जप्यपरायनम

4

ते सर्वे समभिक्रम्य विप्रम अभ्यर्च्य चासकृत

ऊचुर वाक्यम असंदिग्धम आतिथेयस्य बान्धवाः

5

षष्ठॊ हि दिवसस ते ऽदय पराप्तस्येह तपॊधन

न चाभिलससे किं चिद आहारं धर्मवत्सल

6

अस्मान अभिगतश चासि वयं च तवाम उपस्थिताः

कार्यं चातिथ्यम अस्माभिर वयं सर्वे कुतुम्बिनः

7

मूलं फलं वा पर्णं वा पयॊ वा दविजसत्तम

आहारहेतॊर अन्नं वा भॊक्तुम अर्हसि बराह्मण

8

तयक्ताहारेण भवता वने निवसता सता

बालवृद्धम इदं सर्वं पीड्यते धर्मसंकटात

9

न हि नॊ भरूणहा कश चिद राजापथ्यॊ ऽनृतॊ ऽपि वा

पूर्वाशी वा कुले हय अस्मिन देवतातिथिबान्धुषु

10

[बराह्मन]

उपदेशेन युष्माकम आहारॊ ऽयं मया वृतः

दविर ऊनं दशरात्रं वै नागस्यागमनं परति

11

यद्य अस्तरात्रे निर्याते नागमिष्यति पन्नगः

तदाहारं करिष्यामि तन्निमित्तम इदं वरतम

12

कर्तव्यॊ न च संतापॊ गम्यतां च यथागतम

तन्निमित्तं वरतं मह्यं नैतद भेत्तुम इहार्हथ

13

[भीस्म]

तेन ते समनुज्ञाता बराह्मणेन भुजंगमाः

सवम एव भवनं जग्मुर अकृतार्था नरर्षभ

1

[bhīsma]

atha tena naraśreṣṭha brāhmaṇena tapasvinā

nirāhāreṇa vasatā duḥkhitās te bhujaṃgamāḥ

2

sarve saṃbhūya sahitās tasya nāgasya bāndhavāḥ

bhrātaras tanayā bhāryā yayus taṃ brāhmaṇaṃ prati

3

te 'paśyan puline taṃ vai vivikte niyatavratam

samāsīnaṃ nirāhāraṃ dvijaṃ japyaparāyanam

4

te sarve samabhikramya vipram abhyarcya cāsakṛt

ūcur vākyam asaṃdigdham ātitheyasya bāndhavāḥ

5

aṣṭho hi divasas te 'dya prāptasyeha tapodhana

na cābhilasase kiṃ cid āhāraṃ dharmavatsala

6

asmān abhigataś cāsi vayaṃ ca tvām upasthitāḥ

kāryaṃ cātithyam asmābhir vayaṃ sarve kutumbina

7

mūlaṃ phalaṃ vā parṇaṃ vā payo vā dvijasattama

āhārahetor annaṃ vā bhoktum arhasi brāhmaṇa

8

tyaktāhāreṇa bhavatā vane nivasatā satā

bālavṛddham idaṃ sarvaṃ pīḍyate dharmasaṃkaṭāt

9

na hi no bhrūṇahā kaś cid rājāpathyo 'nṛto 'pi vā

pūrvāśī vā kule hy asmin devatātithibāndhuṣu

10

[brāhmana]

upadeśena yuṣmākam āhāro 'yaṃ mayā vṛtaḥ

dvir ūnaṃ daśarātraṃ vai nāgasyāgamanaṃ prati

11

yady astarātre niryāte nāgamiṣyati pannagaḥ

tadāhāraṃ kariṣyāmi tannimittam idaṃ vratam

12

kartavyo na ca saṃtāpo gamyatāṃ ca yathāgatam

tannimittaṃ vrataṃ mahyaṃ naitad bhettum ihārhatha

13

[bhīsma]

tena te samanujñātā brāhmaṇena bhujaṃgamāḥ

svam eva bhavanaṃ jagmur akṛtārthā nararṣabha
joseph smith book of revelation| the doctrine of revelation
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 346