Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 348

Book 12. Chapter 348

The Mahabharata In Sanskrit


Book 12

Chapter 348

1

[नाग]

अथ बराह्मणरूपेण कं तं समनुपश्यसि

मानुषं केवलं विप्रं देवं वाथ शुचिस्मिते

2

कॊ हि मां मानुषः शक्तॊ दरष्टुकामॊ यशस्विनि

संदर्शन रुचिर वाक्यम आज्ञा पूर्वं वदिष्यति

3

सुरासुरगणानां च देवर्षीणां च भामिनि

ननु नागा महावीर्याः सौरसेयास तरस्विनः

4

वन्दनीयाश च वरदा वयम अप्य अनुयायिनः

मनुष्याणां विशेषेण धनाध्यक्षा इति शरुतिः

5

[नागभार्या]

आर्जवेनाभिजानामि नासौ देवॊ ऽनिलाशन

एकं तव अस्य विजानामि भक्तिमान अतिरॊषणः

6

स हि कार्यान्तराकाङ्क्षी जलेप्सुः सतॊककॊ यथा

वर्षं वर्षप्रियः पक्षी दर्शनं तव काङ्क्षति

7

न हि तवा दैवतं किं चिद विविग्नं परतिपालयेत

तुल्ये हय अभिजने जातॊ न कश चित पर्युपासते

8

तद रॊषं सहजं तयक्त्वा तवम एनं दरष्टुम अर्हसि

आशा छेदेन तस्याद्य नात्मानं दग्धुम अर्हसि

9

आशया तव अभिपन्नानाम अकृत्वाश्रु परमार्जनम

राजा वा राजपुत्रॊ वा भरूण हत्यैव युज्यते

10

मौनाज जञानफलावाप्तिर दानेन च यशॊ महत

वाग्मित्वं सत्यवाच्क्येन परत्र च महीयते

11

भूमिप्रदानेन गतिं लभत्य आश्रमसंमिताम

नस्तस्यार्थस्य संप्राप्तिं कृत्वा फलम उपाश्नुते

12

अभिप्रेताम असंक्लिष्टां कृत्वाकामवतीं करियाम

न याति निरयं कश चिद इति धर्मविदॊ विदुः

13

[नाग]

अभिमानेन मानॊ मे जातिदॊषेण वै महान

रॊषः संकल्पजः साध्वि दग्धॊ वाचाग्निना तवया

14

न च रॊषाद अहं साध्वि पश्येयम अधिकं तमः

यस्य वक्तव्यतां यान्ति विशेषेण भुजंगमाः

15

दॊषस्य हि वशंगत्वा दशग्रीवः परतापवान

तथा शक्र परतिस्पर्धी हतॊ रामेण संयुगे

16

अन्तःपुर गतं वत्सं शरुत्वा रामेण निर्हृतम

धर्षणाद रॊषसंविग्नाः कार्तवीर्य सुता हताः

17

जामदग्न्येन रामेण सहस्रनयनॊपमः

संयुगे निहतॊ रॊषात कार्तवीर्यॊ महाबलः

18

तद एष तपसां शत्रुः शरेयसश च निपातनः

निगृहीतॊ मया रॊषः शरुत्वैव वचनं तव

19

आत्मानं च विशेषेण परशंसाम्य अनपायिनि

यस्य मे तवं विशालाक्षि भार्या सर्वगुणान्विता

20

एष तत्रैव गच्छामि यत्र तिष्ठत्य असौ दविजः

सर्वथा चॊक्तवान वाक्यं नाकृतार्थः परयास्यति

1

[nāga]

atha brāhmaṇarūpeṇa kaṃ taṃ samanupaśyasi

mānuṣaṃ kevalaṃ vipraṃ devaṃ vātha śucismite

2

ko hi māṃ mānuṣaḥ śakto draṣṭukāmo yaśasvini

saṃdarśana rucir vākyam ājñā pūrvaṃ vadiṣyati

3

surāsuragaṇānāṃ ca devarṣīṇāṃ ca bhāmini

nanu nāgā mahāvīryāḥ sauraseyās tarasvina

4

vandanīyāś ca varadā vayam apy anuyāyinaḥ

manuṣyāṇāṃ viśeṣeṇa dhanādhyakṣā iti śruti

5

[nāgabhāryā]

ārjavenābhijānāmi nāsau devo 'nilāśana

ekaṃ tv asya vijānāmi bhaktimān atiroṣaṇa

6

sa hi kāryāntarākāṅkṣī jalepsuḥ stokako yathā

varṣaṃ varṣapriyaḥ pakṣī darśanaṃ tava kāṅkṣati

7

na hi tvā daivataṃ kiṃ cid vivignaṃ pratipālayet

tulye hy abhijane jāto na kaś cit paryupāsate

8

tad roṣaṃ sahajaṃ tyaktvā tvam enaṃ draṣṭum arhasi

āśā
chedena tasyādya nātmānaṃ dagdhum arhasi

9

ā
ayā tv abhipannānām akṛtvāśru pramārjanam

rājā vā rājaputro vā bhrūṇa hatyaiva yujyate

10

maunāj jñānaphalāvāptir dānena ca yaśo mahat

vāgmitvaṃ satyavāckyena paratra ca mahīyate

11

bhūmipradānena gatiṃ labhaty āśramasaṃmitām

nastasyārthasya saṃprāptiṃ kṛtvā phalam upāśnute

12

abhipretām asaṃkliṣṭāṃ kṛtvākāmavatīṃ kriyām

na yāti nirayaṃ kaś cid iti dharmavido vidu

13

[nāga]

abhimānena māno me jātidoṣeṇa vai mahān

roṣaḥ saṃkalpajaḥ sādhvi dagdho vācāgninā tvayā

14

na ca roṣād ahaṃ sādhvi paśyeyam adhikaṃ tamaḥ

yasya vaktavyatāṃ yānti viśeṣeṇa bhujaṃgamāḥ

15

doṣasya hi vaśaṃgatvā daśagrīvaḥ pratāpavān

tathā śakra pratispardhī hato rāmeṇa saṃyuge

16

antaḥpura gataṃ vatsaṃ śrutvā rāmeṇa nirhṛtam

dharṣaṇād roṣasaṃvignāḥ kārtavīrya sutā hatāḥ

17

jāmadagnyena rāmeṇa sahasranayanopamaḥ

saṃyuge nihato roṣāt kārtavīryo mahābala

18

tad eṣa tapasāṃ śatruḥ śreyasaś ca nipātanaḥ

nigṛhīto mayā roṣaḥ śrutvaiva vacanaṃ tava

19

tmānaṃ ca viśeṣeṇa praśaṃsāmy anapāyini

yasya me tvaṃ viśālākṣi bhāryā sarvaguṇānvitā

20

eṣa tatraiva gacchāmi yatra tiṣṭhaty asau dvijaḥ

sarvathā coktavān vākyaṃ nākṛtārthaḥ prayāsyati
ancient fo wlk tales willow tree| folk lore tale
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 348