Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 35

Book 12. Chapter 35

The Mahabharata In Sanskrit


Book 12

Chapter 35

1

[युधिस्ठिर]

कानि कृत्वेह कर्माणि परायश्चित्तीयते नरः

किं कृत्वा चैव मुच्येत तन मे बरूहि पितामहः

2

[वयास]

अकुर्वन विहितं कर्म परतिषिद्धानि चाचरन

परायश्चित्तीयते हय एवं नरॊ मिथ्या च वर्तयन

3

सूर्येणाभ्युदितॊ यश च बरह्म चारी भवत्य उत

तथा सूर्याभिनिर्मुक्तः कुनखी शयावदन्न अपि

4

परिवित्तिः परिवेत्ता बरह्मॊज्झॊ यश च कुत्सकः

दिधिषू पतिस तथा यः सयाद अग्रे दिधिषुर एव च

5

अवकीर्णी भवेद यश च दविजातिवधकस तथा

अतीर्थे बरह्मणस तयागी तीर्थे चाप्रतिपादकः

6

गरामयाजी च कौन्तेय राज्ञश च परिविक्रयी

शूद्र सत्रीवधकॊ यश च पूर्वः पूर्वस तु गर्हितः

7

वृथा पशुसमालम्भी वनदाहस्य कारकः

अनृतेनॊपचर्ता च परतिरॊद्धा गुरॊस तथा

8

यश चाग्नीन अपविध्येत तथैव बरह्म विक्रयी

एतान्य एनांसि सर्वाणि वयुत्क्रान्त समयश च यः

9

अकार्याण्य अपि वक्ष्यामि यानि तानि निबॊध मे

लॊकवेद विरुद्धानि तान्य एकाग्रमनाः शृणु

10

सवधर्मस्य परित्यागः परधर्मस्य च करिया

अयाज्य याजनं चैव तथाभक्ष्यस्य भक्षणम

11

शरणागत संत्यागॊ भृत्यस्याभरणं तथा

रसानां विक्रयश चापि तिर्यग्यॊनिवधस तथा

12

आधानादीनि कर्माणि शक्तिमान न करॊति यः

अप्रयच्छंश च सर्वाणि नित्यं देयानि भारत

13

दक्षिणानाम अदानं च बराह्मण सवाभिमर्शनम

सर्वाण्य एतान्य अकार्याणि पराहुर धर्मविदॊ जनाः

14

पित्रा विभजते पुत्रॊ यश च सयाद गुरु तल्प गः

अप्रजायन्न अधर्मेण भवत्य आधर्मिकॊ जनः

15

उक्तान्य एतानि कर्माणि विस्तरेणेतरेण च

यानि कुर्वन्न अकुर्वंश च परायश्चित्तीयते जनः

16

एतान्य एव तु कर्माणि करियमाणानि मानवान

येषु येषु निमित्तेषु न लिम्पन्त्य अथ तच छृणु

17

परगृह्य शस्त्रम आयान्तम अपि वेदान्तगं रणे

जिघांसन्तं निहत्याजौ न तेन बरह्म हा भवेत

18

अपि चाप्य अत्र कौन्तेय मन्त्रॊ वेदेषु पठ्यते

वेद परमाण विहितं तं धर्मं परब्रवीमि ते

19

अपेतं बराह्मणं वृत्ताद यॊ हन्याद आततायिनम

न तेन बरह्म हा स सयान मन्युस तं मन्युम ऋच्छति

20

पराणात्यये तथाज्ञानाद आचरन मदिराम अपि

अचॊदितॊ धर्मपरः पुनः संस्कारम अर्हति

21

एतत ते सर्वम आख्यातं कौन्तेयाभक्ष्य भक्षणम

परायश्चीत विधानेन सर्वम एतेन शुध्यति

22

गुरु तल्पं हि गुर्वर्थे न दूषयति मानवम

उद्दालकः शवेतकेतुं जनयाम आस शिष्यतः

23

सतेयं कुर्वंस तु गुर्वर्थम आपत्सु न निबध्यते

बहुशः कामकारेण न चेद यः संप्रवर्तते

24

अन्यत्र बराह्मण सवेभ्य आददानॊ न दुष्यति

सवयम अप्राशिता यश च न स पापेन लिप्यते

25

पराणत्राणे ऽनृतं वाच्यम आत्मनॊ वा परस्य वा

गुर्वर्थे सत्रीषु चैव सयाद विवाह करणेषु च

26

नावर्तते वरतं सवप्ने शुक्रमॊक्षे कथं चन

आज्यहॊमः समिद्धे ऽगनौ परायश्चित्तं विधीयते

27

पारिवित्त्यं च पतिते नास्ति परव्रजिते तथा

भिक्षिते पारदार्यं च न तद धर्मस्य दूषकम

28

वृथा पशुसमालम्भं नैव कुर्यान न कारयेत

अनुग्रहः पशूणां हि संस्कारॊ विधिचॊदितः

29

अनर्हे बराह्मणे दत्तम अज्ञानात तन न दूषकम

स कारणं तथा तीर्थे ऽतीर्थे वा परतिपादनम

30

सत्रियस तथापचारिण्यॊ निष्कृतिः सयाद अदूषिका

अपि सा पूयते तेन न तु भर्ता परदुष्यते

31

तत्त्वं जञात्वा तु सॊमस्य विक्रयः सयाद अदूषकः

असमर्थस्य भृत्यस्य विसर्गः सयाद अदॊषवान

वनदाहॊ गवाम अर्थे करियमाणॊ न दूषकः

32

उक्तान्य एतानि कर्माणि यानि कुर्वन न दुष्यति

परायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत

1

[yudhisṭhira]

kāni kṛtveha karmāṇi prāyaścittīyate naraḥ

kiṃ kṛtvā caiva mucyeta tan me brūhi pitāmaha

2

[vyāsa]

akurvan vihitaṃ karma pratiṣiddhāni cācaran

prāyaścittīyate hy evaṃ naro mithyā ca vartayan

3

sūryeṇābhyudito yaś ca brahma cārī bhavaty uta

tathā sūryābhinirmuktaḥ kunakhī śyāvadann api

4

parivittiḥ parivettā brahmojjho yaś ca kutsakaḥ

didhiṣū patis tathā yaḥ syād agre didhiṣur eva ca

5

avakīrṇī bhaved yaś ca dvijātivadhakas tathā

atīrthe brahmaṇas tyāgī tīrthe cāpratipādaka

6

grāmayājī ca kaunteya rājñaś ca parivikrayī

ś
dra strīvadhako yaś ca pūrvaḥ pūrvas tu garhita

7

vṛthā paśusamālambhī vanadāhasya kārakaḥ

anṛtenopacartā ca pratiroddhā guros tathā

8

yaś cāgnīn apavidhyeta tathaiva brahma vikrayī

etāny enāṃsi sarvāṇi vyutkrānta samayaś ca ya

9

akāryāṇy api vakṣyāmi yāni tāni nibodha me

lokaveda viruddhāni tāny ekāgramanāḥ śṛu

10

svadharmasya parityāgaḥ paradharmasya ca kriyā

ayājya yājanaṃ caiva tathābhakṣyasya bhakṣaṇam

11

araṇāgata saṃtyāgo bhṛtyasyābharaṇaṃ tathā

rasānāṃ vikrayaś cāpi tiryagyonivadhas tathā

12

dhānādīni karmāṇi śaktimān na karoti yaḥ

aprayacchaṃś ca sarvāṇi nityaṃ deyāni bhārata

13

dakṣiṇānām adānaṃ ca brāhmaṇa svābhimarśanam

sarvāṇy etāny akāryāṇi prāhur dharmavido janāḥ

14

pitrā vibhajate putro yaś ca syād guru talpa gaḥ

aprajāyann adharmeṇa bhavaty ādharmiko jana

15

uktāny etāni karmāṇi vistareṇetareṇa ca

yāni kurvann akurvaṃś ca prāyaścittīyate jana

16

etāny eva tu karmāṇi kriyamāṇāni mānavān

yeṣu yeṣu nimitteṣu na limpanty atha tac chṛṇu

17

pragṛhya śastram āyāntam api vedāntagaṃ raṇe

jighāṃsantaṃ nihatyājau na tena brahma hā bhavet

18

api cāpy atra kaunteya mantro vedeṣu paṭhyate

veda pramāṇa vihitaṃ taṃ dharmaṃ prabravīmi te

19

apetaṃ brāhmaṇaṃ vṛttād yo hanyād ātatāyinam

na tena brahma hā sa syān manyus taṃ manyum ṛcchati

20

prāṇātyaye tathājñānād ācaran madirām api

acodito dharmaparaḥ punaḥ saṃskāram arhati

21

etat te sarvam ākhyātaṃ kaunteyābhakṣya bhakṣaṇam

prāyaścīta vidhānena sarvam etena śudhyati

22

guru talpaṃ hi gurvarthe na dūṣayati mānavam

uddālakaḥ śvetaketuṃ janayām āsa śiṣyata

23

steyaṃ kurvaṃs tu gurvartham āpatsu na nibadhyate

bahuśaḥ kāmakāreṇa na ced yaḥ saṃpravartate

24

anyatra brāhmaṇa svebhya ādadāno na duṣyati

svayam aprāśitā yaś ca na sa pāpena lipyate

25

prāṇatrāṇe 'nṛtaṃ vācyam ātmano vā parasya vā

gurvarthe strīṣu caiva syād vivāha karaṇeṣu ca

26

nāvartate vrataṃ svapne śukramokṣe kathaṃ cana

ājyahomaḥ samiddhe 'gnau prāyaścittaṃ vidhīyate

27

pārivittyaṃ ca patite nāsti pravrajite tathā

bhikṣite pāradāryaṃ ca na tad dharmasya dūṣakam

28

vṛthā paśusamālambhaṃ naiva kuryān na kārayet

anugrahaḥ paśūṇāṃ hi saṃskāro vidhicodita

29

anarhe brāhmaṇe dattam ajñānāt tan na dūṣakam

sa kāraṇaṃ tathā tīrthe 'tīrthe vā pratipādanam

30

striyas tathāpacāriṇyo niṣkṛtiḥ syād adūṣikā

api sā pūyate tena na tu bhartā praduṣyate

31

tattvaṃ jñātvā tu somasya vikrayaḥ syād adūṣakaḥ

asamarthasya bhṛtyasya visargaḥ syād adoṣavān

vanadāho gavām arthe kriyamāṇo na dūṣaka

32

uktāny etāni karmāṇi yāni kurvan na duṣyati

prāyaścittāni vakṣyāmi vistareṇaiva bhārata
h404sef home page title| ongs of kabir da
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 35