Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 353

Book 12. Chapter 353

The Mahabharata In Sanskrit


Book 12

Chapter 353

1

[भीस्म]

स चामन्त्र्यॊरग शरेष्ठं बराह्मणः कृतनिश्चयः

दीक्षाकान्स्की तदा राजंश चयवनं भार्गवं शरितः

2

स तेन कृतसंस्कारॊ धर्मम एवॊपतस्थिवान

तथैव च कथाम एतां राजन कथितवांस तदा

3

भार्गवेणापि राजेन्द्र जनकस्य निवेशने

कथैषा कथिता पुण्या नारदाय महात्मने

4

नारदेनापि राजेन्द्र देवेन्द्रस्य निवेशने

कथिता भरतश्रेष्ठ पृष्टेनाक्लिष्ट कर्मणा

5

देवराजेन च पुरा कथैषा कथिता शुभा

समस्तेभ्यः परशस्तेभ्यॊ वसुभ्यॊ वसुधाधिप

6

यदा च मम रामेण युद्धम आसीत सुदारुणम

वसुभिश च तदा राजन कथेयं कथिता मम

7

पृच्छमानाय तत्त्वेन मया तुभ्यं विशां पते

कथेयं कथिता पुण्या धर्म्या धर्मभृतां वर

8

तद एष परमॊ धर्मॊ यन मां पृच्छसि भारत

असन्न धीरनाकान्स्की धर्मार्थकरणे नृप

9

स च किल कृतनिश्चयॊ दविजाग्र्यॊ; भुजग पतिप्रतिदेशितार्थ कृत्यः

यम नियमसमाहितॊ वनान्तं; परिगणितॊञ्छ शिलाशनः परविष्टः

1

[bhīsma]

sa cāmantryoraga śreṣṭhaṃ brāhmaṇaḥ kṛtaniścayaḥ

dīkṣākānskī tadā rājaṃś cyavanaṃ bhārgavaṃ śrita

2

sa tena kṛtasaṃskāro dharmam evopatasthivān

tathaiva ca kathām etāṃ rājan kathitavāṃs tadā

3

bhārgaveṇāpi rājendra janakasya niveśane

kathaiṣā kathitā puṇyā nāradāya mahātmane

4

nāradenāpi rājendra devendrasya niveśane

kathitā bharataśreṣṭha pṛṣṭenākliṣṭa karmaṇā

5

devarājena ca purā kathaiṣā kathitā śubhā

samastebhyaḥ praśastebhyo vasubhyo vasudhādhipa

6

yadā ca mama rāmeṇa yuddham āsīt sudāruṇam

vasubhiś ca tadā rājan katheyaṃ kathitā mama

7

pṛcchamānāya tattvena mayā tubhyaṃ viśāṃ pate

katheyaṃ kathitā puṇyā dharmyā dharmabhṛtāṃ vara

8

tad eṣa paramo dharmo yan māṃ pṛcchasi bhārata

asanna dhīranākānskī dharmārthakaraṇe nṛpa

9

sa ca kila kṛtaniścayo dvijāgryo; bhujaga patipratideśitārtha kṛtyaḥ

yama niyamasamāhito vanāntaṃ; parigaṇitoñcha śilāśanaḥ praviṣṭaḥ
legends superstition| legends and superstition
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 353