Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 36

Book 12. Chapter 36

The Mahabharata In Sanskrit


Book 12

Chapter 36

1

[वयास]

तपसा कर्मभिश चैव परदानेन च भारत

पुनाति पापं पुरुषः पूतश चेन न परवर्तते

2

एककालं तु भुञ्जानश चरन भैक्षं सवकर्मकृत

कपालपाणिः खट्वाङ्गी बरह्म चारी सदॊत्थितः

3

अनसूयुर अधः शायी कर्म लॊके परकाशयन

पूर्णैर दवादशभिर वर्षैर बरह्म हा विप्रमुच्यते

4

षड्भिर वर्षैः कृच्छ्रभॊजी बरह्म हा पूयते नरः

मासे मासे समश्नंस तु तरिभिर वर्षैः परमुच्यते

5

संवत्सरेण मासाशी पूयते नात्र संशयः

तथैवॊपरमन राजन सवल्पेनापि परमुच्यते

6

करतुना चाश्वमेधेन पूयते नात्र संशयः

य चास्यावभृथे सनान्ति के चिद एवंविधा नराः

7

ते सर्वे पूतपाप्मानॊ भवन्तीति परा शरुतिः

बराह्मणार्थे हतॊ युद्धे मुच्यते बरह्महत्यया

8

गवां शतसहस्रं तु पात्रेभ्यः परतिपादयन

बरह्म हा विप्रमुच्येत सर्वपापेभ्य एव च

9

कपिलानां सहस्राणि यॊ दद्यात पञ्चविंशतिम

दॊग्ध्रीणां स च पापेभ्यः सर्वेभ्यॊ विप्रमुच्यते

10

गॊसहस्रं स वत्सानां दॊग्ध्रीणां पराणसंशये

साधुभ्यॊ वै दरिद्रेभ्यॊ दत्त्वा मुच्येत किल्बिषात

11

शतं तै यस तु काम्बॊजान बराह्मणेभ्यः परयच्छति

नियतेभ्यॊ महीपाल स च पापात परमुच्यते

12

मनॊरथं तु यॊ दद्याद एकस्मा अपि भारत

न कीर्तयेत दत्त्वा यः स च पापात परमुच्यते

13

सुरा पानं सकृत पीत्वा यॊ ऽगनिवर्णां पिबेद दविजः

स पावयत्य अथात्मानम इह लॊके परत्र च

14

मेरुप्रपातं परपतञ जवलनं वा समाविशन

महाप्रस्थानम आतिष्ठन मुच्यते सर्वकिल्बिषैः

15

बृहस्पतिसवेनेष्ट्वा सुरा पॊ बराह्मणः पुनः

समितिं बराह्मणैर गच्छेद इति वै बराह्मणी शरुतिः

16

भूमिप्रदानं कुर्याद यः सुरां पीत्वा विमत्सरः

पुनर न च पिबेद राजन संस्कृतः शुध्यते नरः

17

गुरु तल्पी शिलां तप्ताम आयसीम अधिसंविशेत

पाणाव आधाय वा शेफं परव्रजेद ऊर्ध्वदर्शनः

18

शरीरस्य विमॊक्षेण मुच्यते कर्मणॊ ऽशुभात

कर्मभ्यॊ विप्रमुच्यन्ते यत्ताः संवत्सरं सत्रियः

19

महाव्रतं चरेद यस तु दद्यात सर्वस्वम एव तु

गुर्वर्थे वा हतॊ युद्धे स मुच्येत कर्मणॊ ऽशुभात

20

अनृतेनॊपचर्ता च परतिरॊद्धा गुरॊस तथा

उपहृत्य परियं तस्मै तस्मात पापात परमुच्यते

21

अवकीर्णि निमित्तं तु बरह्महत्या वरतं चरेत

खरचर्म वासाः षण मासं तथा मुच्येत किल्बिषात

22

परदारापहारी च परस्यापहरन वसु

संवत्सरं वरती भूत्वा तथा मुच्येत किल्बिषात

23

सतेयं तु यस्यापहरेत तस्मै दद्यात समं वसु

विविधेनाभ्युपायेन तेन मुच्येत किल्बिषात

24

कृच्छ्राद दवादश रात्रेण सवभ्यस्तेन दशावरम

परिवेत्ता भवेत पूतः परिवित्तिश च भारत

25

निवेश्यं तु भवेत तेन सदा तारयिता पितॄन

न तु सत्रिया भवेद दॊषॊ न तु सा तेन लिप्यते

26

भजने हय ऋतुना शुद्धं चातुर्मास्यं विधीयते

सत्रियस तेन विशुध्यन्ति इति धर्मविदॊ विदुः

27

सत्रियस तव आशङ्किताः पापैर नॊपगम्या हि जानता

रजसा ता विशुध्यन्ते भस्मना भाजनं यथा

28

चतुष्पात सकलॊ धर्मॊ बराह्मणानां विधीयते

पादावकृष्टॊ राजन्ये तथा धर्मॊ विधीयते

29

तथा वैश्ये च शूद्रे च पादः पादॊ विधीयते

विद्याद एवंविधेनैषां गुरुलाघव निश्चयम

30

तिर्यग्यॊनिवधं कृत्वा दरुमांश छित्त्वेतरान बहून

तरिरात्रं वायुभक्षः सयात कर्म च परथयेन नरः

31

अगम्या गमने राजन परायश्चित्तं विधीयते

आर्द्र वस्त्रेण षण मासं विहार्यं भस्मशायिना

32

एष एव तु सर्वेषाम अकार्याणां विधिर भवेत

बराह्मणॊक्तेन विधिना दृष्टान्तागमहेतुभिः

33

सावित्रीम अप्य अधीयानः शुचौ देशे मिताशनः

अहिंस्रॊ ऽमन्दकॊ ऽजल्पन मुच्यते सर्वकिल्बिषैः

34

अहःसु सततं तिष्ठेद अभ्याकाशं निशि सवपेत

तरिर अह्नस तरिर निशायाश च स वासा जलम आविशेत

35

सत्री शूद्र पतितांश चापि नाभिभाषेद वरतान्वितः

पापान्य अज्ञानतः कृत्वा मुच्येद एवं वरतॊ दविजः

36

शुभाशुभफलं परेत्य लभते भूतसाक्षिकः

अतिरिच्येत तयॊर यत तु तत कर्ता लभते फलम

37

तस्माद दानेन तपसा कर्मणा च शुभं फलम

वर्धयेद अशुभं कृत्वा यथा सयाद अतिरेकवान

38

कुर्याच छुभानि कर्माणि निमित्ते पापकर्मणाम

दद्यान नित्यं च वित्तानि तथा मुच्येत किल्बिषात

39

अनुरूपं हि पापस्य परायश्चित्तम उदाहृतम

महापातक वर्जं तु परायश्चित्तं विधीयते

40

भक्ष्याभक्ष्येषु सर्वेषु वाच्यावाच्ये तथैव च

अज्ञानज्ञानयॊ राजन विहितान्य अनुजानते

41

जानता तु कृतं पापं गुरु सर्वं भवत्य उत

अज्ञानात सखलिते दॊषे परायश्चित्तं विधीयते

42

शक्यते विधिना पापं यथॊक्तेन वयपॊहितुम

आस्तिके शरद्दधाने तु विधिर एष विधीयते

43

नास्तिकाश्रद्दधानेषु पुरुषेषु कदा चन

दम्भदॊषप्रधानेषु विधिर एष न दृश्यते

44

शिष्टाचारश च शिष्टश च धर्मॊ धर्मभृतां वर

सेवितव्यॊ नरव्याघ्र परेत्य चेह सुखार्थिना

45

स राजन मॊक्ष्यसे पापात तेन पूर्वेण हेतुना

तराणार्थं वा वधेनैषाम अथ वा नृप कर्मणा

46

अथ वा ते घृणा का चित परायश्चित्तं चरिष्यसि

मा तव एवानार्य जुष्टेन कर्मणा निधनं गमः

1

[vyāsa]

tapasā karmabhiś caiva pradānena ca bhārata

punāti pāpaṃ puruṣaḥ pūtaś cen na pravartate

2

ekakālaṃ tu bhuñjānaś caran bhaikṣaṃ svakarmakṛt

kapālapāṇiḥ khaṭvāṅgī brahma cārī sadotthita

3

anasūyur adhaḥ śāyī karma loke prakāśayan

pūrṇair dvādaśabhir varṣair brahma hā vipramucyate

4

aḍbhir varṣaiḥ kṛcchrabhojī brahma hā pūyate naraḥ

māse māse samaśnaṃs tu tribhir varṣaiḥ pramucyate

5

saṃvatsareṇa māsāśī pūyate nātra saṃśayaḥ

tathaivoparaman rājan svalpenāpi pramucyate

6

kratunā cāśvamedhena pūyate nātra saṃśayaḥ

ya cāsyāvabhṛthe snānti ke cid evaṃvidhā narāḥ

7

te sarve pūtapāpmāno bhavantīti parā śrutiḥ

brāhmaṇārthe hato yuddhe mucyate brahmahatyayā

8

gavāṃ śatasahasraṃ tu pātrebhyaḥ pratipādayan

brahma hā vipramucyeta sarvapāpebhya eva ca

9

kapilānāṃ sahasrāṇi yo dadyāt pañcaviṃśatim

dogdhrīṇāṃ sa ca pāpebhyaḥ sarvebhyo vipramucyate

10

gosahasraṃ sa vatsānāṃ dogdhrīṇāṃ prāṇasaṃśaye

sādhubhyo vai daridrebhyo dattvā mucyeta kilbiṣāt

11

ataṃ tai yas tu kāmbojān brāhmaṇebhyaḥ prayacchati

niyatebhyo mahīpāla sa ca pāpāt pramucyate

12

manorathaṃ tu yo dadyād ekasmā api bhārata

na kīrtayeta dattvā yaḥ sa ca pāpāt pramucyate

13

surā pānaṃ sakṛt pītvā yo 'gnivarṇāṃ pibed dvijaḥ

sa pāvayaty athātmānam iha loke paratra ca

14

meruprapātaṃ prapatañ jvalanaṃ vā samāviśan

mahāprasthānam ātiṣṭhan mucyate sarvakilbiṣai

15

bṛhaspatisaveneṣṭvā surā po brāhmaṇaḥ punaḥ

samitiṃ brāhmaṇair gacched iti vai brāhmaṇī śruti

16

bhūmipradānaṃ kuryād yaḥ surāṃ pītvā vimatsaraḥ

punar na ca pibed rājan saṃskṛtaḥ śudhyate nara

17

guru talpī śilāṃ taptām āyasīm adhisaṃviśet

pāṇāv ādhāya vā śephaṃ pravrajed ūrdhvadarśana

18

arīrasya vimokṣeṇa mucyate karmaṇo 'śubhāt

karmabhyo vipramucyante yattāḥ saṃvatsaraṃ striya

19

mahāvrataṃ cared yas tu dadyāt sarvasvam eva tu

gurvarthe vā hato yuddhe sa mucyet karmaṇo 'śubhāt

20

anṛtenopacartā ca pratiroddhā guros tathā

upahṛtya priyaṃ tasmai tasmāt pāpāt pramucyate

21

avakīrṇi nimittaṃ tu brahmahatyā vrataṃ caret

kharacarma vāsāḥ ṣaṇ māsaṃ tathā mucyeta kilbiṣāt

22

paradārāpahārī ca parasyāpaharan vasu

saṃvatsaraṃ vratī bhūtvā tathā mucyeta kilbiṣāt

23

steyaṃ tu yasyāpaharet tasmai dadyāt samaṃ vasu

vividhenābhyupāyena tena mucyeta kilbiṣāt

24

kṛcchrād dvādaśa rātreṇa svabhyastena daśāvaram

parivettā bhavet pūtaḥ parivittiś ca bhārata

25

niveśyaṃ tu bhavet tena sadā tārayitā pitṝn

na tu striyā bhaved doṣo na tu sā tena lipyate

26

bhajane hy ṛtunā śuddhaṃ cāturmāsyaṃ vidhīyate

striyas tena viśudhyanti iti dharmavido vidu

27

striyas tv āśaṅkitāḥ pāpair nopagamyā hi jānatā

rajasā tā viśudhyante bhasmanā bhājanaṃ yathā

28

catuṣpāt sakalo dharmo brāhmaṇānāṃ vidhīyate

pādāvakṛṣṭo rājanye tathā dharmo vidhīyate

29

tathā vaiśye ca śūdre ca pādaḥ pādo vidhīyate

vidyād evaṃvidhenaiṣāṃ gurulāghava niścayam

30

tiryagyonivadhaṃ kṛtvā drumāṃś chittvetarān bahūn

trirātraṃ vāyubhakṣaḥ syāt karma ca prathayen nara

31

agamyā gamane rājan prāyaścittaṃ vidhīyate

ārdra vastreṇa ṣaṇ māsaṃ vihāryaṃ bhasmaśāyinā

32

eṣa eva tu sarveṣām akāryāṇāṃ vidhir bhavet

brāhmaṇoktena vidhinā dṛṣṭntāgamahetubhi

33

sāvitrīm apy adhīyānaḥ śucau deśe mitāśanaḥ

ahiṃsro 'mandako 'jalpan mucyate sarvakilbiṣai

34

ahaḥsu satataṃ tiṣṭhed abhyākāśaṃ niśi svapet

trir ahnas trir niśāyāś ca sa vāsā jalam āviśet

35

strī śūdra patitāṃś cāpi nābhibhāṣed vratānvitaḥ

pāpāny ajñānataḥ kṛtvā mucyed evaṃ vrato dvija

36

ubhāśubhaphalaṃ pretya labhate bhūtasākṣikaḥ

atiricyet tayor yat tu tat kartā labhate phalam

37

tasmād dānena tapasā karmaṇā ca śubhaṃ phalam

vardhayed aśubhaṃ kṛtvā yathā syād atirekavān

38

kuryāc chubhāni karmāṇi nimitte pāpakarmaṇām

dadyān nityaṃ ca vittāni tathā mucyeta kilbiṣāt

39

anurūpaṃ hi pāpasya prāyaścittam udāhṛtam

mahāpātaka varjaṃ tu prāyaścittaṃ vidhīyate

40

bhakṣyābhakṣyeṣu sarveṣu vācyāvācye tathaiva ca

ajñānajñānayo rājan vihitāny anujānate

41

jānatā tu kṛtaṃ pāpaṃ guru sarvaṃ bhavaty uta

ajñānāt skhalite doṣe prāyaścittaṃ vidhīyate

42

akyate vidhinā pāpaṃ yathoktena vyapohitum

āstike śraddadhāne tu vidhir eṣa vidhīyate

43

nāstikāśraddadhāneṣu puruṣeṣu kadā cana

dambhadoṣapradhāneṣu vidhir eṣa na dṛśyate

44

iṣṭācāraś ca śiṣṭaś ca dharmo dharmabhṛtāṃ vara

sevitavyo naravyāghra pretya ceha sukhārthinā

45

sa rājan mokṣyase pāpāt tena pūrveṇa hetunā

trāṇārthaṃ vā vadhenaiṣām atha vā nṛpa karmaṇā

46

atha vā te ghṛṇā kā cit prāyaścittaṃ cariṣyasi

mā tv evānārya juṣṭena karmaṇā nidhanaṃ gamaḥ
wrx vishnu| vishnu vs jb3
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 36