Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 4

Book 12. Chapter 4

The Mahabharata In Sanskrit


Book 12

Chapter 4

1

[नारद]

कर्णस तु समवाप्यैतद अस्त्रं भार्गवनन्दनात

दुर्यॊधनेन सहितॊ मुमुदे भरतर्षभ

2

ततः कदा चिद राजानः समाजग्मुः सवयंवरे

कलिङ्ग विषये राजन राज्ञश चित्राङ्गदस्य च

3

शरीमद्राजपुरं नाम नगरं तत्र भारत

राजानः शतशस तत्र कन्यार्थं समुपागमन

4

शुत्वा दुर्यॊधनस तत्र समेतान सर्वपार्थिवान

रथेन काञ्चनाङ्गेन कर्णेन सहितॊ ययौ

5

ततः सवयंवरे तस्मिन संप्रवृत्ते महॊत्सवे

समापेतुर नृपतयः कन्यार्थे नृपसत्तम

6

शिशुपालॊ जरासंधॊ भीष्मकॊ वक्र एव च

कपॊत रॊमा नीलश च रुक्मी च दृढविक्रमः

7

सृगालश च महाराज सत्री राज्याधिपतिश च यः

अशॊकः शतधन्वा च भॊजॊ वीरश च नामतः

8

एते चान्ये च बहवॊ दक्षिणां दिशम आश्रिताः

मलेच्छाचार्याश च राजानः पराच्यॊदीच्यश च भारत

9

काञ्चनाङ्गदिनः सर्वे बद्धजाम्बूनद सरजः

सर्वे भास्वरदेहाश च वयाघ्रा इव मदॊत्कटाः

10

ततः समुपविष्टेषु तेषु राजसु भारत

विवेश रङ्गं सा कन्या धात्री वर्षधरान्विता

11

ततः संश्राव्यमाणेषु राज्ञां नामसु भारत

अत्यक्रामद धार्तराष्ट्रं सा कन्या वरवर्णिनी

12

दुर्यॊधनस तु कौरव्यॊ नामर्षयत लङ्घनम

परत्यषेधच च तां कन्याम असत्कृत्य नराधिपान

13

स वीर्यमदमत्तत्वाद भीष्मद्रॊणाव उपाश्रितः

रथम आरॊप्य तां कन्याम आजुहाव नराधिपान

14

तम अन्वयाद रथी खड्गी भद्ध गॊधाङ्गुलित्रवान

कर्णः शस्त भृतां शरेष्ठः पृष्ठतः पुरुषर्षभ

15

ततॊ विमर्दः सुमहान राज्ञाम आसीद युधिष्ठिरः

संनह्यतां तनुत्राणि रथान यॊजयताम अपि

16

ते ऽभयधावन्त संक्रुद्धाः कर्णदुर्यॊधनाव उभौ

शरवर्षाणि मुञ्चन्तॊ मेघाः पर्वतयॊर इव

17

कर्णस तेषाम आपतताम एकैकेन कषुरेण ह

धनूंषि स शरावापान्य अपातयत भूतले

18

ततॊ विधनुषः कांश चित कांश चिद उद्यतकार्मुकान

कांश चिद उद्वहतॊ बाणान रथशक्ति गदास तथा

19

लाघवाद आकुली कृत्यकर्णः परहरतां वरः

हतसूतांश च भूयिष्ठान अवजिग्ये नराधिपान

20

ते सवयं तवरयन्तॊ ऽशवान याहि याहीति वादिनः

वयपेयुस ते रणं हित्वा राजानॊ भग्नमानसाः

21

दुर्यॊधनस तु कर्णेन पाल्यमानॊ ऽभययात तदा

हृष्टः कन्याम उपादाय नरगं नागसाह्वयम

1

[nārada]

karṇas tu samavāpyaitad astraṃ bhārgavanandanāt

duryodhanena sahito mumude bharatarṣabha

2

tataḥ kadā cid rājānaḥ samājagmuḥ svayaṃvare

kaliṅga viṣaye rājan rājñaś citrāṅgadasya ca

3

rīmadrājapuraṃ nāma nagaraṃ tatra bhārata

rājānaḥ śataśas tatra kanyārthaṃ samupāgaman

4

utvā duryodhanas tatra sametān sarvapārthivān

rathena kāñcanāṅgena karṇena sahito yayau

5

tataḥ svayaṃvare tasmin saṃpravṛtte mahotsave

samāpetur nṛpatayaḥ kanyārthe nṛpasattama

6

iśupālo jarāsaṃdho bhīṣmako vakra eva ca

kapota romā nīlaś ca rukmī ca dṛḍhavikrama

7

sṛgālaś ca mahārāja strī rājyādhipatiś ca yaḥ

aśokaḥ śatadhanvā ca bhojo vīraś ca nāmata

8

ete cānye ca bahavo dakṣiṇāṃ diśam āśritāḥ

mlecchācāryāś ca rājānaḥ prācyodīcyaś ca bhārata

9

kāñcanāṅgadinaḥ sarve baddhajāmbūnada srajaḥ

sarve bhāsvaradehāś ca vyāghrā iva madotkaṭāḥ

10

tataḥ samupaviṣṭeṣu teṣu rājasu bhārata

viveśa raṅgaṃ sā kanyā dhātrī varṣadharānvitā

11

tataḥ saṃśrāvyamāṇeṣu rājñāṃ nāmasu bhārata

atyakrāmad dhārtarāṣṭraṃ sā kanyā varavarṇinī

12

duryodhanas tu kauravyo nāmarṣayata laṅghanam

pratyaṣedhac ca tāṃ kanyām asatkṛtya narādhipān

13

sa vīryamadamattatvād bhīṣmadroṇāv upāśritaḥ

ratham āropya tāṃ kanyām ājuhāva narādhipān

14

tam anvayād rathī khaḍgī bhaddha godhāṅgulitravān

karṇaḥ śasta bhṛtāṃ śreṣṭhaḥ pṛṣṭhataḥ puruṣarṣabha

15

tato vimardaḥ sumahān rājñām āsīd yudhiṣṭhiraḥ

saṃnahyatāṃ tanutrāṇi rathān yojayatām api

16

te 'bhyadhāvanta saṃkruddhāḥ karṇaduryodhanāv ubhau

śaravarṣāṇi muñcanto meghāḥ parvatayor iva

17

karṇas teṣām āpatatām ekaikena kṣureṇa ha

dhanūṃṣi sa śarāvāpāny apātayata bhūtale

18

tato vidhanuṣaḥ kāṃś cit kāṃś cid udyatakārmukān

kāṃś cid udvahato bāṇān rathaśakti gadās tathā

19

lāghavād ākulī kṛtyakarṇaḥ praharatāṃ varaḥ

hatasūtāṃś ca bhūyiṣṭhān avajigye narādhipān

20

te svayaṃ tvarayanto 'śvān yāhi yāhīti vādinaḥ

vyapeyus te raṇaṃ hitvā rājāno bhagnamānasāḥ

21

duryodhanas tu karṇena pālyamāno 'bhyayāt tadā

hṛṣṭaḥ kanyām upādāya naragaṃ nāgasāhvayam
mahabharata sanskrit| mahabharata sanskrit
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 4