Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 52

Book 12. Chapter 52

The Mahabharata In Sanskrit


Book 12

Chapter 52

1

[वैषम्पायन]

ततः कृष्णस्य तद वाक्यं धर्मार्थसहितं हितम

शरुत्वा शांतनवॊ भीष्मः परत्युवाच कृताञ्जलिः

2

लॊकनाथ महाबाहॊ शिव नारायणाच्युत

तव वाक्यम अभिश्रुत्य हर्षेणास्मि परिप्लुतः

3

किं चाहम अभिधास्यामि वाक पते तव संनिधौ

यदा वाचॊ गतं सर्वं तव वाचि समाहितम

4

यद धि किं चित कृतं लॊके कर्तव्यं करियते च यत

तवत्तस तन निःसृतं देवलॊका बुद्धिमया हि ते

5

कथयेद देवलॊकं यॊ देवराजसमीपतः

धर्मकामार्थ शास्त्राणां सॊ ऽरथान बरूयात तवाग्रतः

6

शराभिघाताद वयथितं मनॊ मे मधुसूदन

गात्राणि चावसीदन्ति न च बुद्धिः परसीदति

7

न च मे परतिभा का चिद अस्ति किं चित परभाषितुम

पीड्यमानस्य गॊविन्द विषानल समैः शरैः

8

बलं मेधाः परजरति पराणाः संत्वरयन्ति च

मर्माणि परितप्यन्ते भरान्तं चेतस तथैव च

9

दौर्बाल्यात सज्जते वान मे स कथं वक्तुम उत्सहे

साधु मे तवं परसीदस्व दाशार्ह कुलनन्दन

10

तत्क्षमस्व महाबाहॊ न बरूयां किं चिद अच्युत

तवत्संनिधौ चसीदेत वाचः पतिर अपि बरुवन

11

न दिशः संप्रजानामि नाकाशं न च मेदिनीम

केवलं तव वीर्येण तिष्ठामि मधुसूदन

12

सवयम एव परभॊ तस्माद धर्मराजस्य यद धितम

तद बरवीह्य आशु सर्वेषाम आगमानां तवम आगमः

13

कथं तवयि सथिते लॊके शाश्वते लॊककर्तरि

परब्रूयान मद्विधः कश चिद गुरौ शिष्य इव सथिते

14

[वासुदेव]

उपपन्नम इदं वाक्यं कौरवाणां धुरंधरे

महावीर्ये महासत्त्वे सथिते सर्वार्थदर्शिनि

15

यच च माम आत्थ गाङ्गेय बाणघात रुजं परति

गृहाणात्र वरं भीष्म मत्प्रसाद कृतं विभॊ

16

न ते गलानिर न ते मूर्छा न दाहॊ न च ते रुजा

परभविष्यन्ति गाङ्गेय कषुत्पिपासे न चाप्य उत

17

जञानानि च समग्राणि परतिभास्यन्ति ते ऽनघ

न च ते कव चिद आसक्तिर बुद्धेः परादुर्भविष्यति

18

सत्त्वस्थं च मनॊ नित्यं तव भीष्म भविष्यति

रजस तमॊभ्यां रहितं घनैर मुक्त इवॊदु राट

19

यद यच च धर्मसंयुक्तम अर्थयुक्तम अथापि वा

चिन्तयिष्यसि तत्राग्र्या बुद्धिस तव भविष्यति

20

इमं च राजशार्दूल भूतग्रामं चतुर्विधम

चक्षुर दिव्यं समाश्रित्य दरक्ष्यस्य अमितविक्रम

21

चतुर्विधं परजा जालं संयुक्तॊ जञानचक्षुषा

भीष्म दरक्ष्यसि तत्त्वेन जले मीन इवामले

22

[वैषम्पायन]

ततस ते वयास सहिताः सर्व एव महर्षयः

ऋग यजुः साम संयुक्तैर वचॊभिः कृष्णम अर्चयन

23

ततः सर्वार्तवं दिव्यं पुष्पवर्षं नभस्तलात

पपात यत्र वार्ष्णेयः स गाङ्गेयः स पाण्डवः

24

वादित्राणि च दिव्यानि जगुश चाप्सरसां गणाः

न चाहितम अनिष्टं वा किं चित तत्र वयदृश्यत

25

ववौ शिवः सुखॊ वायुः सर्वगन्धवहः शुचिः

शान्तायां दिशि शान्ताश च परावदन मृगपक्षिणः

26

ततॊ मुहूर्ताद भगवान सहस्रांशुर दिवाकरः

दहन वनम इवैकान्ते परतीच्यां परत्यदृश्यत

27

ततॊ महर्षयः सर्वे समुत्थाय जनार्दनम

भीष्मम आमन्त्रयां चक्रू राजानं चयुधिष्ठिरम

28

ततः परणामम अकरॊत केशवः पाण्डवस तथा

सात्यकिः संजयश चैव स च शारद्वतः कृपः

29

ततस ते धर्मनिरताः सम्यक तैर अभिपूजिताः

शवः समेष्याम इत्य उक्त्वा यथेष्टं तवरिता ययुः

30

तथैवामन्त्र्य गाङ्गेयं केशवस ते च पाण्डवाः

परदक्षिणम उपावृत्य रथान आरुरुहुः शुभान

31

ततॊ रथैः काञ्चनदन्त कूबरैर; महीधराभैः स मदैश च दन्तिभिः

हयैः सुपर्णैर इव चाशुगामिभिः; पदातिभिश चात्त शरासनादिभिः

32

ययौ रथानां पुरतॊ हि सा चमूस; तथैव पश्चाद अति मात्रसारिणी

पुरश च पश्चाच च यथा महानदी; पुरर्क्ष वन्तं गिरिम एत्य नर्मदा

33

ततः पुरस्ताद भगवान निशाकरः; समुत्थितस ताम अभिहर्षयंश चमूम

दिवाकरापीत रसास तथौषधीः; पुनः सवकेनैव गुणेन यॊजयन

34

ततः पुरं सुरपुरसंनिभ दयुति; परविश्य ते यदुवृषपाण्डवास तदा

यथॊचितान भवनवरान समाविशञ; शरमान्विता मृगपतयॊ गुहा इव

1

[vaiṣampāyana]

tataḥ kṛṣṇasya tad vākyaṃ dharmārthasahitaṃ hitam

śrutvā śāṃtanavo bhīṣmaḥ pratyuvāca kṛtāñjali

2

lokanātha mahābāho śiva nārāyaṇācyuta

tava vākyam abhiśrutya harṣeṇāsmi paripluta

3

kiṃ cāham abhidhāsyāmi vāk pate tava saṃnidhau

yadā vāco gataṃ sarvaṃ tava vāci samāhitam

4

yad dhi kiṃ cit kṛtaṃ loke kartavyaṃ kriyate ca yat

tvattas tan niḥsṛtaṃ devalokā buddhimayā hi te

5

kathayed devalokaṃ yo devarājasamīpataḥ

dharmakāmārtha śāstrāṇāṃ so 'rthān brūyāt tavāgrata

6

arābhighātād vyathitaṃ mano me madhusūdana

gātrāṇi cāvasīdanti na ca buddhiḥ prasīdati

7

na ca me pratibhā kā cid asti kiṃ cit prabhāṣitum

pīḍyamānasya govinda viṣānala samaiḥ śarai

8

balaṃ medhāḥ prajarati prāṇāḥ saṃtvarayanti ca

marmāṇi paritapyante bhrāntaṃ cetas tathaiva ca

9

daurbālyāt sajjate vān me sa kathaṃ vaktum utsahe

sādhu me tvaṃ prasīdasva dāśārha kulanandana

10

tatkṣamasva mahābāho na brūyāṃ kiṃ cid acyuta

tvatsaṃnidhau casīdeta vācaḥ patir api bruvan

11

na diśaḥ saṃprajānāmi nākāśaṃ na ca medinīm

kevalaṃ tava vīryeṇa tiṣṭhāmi madhusūdana

12

svayam eva prabho tasmād dharmarājasya yad dhitam

tad bravīhy āśu sarveṣām āgamānāṃ tvam āgama

13

kathaṃ tvayi sthite loke śāśvate lokakartari

prabrūyān madvidhaḥ kaś cid gurau śiṣya iva sthite

14

[vāsudeva]

upapannam idaṃ vākyaṃ kauravāṇāṃ dhuraṃdhare

mahāvīrye mahāsattve sthite sarvārthadarśini

15

yac ca mām āttha gāṅgeya bāṇaghāta rujaṃ prati

gṛhāṇātra varaṃ bhīṣma matprasāda kṛtaṃ vibho

16

na te glānir na te mūrchā na dāho na ca te rujā

prabhaviṣyanti gāṅgeya kṣutpipāse na cāpy uta

17

jñānāni ca samagrāṇi pratibhāsyanti te 'nagha

na ca te kva cid āsaktir buddheḥ prādurbhaviṣyati

18

sattvasthaṃ ca mano nityaṃ tava bhīṣma bhaviṣyati

rajas tamobhyāṃ rahitaṃ ghanair mukta ivodu rāṭ

19

yad yac ca dharmasaṃyuktam arthayuktam athāpi vā

cintayiṣyasi tatrāgryā buddhis tava bhaviṣyati

20

imaṃ ca rājaśārdūla bhūtagrāmaṃ caturvidham

cakṣur divyaṃ samāśritya drakṣyasy amitavikrama

21

caturvidhaṃ prajā jālaṃ saṃyukto jñānacakṣuṣā

bhīṣma drakṣyasi tattvena jale mīna ivāmale

22

[vaiṣampāyana]

tatas te vyāsa sahitāḥ sarva eva maharṣaya

g yajuḥ sāma saṃyuktair vacobhiḥ kṛṣṇam arcayan

23

tataḥ sarvārtavaṃ divyaṃ puṣpavarṣaṃ nabhastalāt

papāta yatra vārṣṇeyaḥ sa gāṅgeyaḥ sa pāṇḍava

24

vāditrāṇi ca divyāni jaguś cāpsarasāṃ gaṇāḥ

na cāhitam aniṣṭaṃ vā kiṃ cit tatra vyadṛśyata

25

vavau śivaḥ sukho vāyuḥ sarvagandhavahaḥ śuci

ś
ntāyāṃ diśi śāntāś ca prāvadan mṛgapakṣiṇa

26

tato muhūrtād bhagavān sahasrāṃśur divākaraḥ

dahan vanam ivaikānte pratīcyāṃ pratyadṛśyata

27

tato maharṣayaḥ sarve samutthāya janārdanam

bhīṣmam āmantrayāṃ cakrū rājānaṃ cayudhiṣṭhiram

28

tataḥ praṇāmam akarot keśavaḥ pāṇḍavas tathā

sātyakiḥ saṃjayaś caiva sa ca śāradvataḥ kṛpa

29

tatas te dharmaniratāḥ samyak tair abhipūjitāḥ

vaḥ sameṣyāma ity uktvā yatheṣṭaṃ tvaritā yayu

30

tathaivāmantrya gāṅgeyaṃ keśavas te ca pāṇḍavāḥ

pradakṣiṇam upāvṛtya rathān āruruhuḥ śubhān

31

tato rathaiḥ kāñcanadanta kūbarair; mahīdharābhaiḥ sa madaiś ca dantibhiḥ

hayaiḥ suparṇair iva cāśugāmibhiḥ; padātibhiś cātta śarāsanādibhi

32

yayau rathānāṃ purato hi sā camūs; tathaiva paścād ati mātrasāriṇī

puraś ca paścāc ca yathā mahānadī; purarkṣa vantaṃ girim etya narmadā

33

tataḥ purastād bhagavān niśākaraḥ; samutthitas tām abhiharṣayaṃś camūm

divākarāpīta rasās tathauṣadhīḥ; punaḥ svakenaiva guṇena yojayan

34

tataḥ puraṃ surapurasaṃnibha dyuti; praviśya te yaduvṛṣapāṇḍavās tadā

yathocitān bhavanavarān samāviśañ; śramānvitā mṛgapatayo guhā iva
epictetus discourse| epictetus discourse
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 52