Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 54

Book 12. Chapter 54

The Mahabharata In Sanskrit


Book 12

Chapter 54

1

[जनमेजय]

धर्मात्मनि महासत्त्वे सत्यसंधे जितात्मनि

देवव्रते महाभागे शरतल्पगते ऽचयुते

2

शयाने वीरशयने भीष्मे शंतनुनन्दने

गाङ्गेये पुरुषव्याघ्रे पाण्डवैः पर्युपस्थिते

3

काः कथाः समवर्तन्त तस्मिन वीर समागमे

हतेषु सर्वसैन्येषु तन मे शंस महामुने

4

[वैष]

शरतल्पगते भीष्मे कौरवाणां धुरंधरे

आजग्मुर ऋषयः सिद्धा नारदप्रमुखा नृप

5

हतशिष्टाश च राजानॊ युधिष्ठिरपुरॊगमाः

धृतराष्ट्रश च कृष्णश च भीमार्जुनयमास तथा

6

ते ऽभिगम्य महात्मानॊ भरतानां पिता महम

अन्वशॊचन्त गाङ्गेयम आदित्यं पतितं यथा

7

मुहूर्तम इव च धयात्वा नारदॊ देव दर्शनः

उवाच पाण्डवान सर्वान हतशिष्टांश च पार्थिवान

8

पराप्तकालं च आचक्षे भीष्मॊ ऽयम अनुयुज्यताम

अस्तम एति हि गाङ्गेयॊ भानुमान इव भारत

9

अयं पराणान उत्सिसृक्षुस तं सर्वे ऽभयेत्य पृच्छत

कृत्स्नान हि विविधान धर्मांश चातुर्वर्ण्यस्य वेत्त्य अयम

10

एष वृद्धः पुरा लॊकान संप्राप्नॊति तनुत्यजाम

तं शीघ्रम अनुयुञ्जध्वं संशयान मनसि सथितान

11

एवम उक्ता नारदेन भीष्मम ईयुर नराधिपाः

परष्टुं चाशक्नुवन्तस ते वीक्षां चक्रुः परस्परम

12

अथॊवाच हृषीकेशं पाण्डुपुत्रॊ युधिष्ठिरः

नान्यस तवद देवकीपुत्र शक्तः परष्टुं पिता महम

13

परव्याहरय दुर्धर्ष तवम अग्रे मधुसूदन

तवं हि नस तात सर्वेषां सर्वधर्मविद उत्तमः

14

एवम उक्तः पाण्डवेन भगवान केशवस तदा

अभिगम्य दुराधर्षं परव्याहरयद अच्युतः

15

कच चित सुखेन रजनी वयुष्टा ते राजसत्तम

विस्पष्ट लक्षणा बुद्धिः कच चिच चॊपस्थिता तव

16

कच चिज जञाननि सर्वाणि परतिभान्ति च ते ऽनघ

न गलायते च हृदयं न च ते वयाकुलं मनः

17

दाहॊ मॊहः शरमश चैव कलमॊ गलानिस तथा रुजा

तव परसादाद गॊविन्द सद्यॊ वयपगतानघ

18

यच च भूतं भविष्यच च भवच च परमद्युते

तत सर्वम अनुपश्यामि पाणौ फलम इवाहितम

19

वेदॊक्ताश चैव ये धर्मा वेदान्तनिहिताश च ये

तान सर्वान संप्रपश्यामि वरदानात तवाच्युत

20

शिष्टैश च धर्मॊ यः परॊक्तः स च मे हृदि वर्तते

देशजातिकुलानां च धर्मज्ञॊ ऽसमि जनार्दन

21

चतुर्ष्व आश्रमधर्मेषु यॊ ऽरथः स च हृदि सथितः

राजधर्मांश च सकलान अवगच्छामि केशव

22

यत्र यत्र च वक्तव्यं तद वक्ष्यामि जनार्दन

तव परसादाद धि शुभा मनॊ मे बुद्धिर आविशत

23

युवेव चास्मि संवृत्तस तवद अनुध्यान बृंहितः

वक्तुं शरेयः समर्थॊ ऽसमि तवत्प्रसादाज जनार्दन

24

सवयं किमर्थं तुभवाञ शरेयॊ न पराह पाण्डवम

किं ते विवक्षितं चात्र तद आशु वद माधव

25

यशसः शरेयसश चैव मूलं मां विद्धि कौरव

मत्तः सर्वे ऽभिनिर्वृत्ता भावाः सदसद आत्मकाः

26

शीतांशुश चन्द्र इत्य उक्ते कॊ लॊके विस्मयिष्यति

तथैव यशसा पूर्णे मयि कॊ विस्मयिष्यति

27

आधेयं तु मया भूयॊ यशस तव महाद्युते

ततॊ मे विपुला बुद्धिस तवयि भीष्म समाहिता

28

यावद धि पृतिवी पाल पृथिवी सथास्यते धरुवा

तावत तवाक्षया कीर्तिर लॊकान अनु चरिष्यति

29

यच च तवं वक्ष्यसे भीष्म पाण्डवायानुपृच्छते

वेद परवादा इव ते सथास्यन्ति वसुधातले

30

यश चैतेन परमाणेन यॊक्ष्यत्य आत्मानम आत्मना

सफलं सर्वपुण्यानां परेत्य चानुभविष्यति

31

एतस्मात कारणाद भीष्म मतिर दिव्या महाहिते

दत्ता यशॊ विप्रथेत कथं भूयस तवेति ह

32

यावद धि परथते लॊके पुरुषस्य यशॊ भुवि

तावत तस्याक्षयं सथानं भवतीति विनिश्चितम

33

राजानॊ हतशिष्टास तवां राजन्न अभित आसते

धर्मान अनुयुयुक्षन्तस तेभ्यः परब्रूहि भारत

34

भवान हि वयसा वृद्धः शरुताचार समन्वितः

कुशलॊ राजधर्माणां पूर्वेषाम अपराश च ये

35

जन्मप्रभृति ते कश चिद वृजिनं न ददर्श ह

जञातारम अनुधर्माणां तवां विदुः सर्वपार्थिवाः

36

तेभ्यः पितेव पुत्रेभ्यॊ राजन बरूहि परं नयम

ऋषयश च हि देवाश च तवया नित्यम उपासिताः

37

तस्माद वक्तव्यम एवेह तवया पश्याम्य अशेषतः

धर्माञ शुश्रूषमाणेभ्यः पृष्टेन च सता पुनः

38

वक्तव्यं विदुषा चेति धर्मम आहुर मनीषिणः

अप्रतिब्रुवतः कष्टॊ दॊषॊ हि भवति परभॊ

39

तस्मात पुत्रैश च पौत्रैश च धर्मान पृष्टः सनातनान

विद्वाञ जिज्ञासमानैस तवं परब्रूहि भरतर्षभ

1

[janamejaya]

dharmātmani mahāsattve satyasaṃdhe jitātmani

devavrate mahābhāge śaratalpagate 'cyute

2

ayāne vīraśayane bhīṣme śaṃtanunandane

gāṅgeye puruṣavyāghre pāṇḍavaiḥ paryupasthite

3

kāḥ kathāḥ samavartanta tasmin vīra samāgame

hateṣu sarvasainyeṣu tan me śaṃsa mahāmune

4

[vaiṣ]

aratalpagate bhīṣme kauravāṇāṃ dhuraṃdhare

ājagmur ṛṣayaḥ siddhā nāradapramukhā nṛpa

5

hataśiṣṭāś ca rājāno yudhiṣṭhirapurogamāḥ

dhṛtarāṣṭraś ca kṛṣṇaś ca bhīmārjunayamās tathā

6

te 'bhigamya mahātmāno bharatānāṃ pitā maham

anvaśocanta gāṅgeyam ādityaṃ patitaṃ yathā

7

muhūrtam iva ca dhyātvā nārado deva darśanaḥ

uvāca pāṇḍavān sarvān hataśiṣṭāṃś ca pārthivān

8

prāptakālaṃ ca ācakṣe bhīṣmo 'yam anuyujyatām

astam eti hi gāṅgeyo bhānumān iva bhārata

9

ayaṃ prāṇān utsisṛkṣus taṃ sarve 'bhyetya pṛcchata

kṛtsnān hi vividhān dharmāṃś cāturvarṇyasya vetty ayam

10

eṣa vṛddhaḥ purā lokān saṃprāpnoti tanutyajām

taṃ śīghram anuyuñjadhvaṃ saṃśayān manasi sthitān

11

evam uktā nāradena bhīṣmam īyur narādhipāḥ

praṣṭuṃ cāśaknuvantas te vīkṣāṃ cakruḥ parasparam

12

athovāca hṛṣīkeśaṃ pāṇḍuputro yudhiṣṭhiraḥ

nānyas tvad devakīputra śaktaḥ praṣṭuṃ pitā maham

13

pravyāharaya durdharṣa tvam agre madhusūdana

tvaṃ hi nas tāta sarveṣāṃ sarvadharmavid uttama

14

evam uktaḥ pāṇḍavena bhagavān keśavas tadā

abhigamya durādharṣaṃ pravyāharayad acyuta

15

kac cit sukhena rajanī vyuṣṭā te rājasattama

vispaṣṭa lakṣaṇā buddhiḥ kac cic copasthitā tava

16

kac cij jñānani sarvāṇi pratibhānti ca te 'nagha

na glāyate ca hṛdayaṃ na ca te vyākulaṃ mana

17

dāho mohaḥ śramaś caiva klamo glānis tathā rujā

tava prasādād govinda sadyo vyapagatānagha

18

yac ca bhūtaṃ bhaviṣyac ca bhavac ca paramadyute

tat sarvam anupaśyāmi pāṇau phalam ivāhitam

19

vedoktāś caiva ye dharmā vedāntanihitāś ca ye

tān sarvān saṃprapaśyāmi varadānāt tavācyuta

20

iṣṭaiś ca dharmo yaḥ proktaḥ sa ca me hṛdi vartate

deśajātikulānāṃ ca dharmajño 'smi janārdana

21

caturṣv āśramadharmeṣu yo 'rthaḥ sa ca hṛdi sthitaḥ

rājadharmāṃś ca sakalān avagacchāmi keśava

22

yatra yatra ca vaktavyaṃ tad vakṣyāmi janārdana

tava prasādād dhi śubhā mano me buddhir āviśat

23

yuveva cāsmi saṃvṛttas tvad anudhyāna bṛṃhitaḥ

vaktuṃ śreyaḥ samartho 'smi tvatprasādāj janārdana

24

svayaṃ kimarthaṃ tubhavāñ śreyo na prāha pāṇḍavam

kiṃ te vivakṣitaṃ cātra tad āśu vada mādhava

25

yaśasaḥ śreyasaś caiva mūlaṃ māṃ viddhi kaurava

mattaḥ sarve 'bhinirvṛttā bhāvāḥ sadasad ātmakāḥ

26

ś
tāṃśuś candra ity ukte ko loke vismayiṣyati

tathaiva yaśasā pūrṇe mayi ko vismayiṣyati

27

dheyaṃ tu mayā bhūyo yaśas tava mahādyute

tato me vipulā buddhis tvayi bhīṣma samāhitā

28

yāvad dhi pṛtivī pāla pṛthivī sthāsyate dhruvā

tāvat tavākṣayā kīrtir lokān anu cariṣyati

29

yac ca tvaṃ vakṣyase bhīṣma pāṇḍavāyānupṛcchate

veda pravādā iva te sthāsyanti vasudhātale

30

yaś caitena pramāṇena yokṣyaty ātmānam ātmanā

saphalaṃ sarvapuṇyānāṃ pretya cānubhaviṣyati

31

etasmāt kāraṇād bhīṣma matir divyā mahāhite

dattā yaśo vipratheta kathaṃ bhūyas taveti ha

32

yāvad dhi prathate loke puruṣasya yaśo bhuvi

tāvat tasyākṣayaṃ sthānaṃ bhavatīti viniścitam

33

rājāno hataśiṣṭās tvāṃ rājann abhita āsate

dharmān anuyuyukṣantas tebhyaḥ prabrūhi bhārata

34

bhavān hi vayasā vṛddhaḥ śrutācāra samanvitaḥ

kuśalo rājadharmāṇāṃ pūrveṣām aparāś ca ye

35

janmaprabhṛti te kaś cid vṛjinaṃ na dadarśa ha

jñātāram anudharmāṇāṃ tvāṃ viduḥ sarvapārthivāḥ

36

tebhyaḥ piteva putrebhyo rājan brūhi paraṃ nayam

ayaś ca hi devāś ca tvayā nityam upāsitāḥ

37

tasmād vaktavyam eveha tvayā paśyāmy aśeṣataḥ

dharmāñ śuśrūṣamāṇebhyaḥ pṛṣṭena ca satā puna

38

vaktavyaṃ viduṣā ceti dharmam āhur manīṣiṇaḥ

apratibruvataḥ kaṣṭo doṣo hi bhavati prabho

39

tasmāt putraiś ca pautraiś ca dharmān pṛṣṭaḥ sanātanān

vidvāñ jijñāsamānais tvaṃ prabrūhi bharatarṣabha
prophecies being fulfilled| the mayans 2012 doom prophecie
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 54