Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 60

Book 12. Chapter 60

The Mahabharata In Sanskrit


Book 12

Chapter 60

1

[वैषम्पायन]

ततः पुनः स गाङ्गेयम अभिवाद्य पिता महम

पराञ्जलिर नियतॊ भूत्वा पर्यपृच्छद युधिष्ठिर

2

के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक

चतुर्णाम आश्रमाणां च राज धर्माश च के मताः

3

केन सविद वर्धते राष्ट्रं राजा केन विवर्धते

केन पौराश च भृत्याश च वर्धने भरतर्षभ

4

कॊशं दण्डं च दुर्गं च सहायान मन्त्रिणस तथा

ऋत्विक पुरॊहिताचार्यान कीदृशान वर्जयेन नृपः

5

केषु विश्वसितव्यं सयाद राज्ञां कस्यां चिद आपदि

कुतॊ वात्मा दृढॊ रक्ष्यस तन मे बरूहि पिता मह

6

नमॊ धर्माय महते नमः कृष्णाय वेधसे

बराह्मणेभ्यॊ नमस्कृत्वा धर्मान वक्ष्यामि शाश्वतान

7

अक्रॊधः सत्यवचनं संविभागः कषमा तथा

परजनः सवेषु दारेषु शौचम अद्रॊह एव च

8

आर्जवं भृत्यभरणं नवैते सार्ववर्णिकाः

बराह्मणस्य तु यॊ धर्मस तं ते वक्ष्यामि केवलम

9

दमम एव महाराज धर्मम आहुः पुरातनम

सवाध्यायॊ ऽधयापनं चैव तत्र कर्म समाप्यते

10

तं चेद वित्तम उपागच्छेद वर्तमानं सवकर्मणि

अकुर्वाणं विकर्माणि शान्तं परज्ञान तर्पितम

11

कुर्वीतापत्य संतानम अथॊ दद्याद यजेत च

संविभज्य हि भॊक्तव्यं धनं सद्भिर इतीष्यते

12

परिनिष्ठित कार्यस तु सवाध्यायेनैव बराह्मणः

कुर्याद अन्यन न वा कुर्यान मैत्रॊ बराह्मण उच्यते

13

कषत्रियस्यापि यॊ धर्मस तं ते वक्ष्यामि भारत

दद्याद राजा न याचेत यजेत न तु याजयेत

14

नाध्यापयेद अधीयीत परजाश च परिपालयेत

नित्यॊद्युक्तॊ दस्यु वधे रणे कुर्यात पराक्रमम

15

ये च करतुभिर ईजानाः शरुतवन्तश च भूमिपाः

य एवाहव जेतारस त एषां लॊकजित तमाः

16

अविक्षतेन देहेन समराद यॊ निवर्तते

कषत्रियॊ नास्य तत कर्म परशंसन्ति पुरा विदः

17

वधं हि कषत्रबन्धूनां धर्मम आहुः परधानतः

नास्य कृत्यतमं किं चिद अन्यद दस्यु निबर्हणात

18

दानम अध्ययनं यज्ञॊ यॊगः कषेमॊ विधीयते

तस्माद राज्ञा विशेषेण यॊद्धव्यं धर्मम ईप्षता

19

सवेषु धर्मेष्व अवस्थाप्य परजाः सर्वा महीपतिः

धर्मेण सर्वकृत्यानि समनिष्ठानि कारयेत

20

परिनिष्ठित कार्यः सयान नृपतिः परिपालनात

कुर्याद अन्यन न वा कुर्याद ऐन्द्रॊ राजन्य उच्यते

21

वैश्यस्यापीह यॊ धर्मस तं ते वक्ष्यामि भारत

दानम अध्ययनं यज्ञः शौचेन धनसंचयः

22

पितृवत पालयेद वैश्यॊ युक्तः सर्वपशून इह

विकर्म तद भवेद अन्यत कर्म यद यत समाचरेत

रक्षया स हि तेषां वै महत सुखम अवाप्नुयात

23

परजापतिर हि वैश्याय सृष्ट्वा परिददे पशून

बराह्मणाय च राज्ञे च सर्वाः परिददे परजाः

24

तस्य वृत्तिं परवक्ष्यामि यच च तस्यॊपजीवनम

षण्णाम एकां पिबेद धेनुं शताच च मिथुनं हरेत

25

लये च सप्तमॊ भागस तथा शृङ्गे कला खुरे

सस्यस्य सर्वबीजानाम एषा सांवत्सरी भृतिः

26

न च वैश्यस्य कामः सयान न रक्षेयं पशून इति

वैश्ये चेच्छति नान्येन रक्षितव्याः कथं चन

27

शूद्रस्यापि हि यॊ धर्मस तं ते वक्ष्यामि भारत

परजापतिर हि वर्णानां दासं शूद्रम अकल्पयत

28

तस्माच छूद्रस्य वर्णानां परिचर्या विधीयते

तेषां शुश्रूषणाच चैव महत सुखम अवाप्नुयात

29

शूद्र एतान परिचरेत तरीन वर्णान अनसूयकः

संचयांश च न कुर्वीत जातु शूद्रः कथं चन

30

पापीयान हि धनं लब्ध्वा वशे कुर्याद गरीयसः

राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः

31

तस्य वृत्तिं परवक्ष्यामि यच च तस्यॊपजीवनम

अवश्य भरणीयॊ हि वर्णानां शूद्र उच्यते

32

छत्रं वेष्टनम औशीरम उपानद वयजनानि च

यातयामानि देयानि शूद्राय परिचारिणे

33

अधार्याणि विशीर्णानि वसनानि दविजातिभिः

शूद्रायैव विधेयानि तस्य धर्मधनं हि तत

34

यश च कश चिद दविजातीनां शूद्रः शुश्रूषुर आव्रजेत

कल्प्यां तस्य तु तेनाहुर वृत्तिं धर्मविदॊ जनाः

देयः पिण्डॊ ऽनपेताय भर्तव्यौ वृद्धदुर्बलौ

35

शूद्रेण च न हातव्यॊ भर्ता कस्यां चिद आपदि

अतिरेकेण भर्तव्यॊ भर्ता दरव्यपरिक्षये

न हि सवम अस्ति शूद्रस्य भर्तृहार्य धनॊ हय असौ

36

उक्तस तरयाणां वर्णानां यज्ञस तरय्य एव भारत

सवाहाकारनमः कारौ मन्त्रः शूद्रे विधीयते

37

ताभ्यां शूद्रः पाकयज्ञैर यजेत वरतवान सवयम

पूर्णपात्र मयीम आहुः पाकयज्ञस्य दक्षिणाम

38

शूद्रः पैजवनॊ नाम सहस्राणां शतं ददौ

ऐन्द्राग्नेन विधानेन दक्षिणाम इति नः शरुतम

39

अतॊ हि सर्ववर्णानां शरद्धा यज्ञॊ विधीयते

दैवतं हि महच छरद्धा पवित्रं यजतां च यत

40

दैवतं परमं विप्राः सवेन सवेन परस्परम

अयजन्न इह सत्रैस ते तैस तैः कामैः सनातनैः

41

संसृष्टा बराह्मणैर एव तरिषु वर्णेषु सृष्टयः

देवानाम अपि ये देवा यद बरूयुस ते परं हि तत

तस्माद वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया

42

ऋग यजुः साम वित पूज्यॊ नित्यं सयाद देव वद दविजः

अनृग यजुर असामा तु पराजापत्य उपद्रवः

43

यज्ञॊ मनीषया तात सर्ववर्णेषु भारत

नास्य यज्ञहनॊ देवा ईहन्ते नेतरे जनाः

तस्मात सर्वेषु वर्णेषु शरद्धा यज्ञॊ विधीयते

44

सवं दैवतं बराह्मणाः सवेन नित्यं; परान वर्णान अयजन्न एवम आसीत

आरॊचिता नः सुमहान स धर्मः; सृष्टॊ बरह्मणा तरिषु वर्णेषु दृष्टः

45

तस्माद वर्णा ऋजवॊ जातिधर्माः; संसृज्यन्ते तस्य विपाक एषः

एकं साम यजुर एकम ऋग एका; विप्रश चैकॊ ऽनिश्चयस तेषु दृष्टः

46

अत्र गाथा यज्ञगीताः कीर्तयन्ति पुरा विदः

वैखानसानां राजेन्द्र मुनीनां यष्टुम इच्छताम

47

उदिते ऽनुदिते वापि शरद्दधानॊ जितेन्द्रियः

वह्निं जुहॊति धर्मेण शरद्धा वै कारणं महत

48

यत सकन्नम अस्य तत पूर्वं यद अस्कन्न्नं तद उत्तरम

बहूनि यज्ञरूपाणि नाना कर्मफलानि च

49

तानि यः संविजानाति जञाननिश्चय निश्चितः

दविजातिः शरद्धयॊपेतः स यष्टुं पुरुषॊ ऽरहति

50

सतेनॊ वा यदि वा पापॊ यदि वा पापकृत तमः

यष्टुम इच्छति यज्ञं यः साधुम एव वदन्ति तम

51

ऋषयस तं परशंसन्ति साधु चैतद असंशयम

सर्वथा सर्ववर्णैर हि यष्टव्यम इति निश्चयः

न हि यज्ञसमं किं चित तरिषु लॊकेषु विद्यते

52

तस्माद यष्टव्यम इत्य आहुः पुरुषेणानसूयता

शरद्धा पवित्रम आश्रित्य यथाशक्ति परयच्छता

1

[vaiṣampāyana]

tataḥ punaḥ sa gāṅgeyam abhivādya pitā maham

prāñjalir niyato bhūtvā paryapṛcchad yudhiṣṭhira

2

ke dharmāḥ sarvavarṇānāṃ cāturvarṇyasya ke pṛthak

caturṇām āśramāṇāṃ ca rāja dharmāś ca ke matāḥ

3

kena svid vardhate rāṣṭraṃ rājā kena vivardhate

kena paurāś ca bhṛtyāś ca vardhane bharatarṣabha

4

kośaṃ daṇḍaṃ ca durgaṃ ca sahāyān mantriṇas tathā

ṛtvik purohitācāryān kīdṛśān varjayen nṛpa

5

keṣu viśvasitavyaṃ syād rājñāṃ kasyāṃ cid āpadi

kuto vātmā dṛḍho rakṣyas tan me brūhi pitā maha

6

namo dharmāya mahate namaḥ kṛṣṇya vedhase

brāhmaṇebhyo namaskṛtvā dharmān vakṣyāmi śāśvatān

7

akrodhaḥ satyavacanaṃ saṃvibhāgaḥ kṣamā tathā

prajanaḥ sveṣu dāreṣu śaucam adroha eva ca

8

rjavaṃ bhṛtyabharaṇaṃ navaite sārvavarṇikāḥ

brāhmaṇasya tu yo dharmas taṃ te vakṣyāmi kevalam

9

damam eva mahārāja dharmam āhuḥ purātanam

svādhyāyo 'dhyāpanaṃ caiva tatra karma samāpyate

10

taṃ ced vittam upāgacched vartamānaṃ svakarmaṇi

akurvāṇaṃ vikarmāṇi śāntaṃ prajñāna tarpitam

11

kurvītāpatya saṃtānam atho dadyād yajeta ca

saṃvibhajya hi bhoktavyaṃ dhanaṃ sadbhir itīṣyate

12

pariniṣṭhita kāryas tu svādhyāyenaiva brāhmaṇaḥ

kuryād anyan na vā kuryān maitro brāhmaṇa ucyate

13

kṣatriyasyāpi yo dharmas taṃ te vakṣyāmi bhārata

dadyād rājā na yāceta yajeta na tu yājayet

14

nādhyāpayed adhīyīta prajāś ca paripālayet

nityodyukto dasyu vadhe raṇe kuryāt parākramam

15

ye ca kratubhir ījānāḥ śrutavantaś ca bhūmipāḥ

ya evāhava jetāras ta eṣāṃ lokajit tamāḥ

16

avikṣatena dehena samarād yo nivartate

kṣatriyo nāsya tat karma praśaṃsanti purā vida

17

vadhaṃ hi kṣatrabandhūnāṃ dharmam āhuḥ pradhānataḥ

nāsya kṛtyatamaṃ kiṃ cid anyad dasyu nibarhaṇāt

18

dānam adhyayanaṃ yajño yogaḥ kṣemo vidhīyate

tasmād rājñā viśeṣeṇa yoddhavyaṃ dharmam īpṣatā

19

sveṣu dharmeṣv avasthāpya prajāḥ sarvā mahīpatiḥ

dharmeṇa sarvakṛtyāni samaniṣṭhāni kārayet

20

pariniṣṭhita kāryaḥ syān nṛpatiḥ paripālanāt

kuryād anyan na vā kuryād aindro rājanya ucyate

21

vaiśyasyāpīha yo dharmas taṃ te vakṣyāmi bhārata

dānam adhyayanaṃ yajñaḥ śaucena dhanasaṃcaya

22

pitṛvat pālayed vaiśyo yuktaḥ sarvapaśūn iha

vikarma tad bhaved anyat karma yad yat samācaret

rakṣayā sa hi teṣāṃ vai mahat sukham avāpnuyāt

23

prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn

brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ

24

tasya vṛttiṃ pravakṣyāmi yac ca tasyopajīvanam

ṣaṇṇām ekāṃ pibed dhenuṃ śatāc ca mithunaṃ haret

25

laye ca saptamo bhāgas tathā śṛge kalā khure

sasyasya sarvabījānām eṣā sāṃvatsarī bhṛti

26

na ca vaiśyasya kāmaḥ syān na rakṣeyaṃ paśūn iti

vaiśye cecchati nānyena rakṣitavyāḥ kathaṃ cana

27

ś
drasyāpi hi yo dharmas taṃ te vakṣyāmi bhārata

prajāpatir hi varṇānāṃ dāsaṃ śūdram akalpayat

28

tasmāc chūdrasya varṇānāṃ paricaryā vidhīyate

teṣāṃ uśrūṣaṇāc caiva mahat sukham avāpnuyāt

29

ś
dra etān paricaret trīn varṇān anasūyakaḥ

saṃcayāṃś ca na kurvīta jātu śūdraḥ kathaṃ cana

30

pāpīyān hi dhanaṃ labdhvā vaśe kuryād garīyasaḥ

rājñā vā samanujñātaḥ kāmaṃ kurvīta dhārmika

31

tasya vṛttiṃ pravakṣyāmi yac ca tasyopajīvanam

avaśya bharaṇīyo hi varṇānāṃ śūdra ucyate

32

chatraṃ veṣṭanam auśīram upānad vyajanāni ca

yātayāmāni deyāni śūdrāya paricāriṇe

33

adhāryāṇi viśīrṇāni vasanāni dvijātibhi

ś
drāyaiva vidheyāni tasya dharmadhanaṃ hi tat

34

yaś ca kaś cid dvijātīnāṃ śūdraḥ śuśrūṣur āvrajet

kalpyāṃ tasya tu tenāhur vṛttiṃ dharmavido janāḥ

deyaḥ piṇḍo 'napetāya bhartavyau vṛddhadurbalau

35

ś
dreṇa ca na hātavyo bhartā kasyāṃ cid āpadi

atirekeṇa bhartavyo bhartā dravyaparikṣaye

na hi svam asti śūdrasya bhartṛhārya dhano hy asau

36

uktas trayāṇāṃ varṇānāṃ yajñas trayy eva bhārata

svāhākāranamaḥ kārau mantraḥ śūdre vidhīyate

37

tābhyāṃ śūdraḥ pākayajñair yajeta vratavān svayam

pūrṇapātra mayīm āhuḥ pākayajñasya dakṣiṇām

38

ś
draḥ paijavano nāma sahasrāṇāṃ ataṃ dadau

aindrāgnena vidhānena dakṣiṇām iti naḥ śrutam

39

ato hi sarvavarṇānāṃ śraddhā yajño vidhīyate

daivataṃ hi mahac chraddhā pavitraṃ yajatāṃ ca yat

40

daivataṃ paramaṃ viprāḥ svena svena parasparam

ayajann iha satrais te tais taiḥ kāmaiḥ sanātanai

41

saṃsṛṣṭā brāhmaṇair eva triṣu varṇeṣu sṛṣṭayaḥ

devānām api ye devā yad brūyus te paraṃ hi tat

tasmād varṇaiḥ sarvayajñāḥ saṃsṛjyante na kāmyayā

42

g yajuḥ sāma vit pūjyo nityaṃ syād deva vad dvijaḥ

anṛg yajur asāmā tu prājāpatya upadrava

43

yajño manīṣayā tāta sarvavarṇeṣu bhārata

nāsya yajñahano devā īhante netare janāḥ

tasmāt sarveṣu varṇeṣu śraddhā yajño vidhīyate

44

svaṃ daivataṃ brāhmaṇāḥ svena nityaṃ; parān varṇān ayajann evam āsīt

ārocitā naḥ sumahān sa dharmaḥ; sṛṣṭo brahmaṇā triṣu varṇeṣu dṛṣṭa

45

tasmād varṇā ṛjavo jātidharmāḥ; saṃsṛjyante tasya vipāka eṣaḥ

ekaṃ sāma yajur ekam ṛg ekā; vipraś caiko 'niścayas teṣu dṛṣṭa

46

atra gāthā yajñagītāḥ kīrtayanti purā vidaḥ

vaikhānasānāṃ rājendra munīnāṃ yaṣṭum icchatām

47

udite 'nudite vāpi śraddadhāno jitendriyaḥ

vahniṃ juhoti dharmeṇa śraddhā vai kāraṇaṃ mahat

48

yat skannam asya tat pūrvaṃ yad askannnaṃ tad uttaram

bahūni yajñarūpāṇi nānā karmaphalāni ca

49

tāni yaḥ saṃvijānāti jñānaniścaya niścitaḥ

dvijātiḥ śraddhayopetaḥ sa yaṣṭuṃ puruṣo 'rhati

50

steno vā yadi vā pāpo yadi vā pāpakṛt tamaḥ

yaṣṭum icchati yajñaṃ yaḥ sādhum eva vadanti tam

51

ayas taṃ praśaṃsanti sādhu caitad asaṃśayam

sarvathā sarvavarṇair hi yaṣṭavyam iti niścayaḥ

na hi yajñasamaṃ kiṃ cit triṣu lokeṣu vidyate

52

tasmād yaṣṭavyam ity āhuḥ puruṣeṇānasūyatā

śraddhā pavitram āśritya yathāśakti prayacchatā
rig veda sama veda yajur veda| rig veda sama veda yajur veda
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 60