Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 68

Book 12. Chapter 68

The Mahabharata In Sanskrit


Book 12

Chapter 68

1

किम आहुर दैवतं विप्रा राजानं भरतर्षभ

मनुष्याणाम अधिपतिं तन मे बरूहि पिता मह

2

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

बृहस्पतिं वसु मना यथा पप्रच्छ भारत

3

राजा वसु मना नाम कौसल्यॊ धीमतां वरः

महर्षिं परिपप्रच्छ कृतप्रज्ञॊ बृहस्पतिम

4

सर्वं वैनयिकं कृत्वा विनयज्ञॊ बृहस्पतेः

दक्षिणानन्तरॊ भूत्वा परणम्य विधिपूर्वकम

5

विधिं पप्रच्छ राज्यस्य सर्वभूतहिते रतः

परजानां हितम अन्विच्छन धर्ममूलं विशां पते

6

केन भूतानि वर्धन्ते कषयं गच्छन्ति केन च

कम अर्चन्तॊ महाप्राज्ञ सुखम अत्यन्तम आप्नुयुः

7

इति पृष्टॊ महाराज्ञा कौसल्येनामितौजसा

राजसत्कारम अव्यग्रः शशंसास्मै बृहस्पतिः

8

राजमूलॊ महाराज धर्मॊ लॊकस्य लक्ष्यते

परजा राजभयाद एव न खादन्ति परस्परम

9

राजा हय एवाखिलं लॊकं समुदीर्णं समुत्सुकम

परसादयति धर्मेण परसाद्य च विराजते

10

यथा हय अनुदये राजन भूतानि शशिसूर्ययॊः

अन्धे तमसि मज्जेयुर अपश्यन्तः परस्परम

11

यथा हय अनुदके मत्स्या निराक्रन्दे विहंगमाः

विहरेयुर यथाकामम अभिसृत्य पुनः पुनः

12

विमथ्यातिक्रमेरंश च विषह्यापि परस्परम

अभावम अचिरेणैव गच्छेयुर नात्र संशयः

13

एवम एव विना राज्ञा विनश्येयुर इमाः परजाः

अन्धे तमसि मज्जेयुर अगॊपाः पशवॊ यथा

14

हरेयुर बलवन्तॊ हि दुर बलानां परिग्रहान

हन्युर वयायच्छमानांश च यदि राजा न पालयेत

15

यानं वस्त्रम अलं कारान रत्नानि विविधानि च

हरेयुः सहसा पापा यदि राजा न पालयेत

16

ममेदम इति लॊके ऽसमिन न भवेत संपरिग्रहः

विश्वलॊपः परवर्तेत यदि राजा न पालयेत

17

मातरं पितरं वृद्धम आचार्यम अतिथिं गुरुम

कलिश्नीयुर अपि हिंस्युर वा यदि राजा न पालयेत

18

पतेद बहुविधं शस्त्रं बहुधा धर्मचारिषु

अधर्मः परगृहीतः सयाद यदि राजा न पालयेत

19

वधबन्धपरिक्लेशॊ नित्यम अर्थवतां भवेत

ममत्वं च न विन्देयुर यदि राजा न पालयेत

20

अन्तश चाकाशम एव सयाल लॊकॊ ऽयं दस्यु साद भवेत

पतेच च नरकं घॊरं यदि राजा न पालयेत

21

न यॊनिपॊषॊ वर्तेत न कृषिर न वणिक पथः

मज्जेद धर्मस तरयी न सयाद यदि राजा न पालयेत

22

न यज्ञाः संप्रवर्तेरन विधिवत सवाप्तदक्षिणाः

न विवाहाः समाजा वा यदि राजा न पालयेत

23

न वृषाः संप्रवर्तेरन न मथ्येरंश च गर्गराः

घॊषाः परणाशं गच्छेयुर यदि राजा न पालयेत

24

तरस्तम उद्विग्नहृदयं हाहाभूतम अचेतनम

कषणेन विनशेत सर्वं यदि राजा न पालयेत

25

न संवत्सरसत्राणि तिष्ठेयुर अकुतॊभयाः

विधिवद दक्षिणा वन्ति यदि राजा न पालयेत

26

बराह्मणाश चतुरॊ वेदान नाधीयेरंस तपस्विनः

विद्या सनातास तपः सनाता यदि राजा न पालयेत

27

हस्तॊ हस्तं स मुष्णीयाद भिद्येरन सर्वसेतवः

भयार्तं विद्रवेत सर्वं यदि राजा न पालयेत

28

न लभेद धर्मसंश्लेषं हतविप्रहतॊ जनः

कर्ता सवेच्छेन्द्रियॊ गच्छेद यदि राजा न पालयेत

29

अनयाः संप्रवर्तेरन भवेद वै वर्णसंकरः

दुर भिक्षम आविशेद राष्ट्रं यदि राजा न पालयेत

30

विवृत्य हि यथाकामं गृहद्वाराणि शेरते

मनुष्या रक्षिता राज्ञा समन्ताद अकुतॊभयाः

31

नाक्रुष्टं सहते कश चित कुतॊ हस्तस्य लङ्घनम

यदि राजा मनुष्येषु तराता भवति धार्मिकः

32

सत्रियश चापुरुषा मार्गं सर्वालं कारभूषिताः

निर्भयाः परतिपद्यन्ते यदा रक्षति भूमिपः

33

धर्मम एव परपद्यन्ते न हिंसन्ति परस्परम

अनुगृह्णन्ति चान्यॊन्यं यदा रक्षति भूमिपः

34

यजन्ते च तरयॊ वर्णा महायज्ञैः पृथग्विधैः

युक्ताश चाधीयते शास्त्रं यदा रक्षति भूमिपः

35

वार्ता मूलॊ हय अयं लॊकस तरय्या वै धार्यते सदा

तत सर्वं वर्तते सम्यग यदा रक्षति भूमिपः

36

यदा राजा धुरं शरेष्ठाम आदाय वहति परजाः

महता बलयॊगेन तदा लॊकः परसीदति

37

यस्याभावे च भूतानाम अभावः सयात समन्ततः

भावे च भावॊ नित्यः सयात कस तं न परतिपूजयेत

38

तस्य यॊ वहते भारं सर्वलॊकसुखावहम

तिष्ठेत परियहिते राज्ञ उभौ लॊकौ हि यॊ जयेत

39

यस तस्य पुरुषः पापं मनसाप्य अनुचिन्तयेत

असंशयम इह कलिष्टः परेत्यापि नरकं पतेत

40

न हि जात्व अवमन्तव्यॊ मनुष्य इति भूमिपः

महती देवता हय एषा नररूपेण तिष्ठति

41

कुरुते पञ्चरूपाणि कालयुक्तानि यः सदा

भवत्य अग्निस तथादित्यॊ मृत्युर वैश्रवणॊ यमः

42

यदा हय आसीद अतः पापान दहत्य उग्रेण तेजसा

मिथ्यॊपचरितॊ राजा तदा भवति पावकः

43

यदा पश्यति चारेण सर्वभूतानि भूमिपः

कषेमं च कृत्वा वरजति तदा भवति भास्करः

44

अशुचींश च यदा करुद्धः कषिणॊति शतशॊ नरान

सपुत्रपौत्रान सामात्यांस तदा भवति सॊ ऽनतकः

45

यदा तव अधार्मिकान सर्वांस तीक्ष्णैर दण्डैर नियच्छति

धार्मिकांश चानुगृह्णाति भवत्य अथ यमस तदा

46

यदा तु धनधाराभिस तर्पयत्य उपकारिणः

आच्छिनत्ति च रत्नानि विविधान्य अपकारिणाम

47

शरियं ददाति कस्मै चित कस्माच चिद अपकर्षति

तदा वैश्रवणॊ राजँल लॊके भवति भूमिपः

48

नास्यापवादे सथातव्यं दक्षेणाक्लिष्ट कर्मणा

धर्म्यम आकाङ्क्षता लाभम ईश्वरस्यानसूयता

49

न हि राज्ञः परतीपानि कुर्वन सुखम अवाप्नुयात

पुत्रॊ भराता वयस्यॊ वा यद्य अप्य आत्मसमॊ भवेत

50

कुर्यात कृष्ण गतिः शेषं जवलितॊ ऽनिलसारथिः

न तु राज्ञाभिपन्नस्य शेषं कव चन विद्यते

51

तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत

मृत्यॊर इव जुगुप्सेत राजस्वहरणान नरः

52

नश्येद अभिमृशन सद्यॊ मृगः कूटम इव सपृशन

आत्मस्वम इव संरक्षेद राजस्वम इह बुद्धिमान

53

महान्तं नरकं घॊरम अप्रतिष्ठम अचेतसः

पतन्ति चिररत्राय राजवित्तापहारिणः

54

राजा भॊजॊ विराट सम्राट कषत्रियॊ भूपतिर नृपः

य एवं सतूयते शब्दैः कस तं नार्चितुम इच्छति

55

तस्माद बुभूषुर नियतॊ जितात्मा संयतेन्द्रियः

मेधा वि समृतिमान दक्षः संश्रयेत महीपतिम

56

कृतज्ञं पराज्ञम अक्षुद्रं दृढभक्तिं जितेन्द्रियम

धर्मनित्यं सथितं सथित्यां मन्त्रिणं पूजयेन नृपः

57

दृठ भक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम

शूरम अक्षुद्र कर्माणं निषिद्ध जनम आश्रयेत

58

राजा परगल्भं पुरुषं करॊति; राजा कृशं बृंहयते मनुष्यम

राजाभिपन्नस्य कुतः सुखानि; राजाभ्युपेतं सुखिनं करॊति

59

राजा परजानां हृदयं गरीयॊ; गतिः परतिष्ठा सुखम उत्तमं च

यम आश्रिता लॊकम इमं परं च; जयन्ति सम्यक पुरुषा नरेन्द्रम

60

नराधिपश चाप्य अनुशिष्य मेदिनीं; दमेन सत्येन च सौहृदेन

महद्भिर इष्ट्वा करतुभिर महायशास; तरिविष्टपे सथानम उपैति सत्कृतम

61

स एवम उक्तॊ गुरुणा कौसल्यॊ राजसत्तमः

परयत्नात कृतवान वीरः परजानां परिपालनम

1

kim āhur daivataṃ viprā rājānaṃ bharatarṣabha

manuṣyāṇām adhipatiṃ tan me brūhi pitā maha

2

atrāpy udāharantīmam itihāsaṃ purātanam

bṛhaspatiṃ vasu manā yathā papraccha bhārata

3

rājā vasu manā nāma kausalyo dhīmatāṃ varaḥ

maharṣiṃ paripapraccha kṛtaprajño bṛhaspatim

4

sarvaṃ vainayikaṃ kṛtvā vinayajño bṛhaspateḥ

dakṣiṇānantaro bhūtvā praṇamya vidhipūrvakam

5

vidhiṃ papraccha rājyasya sarvabhūtahite rataḥ

prajānāṃ hitam anvicchan dharmamūlaṃ viśāṃ pate

6

kena bhūtāni vardhante kṣayaṃ gacchanti kena ca

kam arcanto mahāprājña sukham atyantam āpnuyu

7

iti pṛṣṭo mahārājñā kausalyenāmitaujasā

rājasatkāram avyagraḥ śaśaṃsāsmai bṛhaspati

8

rājamūlo mahārāja dharmo lokasya lakṣyate

prajā rājabhayād eva na khādanti parasparam

9

rājā hy evākhilaṃ lokaṃ samudīrṇaṃ samutsukam

prasādayati dharmeṇa prasādya ca virājate

10

yathā hy anudaye rājan bhūtāni śaśisūryayoḥ

andhe tamasi majjeyur apaśyantaḥ parasparam

11

yathā hy anudake matsyā nirākrande vihaṃgamāḥ

vihareyur yathākāmam abhisṛtya punaḥ puna

12

vimathyātikrameraṃś ca viṣahyāpi parasparam

abhāvam acireṇaiva gaccheyur nātra saṃśaya

13

evam eva vinā rājñā vinaśyeyur imāḥ prajāḥ

andhe tamasi majjeyur agopāḥ paśavo yathā

14

hareyur balavanto hi dur balānāṃ parigrahān

hanyur vyāyacchamānāṃś ca yadi rājā na pālayet

15

yānaṃ vastram alaṃ kārān ratnāni vividhāni ca

hareyuḥ sahasā pāpā yadi rājā na pālayet

16

mamedam iti loke 'smin na bhavet saṃparigrahaḥ

viśvalopaḥ pravarteta yadi rājā na pālayet

17

mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum

kliśnīyur api hiṃsyur vā yadi rājā na pālayet

18

pated bahuvidhaṃ śastraṃ bahudhā dharmacāriṣu

adharmaḥ pragṛhītaḥ syād yadi rājā na pālayet

19

vadhabandhaparikleśo nityam arthavatāṃ bhavet

mamatvaṃ ca na vindeyur yadi rājā na pālayet

20

antaś cākāśam eva syāl loko 'yaṃ dasyu sād bhavet

patec ca narakaṃ ghoraṃ yadi rājā na pālayet

21

na yonipoṣo varteta na kṛṣir na vaṇik pathaḥ

majjed dharmas trayī na syād yadi rājā na pālayet

22

na yajñāḥ saṃpravarteran vidhivat svāptadakṣiṇāḥ

na vivāhāḥ samājā vā yadi rājā na pālayet

23

na vṛṣāḥ saṃpravarteran na mathyeraṃś ca gargarāḥ

ghoṣāḥ praṇāśaṃ gaccheyur yadi rājā na pālayet

24

trastam udvignahṛdayaṃ hāhābhūtam acetanam

kṣaṇena vinaśet sarvaṃ yadi rājā na pālayet

25

na saṃvatsarasatrāṇi tiṣṭheyur akutobhayāḥ

vidhivad dakṣiṇā vanti yadi rājā na pālayet

26

brāhmaṇāś caturo vedān nādhīyeraṃs tapasvinaḥ

vidyā snātās tapaḥ snātā yadi rājā na pālayet

27

hasto hastaṃ sa muṣṇīyād bhidyeran sarvasetavaḥ

bhayārtaṃ vidravet sarvaṃ yadi rājā na pālayet

28

na labhed dharmasaṃśleṣaṃ hataviprahato janaḥ

kartā svecchendriyo gacched yadi rājā na pālayet

29

anayāḥ saṃpravarteran bhaved vai varṇasaṃkaraḥ

dur bhikṣam āviśed rāṣṭraṃ yadi rājā na pālayet

30

vivṛtya hi yathākāmaṃ gṛhadvārāṇi śerate

manuṣyā rakṣitā rājñā samantād akutobhayāḥ

31

nākruṣṭaṃ sahate kaś cit kuto hastasya laṅghanam

yadi rājā manuṣyeṣu trātā bhavati dhārmika

32

striyaś cāpuruṣā mārgaṃ sarvālaṃ kārabhūṣitāḥ

nirbhayāḥ pratipadyante yadā rakṣati bhūmipa

33

dharmam eva prapadyante na hiṃsanti parasparam

anugṛhṇanti cānyonyaṃ yadā rakṣati bhūmipa

34

yajante ca trayo varṇā mahāyajñaiḥ pṛthagvidhaiḥ

yuktāś cādhīyate śāstraṃ yadā rakṣati bhūmipa

35

vārtā mūlo hy ayaṃ lokas trayyā vai dhāryate sadā

tat sarvaṃ vartate samyag yadā rakṣati bhūmipa

36

yadā rājā dhuraṃ śreṣṭhām ādāya vahati prajāḥ

mahatā balayogena tadā lokaḥ prasīdati

37

yasyābhāve ca bhūtānām abhāvaḥ syāt samantataḥ

bhāve ca bhāvo nityaḥ syāt kas taṃ na pratipūjayet

38

tasya yo vahate bhāraṃ sarvalokasukhāvaham

tiṣṭhet priyahite rājña ubhau lokau hi yo jayet

39

yas tasya puruṣaḥ pāpaṃ manasāpy anucintayet

asaṃśayam iha kliṣṭaḥ pretyāpi narakaṃ patet

40

na hi jātv avamantavyo manuṣya iti bhūmipaḥ

mahatī devatā hy eṣā nararūpeṇa tiṣṭhati

41

kurute pañcarūpāṇi kālayuktāni yaḥ sadā

bhavaty agnis tathādityo mṛtyur vaiśravaṇo yama

42

yadā hy āsīd ataḥ pāpān dahaty ugreṇa tejasā

mithyopacarito rājā tadā bhavati pāvaka

43

yadā paśyati cāreṇa sarvabhūtāni bhūmipaḥ

kṣemaṃ ca kṛtvā vrajati tadā bhavati bhāskara

44

aśucīṃś ca yadā kruddhaḥ kṣiṇoti śataśo narān

saputrapautrān sāmātyāṃs tadā bhavati so 'ntaka

45

yadā tv adhārmikān sarvāṃs tīkṣṇair daṇḍair niyacchati

dhārmikāṃś cānugṛhṇāti bhavaty atha yamas tadā

46

yadā tu dhanadhārābhis tarpayaty upakāriṇaḥ

ācchinatti ca ratnāni vividhāny apakāriṇām

47

riyaṃ dadāti kasmai cit kasmāc cid apakarṣati

tadā vaiśravaṇo rājaṁl loke bhavati bhūmipa

48

nāsyāpavāde sthātavyaṃ dakṣeṇākliṣṭa karmaṇā

dharmyam ākāṅkṣatā lābham īśvarasyānasūyatā

49

na hi rājñaḥ pratīpāni kurvan sukham avāpnuyāt

putro bhrātā vayasyo vā yady apy ātmasamo bhavet

50

kuryāt kṛṣṇa gatiḥ śeṣaṃ jvalito 'nilasārathiḥ

na tu rājñābhipannasya śeṣaṃ kva cana vidyate

51

tasya sarvāṇi rakṣyāṇi dūrataḥ parivarjayet

mṛtyor iva jugupseta rājasvaharaṇān nara

52

naśyed abhimṛśan sadyo mṛgaḥ kūṭam iva spṛśan

ātmasvam iva saṃrakṣed rājasvam iha buddhimān

53

mahāntaṃ narakaṃ ghoram apratiṣṭham acetasaḥ

patanti ciraratrāya rājavittāpahāriṇa

54

rājā bhojo virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ

ya evaṃ stūyate śabdaiḥ kas taṃ nārcitum icchati

55

tasmād bubhūṣur niyato jitātmā saṃyatendriyaḥ

medhā vi smṛtimān dakṣaḥ saṃśrayeta mahīpatim

56

kṛtajñaṃ prājñam akṣudraṃ dṛḍhabhaktiṃ jitendriyam

dharmanityaṃ sthitaṃ sthityāṃ mantriṇaṃ pūjayen nṛpa

57

dṛṭha bhaktiṃ kṛtaprajñaṃ dharmajñaṃ saṃyatendriyam

śūram akṣudra karmāṇaṃ niṣiddha janam āśrayet

58

rājā pragalbhaṃ puruṣaṃ karoti; rājā kṛśaṃ bṛṃhayate manuṣyam

rājābhipannasya kutaḥ sukhāni; rājābhyupetaṃ sukhinaṃ karoti

59

rājā prajānāṃ hṛdayaṃ garīyo; gatiḥ pratiṣṭhā sukham uttamaṃ ca

yam āśritā lokam imaṃ paraṃ ca; jayanti samyak puruṣā narendram

60

narādhipaś cāpy anuśiṣya medinīṃ; damena satyena ca sauhṛdena

mahadbhir iṣṭvā kratubhir mahāyaśās; triviṣṭape sthānam upaiti satkṛtam

61

sa evam ukto guruṇā kausalyo rājasattamaḥ

prayatnāt kṛtavān vīraḥ prajānāṃ paripālanam
mahabharata in sanskrit| mahabharata in sanskrit
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 68