Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 72

Book 12. Chapter 72

The Mahabharata In Sanskrit


Book 12

Chapter 72

1

कथं राजा परजा रक्षन नाधिबन्धेन युज्यते

धर्मे च नापराध्नॊति तन मे बरूहि पिता मह

2

समासेनैव ते तात धर्मान वक्ष्यामि निश्चितान

विस्तरेण हि धर्माणां न जात्व अन्तम अवाप्नुयात

3

धर्मनिष्ठाञ शरुतवतॊ वेद वरतसमाहितान

अर्चितान वासयेथास तवं गृहे गुणवतॊ दविजान

4

परत्युत्थायॊपसंगृह्य चरणाव अभिवाद्य च

अथ सर्वाणि कुर्वीथाः कार्याणि स पुरॊहितः

5

धर्मकार्याणि निर्वर्त्य मङ्गलानि परयुज्य च

बराह्मणान वाचयेथास तवम अर्थसिद्धि जयाशिषः

6

आर्जवेन च संपन्नॊ धृत्या बुद्ध्या च भारत

अर्थार्थं परिगृह्णीयात कामक्रॊधौ च वर्जयेत

7

कामक्रॊधौ पुरस्कृत्य यॊ ऽरथं राजानुतिष्ठति

न स धर्मं न चाप्य अर्थं परिगृह्णाति बालिशः

8

मा सम लुब्धांश च मूर्खांश च कामे चार्थेषु यूयुजः

अलुब्धान बुद्धिसंपन्नान सर्वकर्मसु यॊजयेत

9

मूर्खॊ हय अधिकृतॊ ऽरथेषु कार्याणाम अविशारदः

परजाः कलिश्नात्य अयॊगेन कामद्वेषसमन्वितः

10

बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम

शास्त्रनीतेन लिप्सेथा वेतनेन धनागमम

11

दापयित्वा करं धर्म्यं राष्ट्रं नित्यं यथाविधि

अशेषान कल्पयेद राजा यॊगक्षेमान अतन्द्रितः

12

गॊपायितारं दातारं धर्मनित्यम अतन्द्रितम

अकाम दवेषसंयुक्तम अनुरज्यन्ति मानवाः

13

मा समाधर्मेण लाभेन लिप्सेथास तवं धनागमम

धर्मार्थाव अध्रुवौ तस्य यॊ ऽपशास्त्रपरॊ भवेत

14

अप शास्त्रपरॊ राजा संचयान नाधिगच्छति

अस्थाने चास्य तद वित्तं सर्वम एव विनश्यति

15

अर्थमूलॊ ऽप हिंसां च कुरुते सवयम आत्मनः

करैर अशास्त्रदृष्टैर हि मॊहात संपीडयन परजाः

16

ऊधश छिन्द्याद धि यॊ धेन्वाः कषीरार्थी न लभेत पयः

एवं राष्ट्रम अयॊगेन पीडितं न विवर्धते

17

यॊ हि दॊग्ध्रीम उपास्ते तु स नित्यं लभते पयः

एवं राष्ट्रम उपायेन भुञ्जानॊ लभते फलम

18

अथ राष्ट्रम उपायेन भुज्यमानं सुरक्षितम

जनयत्य अतुलां नित्यं कॊशवृद्धिं युधिष्ठिर

19

दॊग्धि धान्यं हिरण्यं च परजा राज्ञि सुरक्षिता

नित्यं सवेभ्यः परेभ्यश च तृप्ता माता यथा पयः

20

माला कारॊपमॊ राजन भव माङ्गारिकॊपमः

तथायुक्तश चिरं राष्ट्रं भॊक्तुं शक्यसि पालयन

21

परचक्राभियानेन यदि ते सयाद धनक्षयः

अथ साम्नैव लिप्सेथा धनम अब्राह्मणेषु यत

22

मा सम ते बराह्मणं दृष्ट्वा धनस्थं परचलेन मनः

अन्त्यायाम अप्य अवस्थायां किम उ सफीतस्य भारत

23

धनानि तेभ्यॊ दद्यास तवं यथाशक्ति यथार्हतः

सान्त्वयन परिरक्षंश च सवर्गम आप्स्यसि दुर जयम

24

एवं धर्मेण वृत्तेन परजास तवं परिपालयन

सवन्तं पुण्यं यशॊ वन्तं पराप्स्यसे कुरुनन्दन

25

धर्मेण वयवहारेण परजाः पालय पाण्डव

युधिष्ठिर तथायुक्तॊ नाधिबन्धेन यॊक्ष्यसे

26

एष एव परॊ धर्मॊ यद राजा रक्षते परजाः

भूतानां हि यथा धर्मे रक्षणं च परा दया

27

तस्माद एवं परं धर्मं मन्यन्ते धर्मकॊविदाः

यद राजा रक्षणे युक्तॊ भूतेषु कुरुते दयाम

28

यद अह्ना कुरुते पापम अरक्षन भयतः परजाः

राजा वर्षसहस्रेण तस्यान्तम अधिगच्छति

29

यद अह्ना कुरुते पुण्यं परजा धर्मेण पालयन

दशवर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि

30

सविष्टिः सवधीतिः सुतपा लॊकाञ जयति यावतः

कषणेन तान अवाप्नॊति परजा धर्मेण पालयन

31

एवं धर्मं परयत्नेन कौन्तेय परिपालयन

इह पुण्यफलं लब्ध्वा नाधिबन्धेन यॊक्ष्यसे

32

सवर्गलॊके च महतीं शरियं पराप्स्यसि पाण्डव

असंभवश च धर्माणाम ईदृशानाम अराजसु

तस्माद राजैव नान्यॊ ऽसति यॊ महत फलम आप्नुयात

33

स राज्यम ऋद्धिमत पराप्य धर्मेण परिपालयन

इन्द्रं तर्पय सॊमेन कामैश च सुहृदॊ जनान

1

kathaṃ rājā prajā rakṣan nādhibandhena yujyate

dharme ca nāparādhnoti tan me brūhi pitā maha

2

samāsenaiva te tāta dharmān vakṣyāmi niścitān

vistareṇa hi dharmāṇāṃ na jātv antam avāpnuyāt

3

dharmaniṣṭhāñ śrutavato veda vratasamāhitān

arcitān vāsayethās tvaṃ gṛhe guṇavato dvijān

4

pratyutthāyopasaṃgṛhya caraṇāv abhivādya ca

atha sarvāṇi kurvīthāḥ kāryāṇi sa purohita

5

dharmakāryāṇi nirvartya maṅgalāni prayujya ca

brāhmaṇān vācayethās tvam arthasiddhi jayāśiṣa

6

rjavena ca saṃpanno dhṛtyā buddhyā ca bhārata

arthārthaṃ parigṛhṇīyāt kāmakrodhau ca varjayet

7

kāmakrodhau puraskṛtya yo 'rthaṃ rājānutiṣṭhati

na sa dharmaṃ na cāpy arthaṃ parigṛhṇāti bāliśa

8

mā sma lubdhāṃś ca mūrkhāṃś ca kāme cārtheṣu yūyujaḥ

alubdhān buddhisaṃpannān sarvakarmasu yojayet

9

mūrkho hy adhikṛto 'rtheṣu kāryāṇām aviśāradaḥ

prajāḥ kliśnāty ayogena kāmadveṣasamanvita

10

baliṣaṣṭhena śulkena daṇḍenāthāparādhinām

śāstranītena lipsethā vetanena dhanāgamam

11

dāpayitvā karaṃ dharmyaṃ rāṣṭraṃ nityaṃ yathāvidhi

aśeṣān kalpayed rājā yogakṣemān atandrita

12

gopāyitāraṃ dātāraṃ dharmanityam atandritam

akāma dveṣasaṃyuktam anurajyanti mānavāḥ

13

mā smādharmeṇa lābhena lipsethās tvaṃ dhanāgamam

dharmārthāv adhruvau tasya yo 'paśāstraparo bhavet

14

apa śāstraparo rājā saṃcayān nādhigacchati

asthāne cāsya tad vittaṃ sarvam eva vinaśyati

15

arthamūlo 'pa hiṃsāṃ ca kurute svayam ātmanaḥ

karair aśāstradṛṣṭair hi mohāt saṃpīḍayan prajāḥ

16

dhaś chindyād dhi yo dhenvāḥ kṣīrārthī na labhet payaḥ

evaṃ rāṣṭram ayogena pīḍitaṃ na vivardhate

17

yo hi dogdhrīm upāste tu sa nityaṃ labhate payaḥ

evaṃ rāṣṭram upāyena bhuñjāno labhate phalam

18

atha rāṣṭram upāyena bhujyamānaṃ surakṣitam

janayaty atulāṃ nityaṃ kośavṛddhiṃ yudhiṣṭhira

19

dogdhi dhānyaṃ hiraṇyaṃ ca prajā rājñi surakṣitā

nityaṃ svebhyaḥ parebhyaś ca tṛptā mātā yathā paya

20

mālā kāropamo rājan bhava māṅgārikopamaḥ

tathāyuktaś ciraṃ rāṣṭraṃ bhoktuṃ śakyasi pālayan

21

paracakrābhiyānena yadi te syād dhanakṣayaḥ

atha sāmnaiva lipsethā dhanam abrāhmaṇeṣu yat

22

mā sma te brāhmaṇaṃ dṛṣṭvā dhanasthaṃ pracalen manaḥ

antyāyām apy avasthāyāṃ kim u sphītasya bhārata

23

dhanāni tebhyo dadyās tvaṃ yathāśakti yathārhataḥ

sāntvayan parirakṣaṃś ca svargam āpsyasi dur jayam

24

evaṃ dharmeṇa vṛttena prajās tvaṃ paripālayan

svantaṃ puṇyaṃ yaśo vantaṃ prāpsyase kurunandana

25

dharmeṇa vyavahāreṇa prajāḥ pālaya pāṇḍava

yudhiṣṭhira tathāyukto nādhibandhena yokṣyase

26

eṣa eva paro dharmo yad rājā rakṣate prajāḥ

bhūtānāṃ hi yathā dharme rakṣaṇaṃ ca parā dayā

27

tasmād evaṃ paraṃ dharmaṃ manyante dharmakovidāḥ

yad rājā rakṣaṇe yukto bhūteṣu kurute dayām

28

yad ahnā kurute pāpam arakṣan bhayataḥ prajāḥ

rājā varṣasahasreṇa tasyāntam adhigacchati

29

yad ahnā kurute puṇyaṃ prajā dharmeṇa pālayan

daśavarṣasahasrāṇi tasya bhuṅkte phalaṃ divi

30

sviṣṭiḥ svadhītiḥ sutapā lokāñ jayati yāvataḥ

kṣaṇena tān avāpnoti prajā dharmeṇa pālayan

31

evaṃ dharmaṃ prayatnena kaunteya paripālayan

iha puṇyaphalaṃ labdhvā nādhibandhena yokṣyase

32

svargaloke ca mahatīṃ śriyaṃ prāpsyasi pāṇḍava

asaṃbhavaś ca dharmāṇām īdṛśānām arājasu

tasmād rājaiva nānyo 'sti yo mahat phalam āpnuyāt

33

sa rājyam ṛddhimat prāpya dharmeṇa paripālayan

indraṃ tarpaya somena kāmaiś ca suhṛdo janān
virgil georgics iv| virgil georgics iv
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 72