Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 75

Book 12. Chapter 75

The Mahabharata In Sanskrit


Book 12

Chapter 75

1

यॊगक्षेमॊ हि राष्ट्रस्य राजन्यायत्त उच्यते

यॊगक्षेमश च राज्ञॊ ऽपि समायत्त पुरॊहिते

2

यतादृष्टं भयं बरह्म परजानां शमयत्य उत

दृष्टं च राजा बाहुभ्यां तद राष्ट्रं सुखम एधते

3

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

मुचुकुन्दस्य संवादं राज्ञॊ वैश्रवणस्य च

4

मुचुकुन्दॊ विजित्येमां पृथिवीं पृथिवीपतिः

जिज्ञासमानः सवबलम अभ्ययाद अलकाधिपम

5

ततॊ वैश्रवणॊ राजा रक्षांसि समवासृजत

ते बलान्य अवमृद्नन्तः पराचरंस तस्य नैरृताः

6

स हन्यमाने सैन्त्ये सवे मुचुकुन्दॊ नराधिपः

गर्हयाम आस विद्वांसं पुरॊहितम अरिंदमः

7

तत उग्रं तपस तप्त्वा वसिष्ठॊ बरह्म वित तमः

रक्षांस्य अपावधीत तत्र पन्थानं चाप्य अविन्दत

8

ततॊ वैश्रवणॊ राजा मुचुकुन्दम अदर्शयत

वध्यमानेषु सैन्येषु वचनं चेदम अब्रवीत

9

तवत्तॊ हि बलिनः पूर्वे राजानः स पुरॊहिताः

न चैवं समवर्तंस ते यथा तवम इह वर्तसे

10

ते खल्व अपि कृतास्त्राश च बलवन्तश च भूमिपाः

आगम्य पर्युपासन्ते माम ईशं सुखदुःखयॊः

11

यद्य अस्ति बाहुवीर्यं ते तद दर्शयितुम अर्हसि

किं बराह्मण बलेन तवम अति मात्रं परवर्तसे

12

मुचुकुन्दस ततः करुद्धः परत्युवाच धनेश्वरम

नयायपूर्वम असंरब्धम असंभ्रान्तम इदं वचः

13

बरह्मक्षत्रम इदं सृष्टम एकयॊनिस्वयं भुवा

पृथग बलविधानं च तल लॊकं परिरक्षति

14

तपॊ मन्त्रबलं नित्यं बराह्मणेषु परतिष्ठितम

अस्त्रबाहुबलं नित्यं कषत्रियेषु परतिष्ठितम

15

ताभ्यां संभूय कर्तव्यं परजानां परिपालनम

तथा च मां परवर्तन्तं गर्हयस्य अलकाधिप

16

ततॊ ऽबरवीद वैश्रवणॊ राजानं स पुरॊहितम

नाहं राज्यम अनिर्दिष्टं कस्मै चिद विदधाम्य उत

17

नाछिन्दे चापि निर्दिष्टम इति जानीहि पार्थिव

परशाधि पृथिवीं वीर मद्दत्ताम अखिलाम इमाम

18

नाहं राज्यं भवद दत्तं भॊक्तुम इच्छामि पार्थिव

बाहुवीर्यार्जितं राज्यम अश्नीयाम इति कामये

19

ततॊ वैश्रवणॊ राजा विस्मयं परमं ययौ

कषत्रधर्मे सथितं दृष्ट्वा मुचुकुन्दम असंभ्रमम

20

ततॊ राजा मुचुकुन्दः सॊ ऽनवशासद वसुंधराम

बाहुवीर्यार्जितां सम्यक कषत्रधर्मम अनुव्रतः

21

एवं यॊ बरह्म विद राजा बरह्मपूर्वं परवर्तते

जयत्य अविजिताम उर्वीं यशश च महद अश्नुते

22

नित्यॊदकॊ बराह्मणः सयान नित्यशस्त्रश च कषत्रियः

तयॊर हि सर्वम आयत्तं यत किं चिज जगती गतम

1

yogakṣemo hi rāṣṭrasya rājanyāyatta ucyate

yogakṣemaś ca rājño 'pi samāyatta purohite

2

yatādṛṣṭaṃ bhayaṃ brahma prajānāṃ śamayaty uta

dṛṣṭaṃ ca rājā bāhubhyāṃ tad rāṣṭraṃ sukham edhate

3

atrāpy udāharantīmam itihāsaṃ purātanam

mucukundasya saṃvādaṃ rājño vaiśravaṇasya ca

4

mucukundo vijityemāṃ pṛthivīṃ pṛthivīpatiḥ

jijñāsamānaḥ svabalam abhyayād alakādhipam

5

tato vaiśravaṇo rājā rakṣāṃsi samavāsṛjat

te balāny avamṛdnantaḥ prācaraṃs tasya nairṛtāḥ

6

sa hanyamāne saintye sve mucukundo narādhipaḥ

garhayām āsa vidvāṃsaṃ purohitam ariṃdama

7

tata ugraṃ tapas taptvā vasiṣṭho brahma vit tamaḥ

rakṣāṃsy apāvadhīt tatra panthānaṃ cāpy avindata

8

tato vaiśravaṇo rājā mucukundam adarśayat

vadhyamāneṣu sainyeṣu vacanaṃ cedam abravīt

9

tvatto hi balinaḥ pūrve rājānaḥ sa purohitāḥ

na caivaṃ samavartaṃs te yathā tvam iha vartase

10

te khalv api kṛtāstrāś ca balavantaś ca bhūmipāḥ

gamya paryupāsante mām īśaṃ sukhaduḥkhayo

11

yady asti bāhuvīryaṃ te tad darśayitum arhasi

kiṃ brāhmaṇa balena tvam ati mātraṃ pravartase

12

mucukundas tataḥ kruddhaḥ pratyuvāca dhaneśvaram

nyāyapūrvam asaṃrabdham asaṃbhrāntam idaṃ vaca

13

brahmakṣatram idaṃ sṛṣṭam ekayonisvayaṃ bhuvā

pṛthag balavidhānaṃ ca tal lokaṃ parirakṣati

14

tapo mantrabalaṃ nityaṃ brāhmaṇeṣu pratiṣṭhitam

astrabāhubalaṃ nityaṃ kṣatriyeṣu pratiṣṭhitam

15

tābhyāṃ saṃbhūya kartavyaṃ prajānāṃ paripālanam

tathā ca māṃ pravartantaṃ garhayasy alakādhipa

16

tato 'bravīd vaiśravaṇo rājānaṃ sa purohitam

nāhaṃ rājyam anirdiṣṭaṃ kasmai cid vidadhāmy uta

17

nāchinde cāpi nirdiṣṭam iti jānīhi pārthiva

praśādhi pṛthivīṃ vīra maddattām akhilām imām

18

nāhaṃ rājyaṃ bhavad dattaṃ bhoktum icchāmi pārthiva

bāhuvīryārjitaṃ rājyam aśnīyām iti kāmaye

19

tato vaiśravaṇo rājā vismayaṃ paramaṃ yayau

kṣatradharme sthitaṃ dṛṣṭvā mucukundam asaṃbhramam

20

tato rājā mucukundaḥ so 'nvaśāsad vasuṃdharām

bāhuvīryārjitāṃ samyak kṣatradharmam anuvrata

21

evaṃ yo brahma vid rājā brahmapūrvaṃ pravartate

jayaty avijitām urvīṃ yaśaś ca mahad aśnute

22

nityodako brāhmaṇaḥ syān nityaśastraś ca kṣatriyaḥ

tayor hi sarvam āyattaṃ yat kiṃ cij jagatī gatam
indian wedding night storie| indian first night adult storie
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 75