Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 83

Book 12. Chapter 83

The Mahabharata In Sanskrit


Book 12

Chapter 83

1

एषा परथमतॊ वृत्तिर दवितीयां शृणु भारत

यः कश चिज जनयेद अर्थं राज्ञा रक्ष्यः स मानवः

2

हरियमाणम अमात्येन भृतॊ वा यदि वाभृतः

यॊ राजकॊशं नश्यन्तम आचक्षीत युधिष्ठिर

3

शरॊतव्यं तस्य च रहॊ रक्ष्यश चामात्य तॊ भवेत

अमात्या हय उपहन्तारं भूयिष्ठं घनन्ति भारत

4

राजकॊशस्य गॊप्तारं राजकॊशविलॊपकाः

समेत्य सर्वे बाधन्ते स विनश्यत्य अरक्षितः

5

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

मुनिः कालक वृक्षीयः कौसल्यं यद उवाच ह

6

कॊसलानाम आधिपत्यं संप्राप्ते कषेमदर्शिनि

मुनिः कालक वृक्षीय आजगामेति नः शरुतम

7

स काकं पञ्जरे बद्धा विषयं कषेमदर्शिनः

पूर्वं पर्यचरद युक्तः परवृत्त्य अर्थी पुनः पुनः

8

अधीये वायसीं विद्यां शंसन्ति मम वायसाः

अनागतम अतीतं च यच च संप्रति वर्तते

9

इति राष्ट्रे परिपतन बहुशः पुरुषैः सह

सर्वेषां राजयुक्तानां दुष्कृतं परिपृष्टवान

10

स बुद्ध्वा तस्य राष्ट्रस्य वयवसायं हि सर्वशः

राजयुक्तापचारांश च सर्वान बुद्ध्वा ततस ततः

11

तम एव काकम आदाय राजानं दरष्टुम आगमत

सर्वज्ञॊ ऽसमीति वचनं बरुवाणः संशितव्रतः

12

स सम कौसल्यम आगम्य राजामात्यम अलं कृतम

पराह काकस्य वचनाद अमुत्रेदं तवया कृतम

13

असौ चासौ च जानीते राजकॊशस तवया हृतः

एवम आख्याति काकॊ ऽयं तच छीघ्रम अनुगम्यताम

14

तथान्यान अपि स पराह राजकॊशहरान सदा

न चास्य वचनं किं चिद अकृतं शरूयते कव चित

15

तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह

तम अतिक्रम्य सुप्तस्य निशि काकम अपॊथयन

16

वायसं तु विनिर्भिन्नं दृष्ट्वा बाणेन पञ्जरे

पूर्वाह्ने बराह्मणॊ वाक्यं कषेमदर्शिनम अब्रवीत

17

राजंस तवाम अभयं याचे परभुं पराणधनेश्वरम

अनुज्ञातस तवया बरूयां वचनं तवत पुरॊहितम

18

मित्रार्थम अभिसंतप्तॊ भक्त्या सर्वात्मना गतः

अयं तवार्थं हरते यॊ बरूयाद अक्षमान्वितः

19

संबुबॊधयिषुर मित्रं सदश्वम इव सारथिः

अति मन्युप्रसक्तॊ हि परसज्य हितकारणम

20

तथाविधस्य सुहृदः कषन्तव्यं संविजानता

ऐश्वर्यम इच्छता नित्यं पुरुषेण बुभूषता

21

तं राजा परत्युवाचेदं यन मा किं चिद भवान वदेत

कस्माद अहं न कषमेयम आकाङ्क्षन्न आत्मनॊ हितम

22

बराह्मण परतिजानीहि परब्रूहि यदि चेच्छसि

करिष्यामि हि ते वाक्यं यद यन मां विप्र वक्ष्यसि

23

जञात्वा नयान अपायांश च भृत्यतस ते भयानि च

भक्त्या वृत्तिं समाख्यातुं भवतॊ ऽनतिकम आगमम

24

पराग एवॊक्तश च दॊषॊ ऽयम आचार्यैर नृप सेविनाम

अगतीक गतिर हय एषा या राज्ञा सह जीविका

25

आशीविषैश च तस्याहुः संगतं यस्य राजभिः

बहुमित्राश च राजानॊ बहुमित्रास तथैव च

26

तेभ्यः सर्वेभ्य एवाहौर भयं राजॊपसेविनाम

अथैषाम एकतॊ राजन मुहूर्ताद एव भीर भवेत

27

नैकान्तेनाप्रमादॊ हि कर्तुं शक्यॊ महीपतौ

न तु परमादः कर्तव्यः कथं चिद भूतिम इच्छता

28

परमादाद धि सखलेद राजा सखलिते नास्ति जीवितम

अग्निं दीप्तम इवासीदेद राजानम उपशिक्षितः

29

आशीविषम इव करुद्धं परभुं पराणधनेश्वरम

यत्नेनॊपचरेन नित्यं नाहम अस्मीति मानवः

30

दुर्व्याहृताच छङ्कमानॊ दुष्कृताद दुर अधिष्ठितात

दुरासिताद दुर वरजिताद इङ्गिताद अङ्गचेष्टितात

31

देवतेव हि सर्वार्थान कुर्याद राजा परसादितः

वैश्वानर इव करुद्धः स मूलम अपि निर्दहेत

इति राजन मयः पराह वर्तते च तथैव तत

32

अथ भूयांसम एवार्थं करिष्यामि पुनः पुनः

ददात्य अस्मद्विधॊ ऽमात्यॊ बुद्धिसाहाय्यम आपदि

33

वायसश चैव मे राजन्न अन्तकायाभिसंहितः

न च मे ऽतर भवान गर्ह्यॊ नच येषां भवान परियः

हिताहितांस तु बुध्येथा मा परॊक्षमतिर भव

34

ये तव आदान परा एव वसन्ति भवतॊ गृहे

अभूति कामा भूतानां तादृशैर मे ऽभिसंहितम

35

ये वा भवद विनाशेन राज्यम इच्छन्त्य अनन्तरम

अन्तरैर अभिसंधाय राजन सिध्यन्ति नान्यथा

36

तेषाम अहं भयाद राजन गमिष्याम्य अन्यम आश्रमम

तैर हि मे संधितॊ बाणः काके निपतितः परभॊ

37

छद्मना मम काकश च गमितॊ यमसादनम

दृष्टं हय एतन मया राजंस तपॊ दीर्घेण चक्षुषा

38

बहु नक्रझषग्राहां तिमिंगिलगणायुताम

काकेन बडिशेनेमाम अतार्षं तवाम अहं नदीम

39

सथान्व अश्मकण्टक वतीं वयाघ्रसिंहगजाकुलाम

दुर आसदां दुष्प्रवेशां गुहां हैमवतीम इव

40

अग्निना तामसं दुर्गं नौभिर आप्यं च गम्यते

राजदुर्गावतरणे नॊपायं पण्डिता विदुः

41

गहनं भवतॊ राज्यम अन्धकारतमॊ वृतम

नेह विश्वसितुं शक्यं भवतापि कुतॊ मया

42

अतॊ नायं शुभॊ वासस तुल्ये सद असती इह

वधॊ हय एवात्र सुकृते दुष्कृते न च संशयः

43

नयायतॊ दुष्कृते घातः सुकृते सयात कथं वधः

नेह युक्तं चिरं सथातुं जवेनातॊ वरजेद बुधः

44

सीता नाम नदी राजन पलवॊ यस्यां निमज्जति

तथॊपमाम इमां मन्ये वागुरां सर्वघातिनीम

45

मधु परतापॊ हि भवान भॊजनं विषसंयुतम

असताम इव ते भावॊ वर्तते न सताम इव

आशीविषैः परिवृतः कूपस तवम इव पार्थिव

46

दुर्ग तीर्था बृहत कूला करीरी वेत्रसंयुता

नदी मधुरपानीया यथा राजंस तथा भवान

शवगृध्रगॊमायु युतॊ राजहंस समॊ हय असि

47

यथाश्रित्य महावृक्षं कक्षः संवर्धते महान

ततस तं संवृणॊत्य एव तम अतीत्य च वर्धते

48

तेनैवॊपेन्धनॊ नूनं दावॊ दहति दारुणः

तथॊपमा हय अमात्यास ते राजंस तान परिशॊधय

49

भवतैव कृता राजन भवता परिपालिताः

भवन्तं पर्यवज्ञाय जिघांसन्ति भवत परियम

50

उषितं शङ्कमानेन परमादं परिरक्षता

अन्तः सर्प इवागारे वीर पत्न्या इवालये

शीलं जिज्ञासमानेन राज्ञश च सह जीविना

51

कच चिज जितेन्द्रियॊ राजा कच चिद अभ्यन्तरा जिताः

कच चिद एषां परियॊ राजा कच चिद राज्ञः परियाः परजाः

52

जिज्ञासुर इह संप्राप्तस तवाहं राजसत्तम

तस्य मे रॊचसे राजन कषुधितस्येव भॊजनम

53

अमात्या मे न रॊचन्ते वि तृष्णस्य यथॊदकम

भवतॊ ऽरथकृद इत्य एव मयि दॊषॊ हि तैः कृतः

विद्यते कारणं नान्यद इति मे नात्र संशयः

54

न हि तेषाम अहं दरुग्धस तत तेषां दॊषवद गतम

अरेर हि दुर हताद भेयं भग्नपृष्टाद इवॊरगात

55

भूयसा परिबर्हेण सत्कारेण च भूयसा

पूजितॊ बराह्मणश्रेष्ठ भूयॊ वस गृहे मम

56

ये तवां बराह्मण नेच्छन्ति न ते वत्स्यन्ति मे गृहे

भवतैव हि तज जञेयं यद इदानीम अनन्तरम

57

यथा सयाद दुष्कृतॊ दण्डॊ यथा च सुकृतं कृतम

तथा समीक्ष्य भगवञ शरेयसे विनियुङ्क्ष्व माम

58

अदर्शयन्न इमं दॊषम एकैकं दुर बलं कुरु

ततः कारणम आज्ञाय पुरुषं पुरुषं जहि

59

एकदॊषा हि बहवॊ मृद्नीयुर अपि कण्टकान

मन्त्रभेद भयाद राजंस तस्माद एतद बरवीमि ते

60

वयं तु बराह्मणा नाम मृदु दण्डाः कृपा लवः

सवस्ति चेच्छामि भवतः परेषां च यथात्मनः

61

राजन्न आत्मानम आचक्षे संबन्धी भवतॊ हय अहम

मुनिः कालक वृक्षीय इत्य एवम अभिसंज्ञितः

62

पितुः सखा च भवतः संमतः सत्यसंगरः

वयापन्ने भवतॊ राज्ये राजन पितरि संस्थिते

63

सर्वकामान परित्यज्य तपस तप्तं तदा मया

सनेहात तवां परब्रवीम्य एतन मा भूयॊ विभ्रमेद इति

64

उभे दृष्ट्वा दुःखसुखे राज्यं पराप्य यदृच्छया

राज्येनामात्य संस्थेन कथं राजन परमाद्यसि

65

ततॊ राजकुले नान्दी संजज्ञे भूयसी पुनः

पुरॊहित कुले चैव संप्राप्ते बराह्मणर्षभ

66

एकछत्रां महीं कृत्वा कौसल्याय यशस्विने

मुनिः कालक वृक्षीय ईजे करतुभिर उत्तमैः

67

हितं तद वचनं शरुत्वा कौसल्यॊ ऽनवशिषन महीम

तथा च कृतवान राजा यथॊक्तं तेन भारत

1

eṣā prathamato vṛttir dvitīyāṃ śṛu bhārata

yaḥ kaś cij janayed arthaṃ rājñā rakṣyaḥ sa mānava

2

hriyamāṇam amātyena bhṛto vā yadi vābhṛtaḥ

yo rājakośaṃ naśyantam ācakṣīta yudhiṣṭhira

3

rotavyaṃ tasya ca raho rakṣyaś cāmātya to bhavet

amātyā hy upahantāraṃ bhūyiṣṭhaṃ ghnanti bhārata

4

rājakośasya goptāraṃ rājakośavilopakāḥ

sametya sarve bādhante sa vinaśyaty arakṣita

5

atrāpy udāharantīmam itihāsaṃ purātanam

muniḥ kālaka vṛkṣīyaḥ kausalyaṃ yad uvāca ha

6

kosalānām ādhipatyaṃ saṃprāpte kṣemadarśini

muniḥ kālaka vṛkṣīya ājagāmeti naḥ śrutam

7

sa kākaṃ pañjare baddhā viṣayaṃ kṣemadarśinaḥ

pūrvaṃ paryacarad yuktaḥ pravṛtty arthī punaḥ puna

8

adhīye vāyasīṃ vidyāṃ śaṃsanti mama vāyasāḥ

anāgatam atītaṃ ca yac ca saṃprati vartate

9

iti rāṣṭre paripatan bahuśaḥ puruṣaiḥ saha

sarveṣāṃ rājayuktānāṃ duṣkṛtaṃ paripṛṣṭavān

10

sa buddhvā tasya rāṣṭrasya vyavasāyaṃ hi sarvaśaḥ

rājayuktāpacārāṃś ca sarvān buddhvā tatas tata

11

tam eva kākam ādāya rājānaṃ draṣṭum āgamat

sarvajño 'smīti vacanaṃ bruvāṇaḥ saṃśitavrata

12

sa sma kausalyam āgamya rājāmātyam alaṃ kṛtam

prāha kākasya vacanād amutredaṃ tvayā kṛtam

13

asau cāsau ca jānīte rājakośas tvayā hṛtaḥ

evam ākhyāti kāko 'yaṃ tac chīghram anugamyatām

14

tathānyān api sa prāha rājakośaharān sadā

na cāsya vacanaṃ kiṃ cid akṛtaṃ śrūyate kva cit

15

tena viprakṛtāḥ sarve rājayuktāḥ kurūdvaha

tam atikramya suptasya niśi kākam apothayan

16

vāyasaṃ tu vinirbhinnaṃ dṛṣṭvā bāṇena pañjare

pūrvāhne brāhmaṇo vākyaṃ kṣemadarśinam abravīt

17

rājaṃs tvām abhayaṃ yāce prabhuṃ prāṇadhaneśvaram

anujñātas tvayā brūyāṃ vacanaṃ tvat purohitam

18

mitrārtham abhisaṃtapto bhaktyā sarvātmanā gataḥ

ayaṃ tavārthaṃ harate yo brūyād akṣamānvita

19

saṃbubodhayiṣur mitraṃ sadaśvam iva sārathiḥ

ati manyuprasakto hi prasajya hitakāraṇam

20

tathāvidhasya suhṛdaḥ kṣantavyaṃ saṃvijānatā

aiśvaryam icchatā nityaṃ puruṣeṇa bubhūṣatā

21

taṃ rājā pratyuvācedaṃ yan mā kiṃ cid bhavān vadet

kasmād ahaṃ na kṣameyam ākāṅkṣann ātmano hitam

22

brāhmaṇa pratijānīhi prabrūhi yadi cecchasi

kariṣyāmi hi te vākyaṃ yad yan māṃ vipra vakṣyasi

23

jñātvā nayān apāyāṃś ca bhṛtyatas te bhayāni ca

bhaktyā vṛttiṃ samākhyātuṃ bhavato 'ntikam āgamam

24

prāg evoktaś ca doṣo 'yam ācāryair nṛpa sevinām

agatīka gatir hy eṣā yā rājñā saha jīvikā

25

āś
viṣaiś ca tasyāhuḥ saṃgataṃ yasya rājabhiḥ

bahumitrāś ca rājāno bahumitrās tathaiva ca

26

tebhyaḥ sarvebhya evāhaur bhayaṃ rājopasevinām

athaiṣām ekato rājan muhūrtād eva bhīr bhavet

27

naikāntenāpramādo hi kartuṃ śakyo mahīpatau

na tu pramādaḥ kartavyaḥ kathaṃ cid bhūtim icchatā

28

pramādād dhi skhaled rājā skhalite nāsti jīvitam

agniṃ dīptam ivāsīded rājānam upaśikṣita

29

āś
viṣam iva kruddhaṃ prabhuṃ prāṇadhaneśvaram

yatnenopacaren nityaṃ nāham asmīti mānava

30

durvyāhṛtāc chaṅkamāno duṣkṛtād dur adhiṣṭhitāt

durāsitād dur vrajitād iṅgitād aṅgaceṣṭitāt

31

devateva hi sarvārthān kuryād rājā prasāditaḥ

vaiśvānara iva kruddhaḥ sa mūlam api nirdahet

iti rājan mayaḥ prāha vartate ca tathaiva tat

32

atha bhūyāṃsam evārthaṃ kariṣyāmi punaḥ punaḥ

dadāty asmadvidho 'mātyo buddhisāhāyyam āpadi

33

vāyasaś caiva me rājann antakāyābhisaṃhitaḥ

na ca me 'tra bhavān garhyo naca yeṣāṃ bhavān priyaḥ

hitāhitāṃs tu budhyethā mā parokṣamatir bhava

34

ye tv ādāna parā eva vasanti bhavato gṛhe

abhūti kāmā bhūtānāṃ tādṛśair me 'bhisaṃhitam

35

ye vā bhavad vināśena rājyam icchanty anantaram

antarair abhisaṃdhāya rājan sidhyanti nānyathā

36

teṣām ahaṃ bhayād rājan gamiṣyāmy anyam āśramam

tair hi me saṃdhito bāṇaḥ kāke nipatitaḥ prabho

37

chadmanā mama kākaś ca gamito yamasādanam

dṛṣṭaṃ hy etan mayā rājaṃs tapo dīrgheṇa cakṣuṣā

38

bahu nakrajhaṣagrāhāṃ timiṃgilagaṇāyutām

kākena baḍiśenemām atārṣaṃ tvām ahaṃ nadīm

39

sthānv aśmakaṇṭaka vatīṃ vyāghrasiṃhagajākulām

dur āsadāṃ duṣpraveśāṃ guhāṃ haimavatīm iva

40

agninā tāmasaṃ durgaṃ naubhir āpyaṃ ca gamyate

rājadurgāvataraṇe nopāyaṃ paṇḍitā vidu

41

gahanaṃ bhavato rājyam andhakāratamo vṛtam

neha viśvasituṃ śakyaṃ bhavatāpi kuto mayā

42

ato nāyaṃ śubho vāsas tulye sad asatī iha

vadho hy evātra sukṛte duṣkṛte na ca saṃśaya

43

nyāyato duṣkṛte ghātaḥ sukṛte syāt kathaṃ vadhaḥ

neha yuktaṃ ciraṃ sthātuṃ javenāto vrajed budha

44

sītā nāma nadī rājan plavo yasyāṃ nimajjati

tathopamām imāṃ manye vāgurāṃ sarvaghātinīm

45

madhu pratāpo hi bhavān bhojanaṃ viṣasaṃyutam

asatām iva te bhāvo vartate na satām iva

āś
viṣaiḥ parivṛtaḥ kūpas tvam iva pārthiva

46

durga tīrthā bṛhat kūlā karīrī vetrasaṃyutā

nadī madhurapānīyā yathā rājaṃs tathā bhavān

śvagṛdhragomāyu yuto rājahaṃsa samo hy asi

47

yathāśritya mahāvṛkṣaṃ kakṣaḥ saṃvardhate mahān

tatas taṃ saṃvṛṇoty eva tam atītya ca vardhate

48

tenaivopendhano nūnaṃ dāvo dahati dāruṇaḥ

tathopamā hy amātyās te rājaṃs tān pariśodhaya

49

bhavataiva kṛtā rājan bhavatā paripālitāḥ

bhavantaṃ paryavajñāya jighāṃsanti bhavat priyam

50

uṣitaṃ śaṅkamānena pramādaṃ parirakṣatā

antaḥ sarpa ivāgāre vīra patnyā ivālaye

śīlaṃ jijñāsamānena rājñaś ca saha jīvinā

51

kac cij jitendriyo rājā kac cid abhyantarā jitāḥ

kac cid eṣāṃ priyo rājā kac cid rājñaḥ priyāḥ prajāḥ

52

jijñāsur iha saṃprāptas tavāhaṃ rājasattama

tasya me rocase rājan kṣudhitasyeva bhojanam

53

amātyā me na rocante vi tṛṣṇasya yathodakam

bhavato 'rthakṛd ity eva mayi doṣo hi taiḥ kṛtaḥ

vidyate kāraṇaṃ nānyad iti me nātra saṃśaya

54

na hi teṣām ahaṃ drugdhas tat teṣāṃ doṣavad gatam

arer hi dur hatād bheyaṃ bhagnapṛṣṭd ivoragāt

55

bhūyasā paribarheṇa satkāreṇa ca bhūyasā

pūjito brāhmaṇaśreṣṭha bhūyo vasa gṛhe mama

56

ye tvāṃ brāhmaṇa necchanti na te vatsyanti me gṛhe

bhavataiva hi taj jñeyaṃ yad idānīm anantaram

57

yathā syād duṣkṛto daṇḍo yathā ca sukṛtaṃ kṛtam

tathā samīkṣya bhagavañ śreyase viniyuṅkṣva mām

58

adarśayann imaṃ doṣam ekaikaṃ dur balaṃ kuru

tataḥ kāraṇam ājñāya puruṣaṃ puruṣaṃ jahi

59

ekadoṣā hi bahavo mṛdnīyur api kaṇṭakān

mantrabheda bhayād rājaṃs tasmād etad bravīmi te

60

vayaṃ tu brāhmaṇā nāma mṛdu daṇḍāḥ kṛpā lavaḥ

svasti cecchāmi bhavataḥ pareṣāṃ ca yathātmana

61

rājann ātmānam ācakṣe saṃbandhī bhavato hy aham

muniḥ kālaka vṛkṣīya ity evam abhisaṃjñita

62

pituḥ sakhā ca bhavataḥ saṃmataḥ satyasaṃgaraḥ

vyāpanne bhavato rājye rājan pitari saṃsthite

63

sarvakāmān parityajya tapas taptaṃ tadā mayā

snehāt tvāṃ prabravīmy etan mā bhūyo vibhramed iti

64

ubhe dṛṣṭvā duḥkhasukhe rājyaṃ prāpya yadṛcchayā

rājyenāmātya saṃsthena kathaṃ rājan pramādyasi

65

tato rājakule nāndī saṃjajñe bhūyasī punaḥ

purohita kule caiva saṃprāpte brāhmaṇarṣabha

66

ekachatrāṃ mahīṃ kṛtvā kausalyāya yaśasvine

muniḥ kālaka vṛkṣīya īje kratubhir uttamai

67

hitaṃ tad vacanaṃ śrutvā kausalyo 'nvaśiṣan mahīm

tathā ca kṛtavān rājā yathoktaṃ tena bhārata
drona parva mahabharata| karna parva mahabharata
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 83