Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 87

Book 12. Chapter 87

The Mahabharata In Sanskrit


Book 12

Chapter 87

1

कथं विधं पुरं राजा सवयम आवस्तुम अर्हति

कृतं वा कारयित्वा वा तन मे बरूहि पिता मह

2

यत्र कौन्तेय वस्तव्यं सपुत्रभ्रातृबन्धुना

नयाय्यं तत्र परिप्रष्टुं गुप्तिं वृत्तिं च भारत

3

तस्मात ते वर्तयिष्यामि दुर्गकर्मविशेषतः

शरुत्वा तथाविधातव्यम अनुष्ठेयं च यत्नतः

4

षड विधं दुर्गम आस्थाय पुराण्य अथ निवेशयेत

सर्वसंपत परधानं यद बाहुल्यं वापि संभवेत

5

धन्व दुर्गं मही दुर्गं गिरिदुर्गं तथैव च

मनुष्यदुर्गम अब्दुर्गं वनदुर्गं च तानि षट

6

यत पुरं दुर्ग संपन्नं धान्यायुध समन्वितम

दृढप्राकारपरिखं हस्त्यश्वरथसंकुलम

7

विद्वांसः शिल्पिनॊ यत्र निचयाश च सुसंचिताः

धार्मिकश च जनॊ यत्र दाक्ष्यम उत्तमम आस्थितः

8

ऊर्वॊ वि नरनागाश्वं चत्वरापणशॊभितम

परसिद्ध वयवहारं च परशान्तम अकुतॊभयम

9

सुप्रभं सानुनादं च सुप्रशस्त निवेशनम

शूराढ्य जनसंपन्नं बरह्मघॊषानुनादितम

10

समाजॊत्सवसंपन्नं सदा पूजित दैवतम

वश्यामात्य बलॊ राजा तत पुरं सवयम आवसेत

11

तत्र कॊशं बलं मित्रं वयवहारं च वर्धयेत

पुरे जनपदे चैव सर्वदॊषान निवर्तयेत

12

भाण्डागारायुधागारं परयत्नेनाभिवर्धयेत

निचयान वर्धयेत सर्वांस तथा यन्त्रगदा गदान

13

काष्ठलॊहतुषाङ्गारदारुशृङ्गास्थिवैणवान

मज्जा सनेहवसा कषौद्रम औषध गरामम एव च

14

शणं सर्जरसं धान्यम आयुधानि शरांस तथा

चर्म सनायु तथा वेत्रं मुञ्ज बल्बज धन्वनान

15

आशयाश चॊद पानाश च परभूतसलिला वराः

निरॊद्धव्याः सदा राज्ञा कषीरिणश च महीरुहाः

16

सत्कृताश च परयत्नेन आचार्यर्त्विक पुरॊहिताः

महेष्वासाः सथपतयः सांवत्सर चिकित्सकाः

17

पराज्ञा मेधा विनॊ दान्ता दक्षाः शूरा बहुश्रुताः

कुलीनाः सत्त्वसंपन्ना युक्ताः सर्वेषु कर्मसु

18

पूजयेद धार्मिकान राजा निगृह्णीयाद अधार्मिकान

नियुञ्ज्याच च परयत्नेन सर्ववर्णान सवकर्मसु

19

बाह्यम आभ्यन्तरं चैव पौरजानपदं जनम

चारैः सुविदितं कृत्वा ततः कर्म परयॊजयेत

20

चारान मन्त्रं च कॊशं च मन्त्रं चैव विशेषतः

अनुतिष्ठेत सवयं राजा सर्वं हय अत्र परतिष्ठितम

21

उदासीनारि मित्राणां सर्वम एव चिकीर्षितम

पुरे जनपदे चैव जञातव्यं चारचक्षुषा

22

ततस तथाविधातव्यं सर्वम एवाप्रमाद तः

भक्तान पुजयता नित्यं दविषतश च निगृह्णता

23

यष्ट्तव्यं करतुभिर नित्यं दातव्यं चाप्य अपीडया

परजानां रक्षणं कार्यं न कार्यं कर्म गर्हितम

24

कृपणानाथ वृद्धानां विधवानां च यॊषिताम

यॊगक्षेमं च वृत्तिं च नित्यम एव परकल्पयेत

25

आश्रमेषु यथाकालं चेल भाजनभॊजनम

सदैवॊपहरेद राजा सत्कृत्यानवमन्य च

26

आत्मानं सर्वकार्याणि तापसे राज्यम एव च

निवेदयेत परयत्नेन तिष्ठेत परह्वश च सर्वदा

27

सर्वार्थत्यागिनं राजा कुले जातं बहुश्रुतम

पूजयेत तादृशं दृष्ट्वा शयनासनभॊजनैः

28

तस्मिन कुर्वीत विश्वासं राजा कस्यां चिद आपदि

तापसेषु हि विश्वासम अपि कुर्वन्ति दस्यवः

29

तस्मिन निधीन आदधीत परज्ञां पर्याददीत च

न चाप्य अभीक्ष्णं सेवेत भृशं वा परतिपूजयेत

30

अन्यः कार्यः सवराष्ट्रेषु परराष्ट्रेषु चापरः

अटवीष्व अपरः कार्यः सामन्तनगरेषु च

31

तेषु सत्कारसंस्कारान संविभागांश च कारयेत

परराष्ट्राटवी सथेषु यथा सवविषये तथा

32

ते कस्यां चिद अवस्थायां शरणं शरणार्थिने

राज्ञे दद्युर यथाकामं तापसाः संशितव्रताः

33

एष ते लक्षणॊद्देशः संक्षेपेण परकीर्तितः

यादृशं नगरं राजा सवयम आवस्तुम अर्हति

1

kathaṃ vidhaṃ puraṃ rājā svayam āvastum arhati

kṛtaṃ vā kārayitvā vā tan me brūhi pitā maha

2

yatra kaunteya vastavyaṃ saputrabhrātṛbandhunā

nyāyyaṃ tatra paripraṣṭuṃ guptiṃ vṛttiṃ ca bhārata

3

tasmāt te vartayiṣyāmi durgakarmaviśeṣataḥ

śrutvā tathāvidhātavyam anuṣṭheyaṃ ca yatnata

4

aḍ vidhaṃ durgam āsthāya purāṇy atha niveśayet

sarvasaṃpat pradhānaṃ yad bāhulyaṃ vāpi saṃbhavet

5

dhanva durgaṃ mahī durgaṃ giridurgaṃ tathaiva ca

manuṣyadurgam abdurgaṃ vanadurgaṃ ca tāni ṣa

6

yat puraṃ durga saṃpannaṃ dhānyāyudha samanvitam

dṛḍhaprākāraparikhaṃ hastyaśvarathasaṃkulam

7

vidvāṃsaḥ śilpino yatra nicayāś ca susaṃcitāḥ

dhārmikaś ca jano yatra dākṣyam uttamam āsthita

8

rvo vi naranāgāśvaṃ catvarāpaṇaśobhitam

prasiddha vyavahāraṃ ca praśāntam akutobhayam

9

suprabhaṃ sānunādaṃ ca supraśasta niveśanam

śūrāḍhya janasaṃpannaṃ brahmaghoṣānunāditam

10

samājotsavasaṃpannaṃ sadā pūjita daivatam

vaśyāmātya balo rājā tat puraṃ svayam āvaset

11

tatra kośaṃ balaṃ mitraṃ vyavahāraṃ ca vardhayet

pure janapade caiva sarvadoṣān nivartayet

12

bhāṇḍāgārāyudhāgāraṃ prayatnenābhivardhayet

nicayān vardhayet sarvāṃs tathā yantragadā gadān

13

kāṣṭhalohatuṣāṅgāradāruśṛṅgāsthivaiṇavān

majjā snehavasā kṣaudram auṣadha grāmam eva ca

14

aṇaṃ sarjarasaṃ dhānyam āyudhāni śarāṃs tathā

carma snāyu tathā vetraṃ muñja balbaja dhanvanān

15

ā
ayāś coda pānāś ca prabhūtasalilā varāḥ

niroddhavyāḥ sadā rājñā kṣīriṇaś ca mahīruhāḥ

16

satkṛtāś ca prayatnena ācāryartvik purohitāḥ

maheṣvāsāḥ sthapatayaḥ sāṃvatsara cikitsakāḥ

17

prājñā medhā vino dāntā dakṣāḥ śrā bahuśrutāḥ

kulīnāḥ sattvasaṃpannā yuktāḥ sarveṣu karmasu

18

pūjayed dhārmikān rājā nigṛhṇīyād adhārmikān

niyuñjyāc ca prayatnena sarvavarṇān svakarmasu

19

bāhyam ābhyantaraṃ caiva paurajānapadaṃ janam

cāraiḥ suviditaṃ kṛtvā tataḥ karma prayojayet

20

cārān mantraṃ ca kośaṃ ca mantraṃ caiva viśeṣataḥ

anutiṣṭhet svayaṃ rājā sarvaṃ hy atra pratiṣṭhitam

21

udāsīnāri mitrāṇāṃ sarvam eva cikīrṣitam

pure janapade caiva jñātavyaṃ cāracakṣuṣā

22

tatas tathāvidhātavyaṃ sarvam evāpramāda taḥ

bhaktān pujayatā nityaṃ dviṣataś ca nigṛhṇatā

23

yaṣṭtavyaṃ kratubhir nityaṃ dātavyaṃ cāpy apīḍayā

prajānāṃ rakṣaṇaṃ kāryaṃ na kāryaṃ karma garhitam

24

kṛpaṇānātha vṛddhānāṃ vidhavānāṃ ca yoṣitām

yogakṣemaṃ ca vṛttiṃ ca nityam eva prakalpayet

25

ā
rameṣu yathākālaṃ cela bhājanabhojanam

sadaivopahared rājā satkṛtyānavamanya ca

26

tmānaṃ sarvakāryāṇi tāpase rājyam eva ca

nivedayet prayatnena tiṣṭhet prahvaś ca sarvadā

27

sarvārthatyāginaṃ rājā kule jātaṃ bahuśrutam

pūjayet tādṛśaṃ dṛṣṭvā śayanāsanabhojanai

28

tasmin kurvīta viśvāsaṃ rājā kasyāṃ cid āpadi

tāpaseṣu hi viśvāsam api kurvanti dasyava

29

tasmin nidhīn ādadhīta prajñāṃ paryādadīta ca

na cāpy abhīkṣṇaṃ seveta bhṛśaṃ vā pratipūjayet

30

anyaḥ kāryaḥ svarāṣṭreṣu pararāṣṭreṣu cāparaḥ

aṭavīṣv aparaḥ kāryaḥ sāmantanagareṣu ca

31

teṣu satkārasaṃskārān saṃvibhāgāṃś ca kārayet

pararāṣṭrāṭavī stheṣu yathā svaviṣaye tathā

32

te kasyāṃ cid avasthāyāṃ śaraṇaṃ śaraṇārthine

rājñe dadyur yathākāmaṃ tāpasāḥ saṃśitavratāḥ

33

eṣa te lakṣaṇoddeśaḥ saṃkṣepeṇa prakīrtitaḥ

yādṛśaṃ nagaraṃ rājā svayam āvastum arhati
the kebra nagast| kebra nagast
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 87