Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 88

Book 12. Chapter 88

The Mahabharata In Sanskrit


Book 12

Chapter 88

1

राष्ट्रगुप्तिं च मे राजन राष्ट्रस्यैव च संग्रहम

सम्यग जिज्ञासमानाय परब्रूहि भरतर्षभ

2

राष्ट्रगुप्तिं च ते सम्यग राष्ट्रस्यैव च संग्रहम

हन्त सर्वं परवक्ष्यामि तत्त्वम एकमनाः शृणु

3

गरामस्याधिपतिः कार्यॊ दश गराम्यस तथापरः

दविगुणायाः शतस्यैवं सहस्रस्य च कारयेत

4

गरामे यान गरामदॊषांश च गरामिकः परिपालयेत

तान बरूयाद दश पायासौ स तु विंशतिपाय वै

5

सॊ ऽपि विंशत्यधिपतिर वृत्तं जानपदे जने

गरामाणां शतपालाय सर्वम एव निवेदयेत

6

यानि गरमीण भॊज्यानि गरामिकस तान्य उपाश्नुयात

दश पस तेन भर्तव्यस तेनापि दविगुणाधिपः

7

गरामं गरामशताध्यक्षॊ भॊक्तुम अर्हति सत्कृतः

महान्तं भरतश्रेष्ठ सुस्फीत जनसंकुलम

तत्र हय अनेकम आयत्तं राज्ञॊ भवति भारत

8

शाखा नगरम अर्हस तु सहस्रपतिर उत्तमम

धान्यहैरण्यभॊगेन भॊक्तुं राष्ट्रिय उद्यतः

9

तथा यद गरामकृत्यं सयाद गरामिकृत्यं च ते सवयम

धर्मज्ञः सचिवः कश चित तत परपश्येद अतन्द्रितः

10

नगरे नगरे च सयाद एकः सर्वार्थचिन्तकः

उच्चैः सथाने घॊररूपॊ नक्षत्राणाम इव गरहः

भवेत स तान परिक्रामेत सर्वान एव सदा सवयम

11

विक्रयं करयम अध्वानं भक्तं च स परिव्ययम

यॊगक्षेमं च संप्रेक्ष्य वणिजः कारयेत करान

12

उत्पत्तिं दानवृत्तिं च शिल्पं संप्रेक्ष्य चासकृत

शिल्पप्रतिकरान एव शिल्पिनः परति कारयेत

13

उच्चावचकरा नयाय्याः पूर्वराज्ञां युधिष्ठिर

यथा यथा न हीयेरंस तथा कुर्यान महीपतिः

14

फलं कर्म च संप्रेक्ष्य ततः सर्वं परकल्पयेत

फलं कर्म च निर्हेतु न कश चित संप्रवर्तयेत

15

यथा राजा च कर्ता च सयातां कर्मणि भागिनौ

समवेक्ष्य तथा राज्ञा परणेयाः सततं कराः

16

नॊच्छिन्द्याद आत्मनॊ मूलं परेषां वापि तृष्णया

ईहा दवाराणि संरुध्य राजा संप्रीति दर्शनः

17

परद्विषन्ति परिख्यातं राजानम अति खादनम

परद्विष्टस्य कुतः शरेयः संप्रियॊ लभते परियम

18

वत्सौपम्येन दॊग्धव्यं राष्ट्रम अक्षीण बुद्धिना

भृतॊ वत्सॊ जातबलः पीडां सहति भारत

19

न कर्म कुरुते वत्सॊ भृशं दुग्धॊ युधिष्ठिर

राष्ट्रम अप्य अतिदुग्धं हि न कर्म कुरुते महत

20

यॊ राष्ट्रम अनुगृह्णाति परिगृह्य सवयं नृपः

संजातम उपजीवन स लभते सुमहत फलम

21

आपद अर्थं हि निचयान राजान इह चिन्वते

राष्ट्रं च कॊशभूतं सयात कॊशॊ वेश्म गतस तथा

22

पौरजानपदान सर्वान संश्रितॊपाश्रितांस तथा

यथाशक्त्य अनुकम्पेत सर्वान अभ्यन्तरान अपि

23

बाह्यं जनं भेदयित्वा भॊक्तव्यॊ मध्यमः सुखम

एवं न संप्रकुप्यन्ते जनाः सुखितदुःखिताः

24

पराग एव तु करादानम अनुभाष्य पुनः पुनः

संनिपत्य सवविषये भयं राष्ट्रे परदर्शयेत

25

इयम आपत समुत्पन्ना परचक्रभयं महत

अपि नान्ताय कल्पेत वेणॊर इव फलागमः

26

अरयॊ मे समुत्थाय बहुभिर दस्युभिः सह

इदम आत्मवधायैव राष्ट्रम इच्छन्ति बाधितुम

27

अस्याम आपदि घॊरायां संप्राप्ते दारुणे भये

परित्राणाय भवतां परार्थयिष्ये धनानि वः

28

परतिदास्ये च भवतां सर्वं चाहं भयक्षये

नारयः परतिदास्यन्ति यद धरेयुर बलाद इतः

29

कलत्रम आदितः कृत्वा नश्येत सवं सवयम एव हि

अपि चेत पुत्रदारार्थम अर्थसंचय इष्यते

30

नन्दामि वः परभावेन पुत्राणाम इव चॊदये

यथाशक्त्य अनुगृह्णामि राष्ट्रस्यापीडया च वः

31

आपत्स्व एव च बॊढव्यं भवद्भिः सद गवैर इव

न वः परिय तरं कार्यं धनं कस्यां चिद आपदि

32

इति वाचा मधुरया शलक्ष्णया सॊपचारया

सवरश्मीन अभ्यवसृजेद युगम आदाय कालवित

33

परचारं भृत्यभरणं वययं गॊग्राम तॊ भयम

यॊगक्षेमं च संप्रेक्ष्य गॊमिनः कारयेत करान

34

उपेक्षिता हि नश्येयुर गॊमिनॊ ऽरण्यवासिनः

तस्मात तेषु विशेषेण मृदुपूर्वं समाचरेत

35

सान्त्वनं रक्षणं दानम अवस्था चाप्य अभीक्ष्णशः

गॊमिनां पार्थ कर्तव्यं संविभागाः परियाणि च

36

अजस्रम उपयॊक्तव्यं फलं गॊमिषु सर्वतः

परभावयति राष्ट्रं च वयवहारं कृषिं तथा

37

तस्माद गॊमिषु यत्नेन परीतिं कुर्याद विचक्षणः

दयावान अप्रमत्तश च करान संप्रणयन मृदून

38

सर्वत्र कषेमचरणं सुलभं तात गॊमिभिः

न हय अतः सदृशं किं चिद धनम अस्ति युधिष्ठिर

1

rāṣṭraguptiṃ ca me rājan rāṣṭrasyaiva ca saṃgraham

samyag jijñāsamānāya prabrūhi bharatarṣabha

2

rāṣṭraguptiṃ ca te samyag rāṣṭrasyaiva ca saṃgraham

hanta sarvaṃ pravakṣyāmi tattvam ekamanāḥ śṛu

3

grāmasyādhipatiḥ kāryo daśa grāmyas tathāparaḥ

dviguṇāyāḥ śatasyaivaṃ sahasrasya ca kārayet

4

grāme yān grāmadoṣāṃś ca grāmikaḥ paripālayet

tān brūyād daśa pāyāsau sa tu viṃśatipāya vai

5

so 'pi viṃśatyadhipatir vṛttaṃ jānapade jane

grāmāṇāṃ atapālāya sarvam eva nivedayet

6

yāni gramīṇa bhojyāni grāmikas tāny upāśnuyāt

daśa pas tena bhartavyas tenāpi dviguṇādhipa

7

grāmaṃ grāmaśatādhyakṣo bhoktum arhati satkṛtaḥ

mahāntaṃ bharataśreṣṭha susphīta janasaṃkulam

tatra hy anekam āyattaṃ rājño bhavati bhārata

8

ś
khā nagaram arhas tu sahasrapatir uttamam

dhānyahairaṇyabhogena bhoktuṃ rāṣṭriya udyata

9

tathā yad grāmakṛtyaṃ syād grāmikṛtyaṃ ca te svayam

dharmajñaḥ sacivaḥ kaś cit tat prapaśyed atandrita

10

nagare nagare ca syād ekaḥ sarvārthacintakaḥ

uccaiḥ sthāne ghorarūpo nakṣatrāṇām iva grahaḥ

bhavet sa tān parikrāmet sarvān eva sadā svayam

11

vikrayaṃ krayam adhvānaṃ bhaktaṃ ca sa parivyayam

yogakṣemaṃ ca saṃprekṣya vaṇijaḥ kārayet karān

12

utpattiṃ dānavṛttiṃ ca śilpaṃ saṃprekṣya cāsakṛt

śilpapratikarān eva śilpinaḥ prati kārayet

13

uccāvacakarā nyāyyāḥ pūrvarājñāṃ yudhiṣṭhira

yathā yathā na hīyeraṃs tathā kuryān mahīpati

14

phalaṃ karma ca saṃprekṣya tataḥ sarvaṃ prakalpayet

phalaṃ karma ca nirhetu na kaś cit saṃpravartayet

15

yathā rājā ca kartā ca syātāṃ karmaṇi bhāginau

samavekṣya tathā rājñā praṇeyāḥ satataṃ karāḥ

16

nocchindyād ātmano mūlaṃ pareṣāṃ vāpi tṛṣṇayā

īhā dvārāṇi saṃrudhya rājā saṃprīti darśana

17

pradviṣanti parikhyātaṃ rājānam ati khādanam

pradviṣṭasya kutaḥ śreyaḥ saṃpriyo labhate priyam

18

vatsaupamyena dogdhavyaṃ rāṣṭram akṣīṇa buddhinā

bhṛto vatso jātabalaḥ pīḍāṃ sahati bhārata

19

na karma kurute vatso bhṛśaṃ dugdho yudhiṣṭhira

rāṣṭram apy atidugdhaṃ hi na karma kurute mahat

20

yo rāṣṭram anugṛhṇāti parigṛhya svayaṃ nṛpaḥ

saṃjātam upajīvan sa labhate sumahat phalam

21

pad arthaṃ hi nicayān rājāna iha cinvate

rāṣṭraṃ ca kośabhūtaṃ syāt kośo veśma gatas tathā

22

paurajānapadān sarvān saṃśritopāśritāṃs tathā

yathāśakty anukampeta sarvān abhyantarān api

23

bāhyaṃ janaṃ bhedayitvā bhoktavyo madhyamaḥ sukham

evaṃ na saṃprakupyante janāḥ sukhitaduḥkhitāḥ

24

prāg eva tu karādānam anubhāṣya punaḥ punaḥ

saṃnipatya svaviṣaye bhayaṃ rāṣṭre pradarśayet

25

iyam āpat samutpannā paracakrabhayaṃ mahat

api nāntāya kalpeta veṇor iva phalāgama

26

arayo me samutthāya bahubhir dasyubhiḥ saha

idam ātmavadhāyaiva rāṣṭram icchanti bādhitum

27

asyām āpadi ghorāyāṃ saṃprāpte dāruṇe bhaye

paritrāṇāya bhavatāṃ prārthayiṣye dhanāni va

28

pratidāsye ca bhavatāṃ sarvaṃ cāhaṃ bhayakṣaye

nārayaḥ pratidāsyanti yad dhareyur balād ita

29

kalatram āditaḥ kṛtvā naśyet svaṃ svayam eva hi

api cet putradārārtham arthasaṃcaya iṣyate

30

nandāmi vaḥ prabhāvena putrāṇām iva codaye

yathāśakty anugṛhṇāmi rāṣṭrasyāpīḍayā ca va

31

patsv eva ca boḍhavyaṃ bhavadbhiḥ sad gavair iva

na vaḥ priya taraṃ kāryaṃ dhanaṃ kasyāṃ cid āpadi

32

iti vācā madhurayā ślakṣṇayā sopacārayā

svaraśmīn abhyavasṛjed yugam ādāya kālavit

33

pracāraṃ bhṛtyabharaṇaṃ vyayaṃ gogrāma to bhayam

yogakṣemaṃ ca saṃprekṣya gominaḥ kārayet karān

34

upekṣitā hi naśyeyur gomino 'raṇyavāsinaḥ

tasmāt teṣu viśeṣeṇa mṛdupūrvaṃ samācaret

35

sāntvanaṃ rakṣaṇaṃ dānam avasthā cāpy abhīkṣṇaśaḥ

gomināṃ pārtha kartavyaṃ saṃvibhāgāḥ priyāṇi ca

36

ajasram upayoktavyaṃ phalaṃ gomiṣu sarvataḥ

prabhāvayati rāṣṭraṃ ca vyavahāraṃ kṛṣiṃ tathā

37

tasmād gomiṣu yatnena prītiṃ kuryād vicakṣaṇaḥ

dayāvān apramattaś ca karān saṃpraṇayan mṛdūn

38

sarvatra kṣemacaraṇaṃ sulabhaṃ tāta gomibhiḥ

na hy ataḥ sadṛśaṃ kiṃ cid dhanam asti yudhiṣṭhira
the divine pymander of herme| ong divine pymander
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 88