Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 98

Book 12. Chapter 98

The Mahabharata In Sanskrit


Book 12

Chapter 98

1

कषत्रधर्मान न पापीयान धर्मॊ ऽसति भरतर्षभ

अभियाने च युद्धे च राजा हन्ति महाजनम

2

अथ सम कर्मणा येन लॊकाञ जयति पार्थिवः

विद्वञ जिज्ञासमानाय परब्रूहि भरतर्षभ

3

निग्रहेण च पापानां साधूनां परग्रहेण च

यज्ञैर दानैश च राजानॊ भवन्ति शुचयॊ ऽमलाः

4

उपरुन्धन्ति राजानॊ भूतानि विजयार्थिनः

त एव विजयं पराप्य वर्धयन्ति पुनः परजाः

5

अपविध्यन्ति पापानि दानयज्ञतपॊ बलैः

अनुग्रहेण भूतानां पुण्यम एषां परवर्धते

6

यथैव कषेत्रनिर्दाता निर्दन वै कषेत्रम एकदा

हिनस्ति कक्षं धान्यं च न च धान्यं विनश्यति

7

एवं शस्त्राणि मुञ्चन्तॊ घनन्ति वध्यान अथैक दा

तस्यैषा निष्कृतिः कृत्स्ना भूतानां भावनं पुनः

8

यॊ भूतानि धनज्यानाद वधात कलेशाच च रक्षति

दस्युभ्यः पराणदानात सधनदः सुखदॊ विराट

9

स सर्वयज्ञैर ईजानॊ राजाथाभय दक्षिणैः

अनुभूयेह भद्राणि पराप्नॊद इन्द्र स लॊकताम

10

बराह्मणार्थे समुत्पन्ने यॊ ऽभिनिःसृत्य युध्यते

आत्मानं यूपम उच्छ्रित्य स यज्ञॊ ऽनन्त दक्षिणः

11

अभीतॊ विकिरञ शत्रून परतिगृह्णञ शरांस तथा

न तस्मात तरिदशाः शरेयॊ भुवि पश्यन्ति किं चन

12

तस्य यावन्ति शस्त्राणि तवचं भिन्दन्ति संयुगे

तावतः सॊ ऽशनुते लॊकान सर्वकामदुहॊ ऽकषयान

13

न तस्य रुधिरं गात्राद आवेधेभ्यः परवर्तते

स ह तेनैव रक्तेन सर्वपापैः परमुच्यते

14

यानि दुःखानि सहते वरणानाम अभितापने

न ततॊ ऽसति तपॊ भूय इति धर्मविदॊ विदुः

15

पृष्ठतॊ भीरवः संख्ये वर्तन्ते ऽधम पूरुषाः

शूराच छरणम इच्छन्तः पर्जन्याद इव जीवनम

16

यदि शूरस तथा कषेमे परतिरक्षेत तथा भये

परतिरूपं जनाः कुर्युर न च तद वर्तते तथा

17

यदि ते कृतम आज्ञाय नमः कुर्युः सदैव तम

युक्तं नयाय्यं च कुर्युस ते न च तद वर्तते तथा

18

पुरुषाणां समानानां दृश्यते महद अन्तरम

संग्रामे ऽनीक वेलायाम उत्क्रुष्टे ऽभिपतत्सु च

19

पतत्य अभिमुखः शूरः परान भीरुः पलायते

आस्थायास्वर्ग्यम अध्वानं सहायान विषमे तयजन

20

मा सम तांस तादृशांस तात जनिष्ठाः पुरुषाधमान

ये सहायान रणे हित्वा सवस्ति मन्तॊ गृहान ययुः

21

अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरॊगमाः

तयागेन यः सहायानां सवान पराणांस तरातुम इच्छति

22

तं हन्युः काष्ठलॊष्टैर वा दयेयुर वा कटाग्निना

पशुवन मारयेयुर वा कषत्रिया ये सयुर ईदृशाः

23

अधर्मः कषत्रियस्यैष यच छय्या मरणं भवेत

विसृजञ शरेष्म पित्तानि कृपणं परिदेवयन

24

अविक्षतेन देहेन परलयं यॊ ऽधिगच्छति

कषत्रियॊ नास्य तत कर्म परशंसन्ति पुरा विदः

25

न गृहे मरणं तात कषत्रियाणां परशस्यते

शौटीराणाम अशौटीरम अधर्म्यं कृपणं च तत

26

इदं दुःखम अहॊ कष्टं पापीय इति निष्टनन

परतिध्वस्त मुखः पूतिर अमात्यान बहु शॊचयन

27

अरॊगाणां सपृहयते मुहुर मृत्युम अपीच्छति

वीरॊ दृप्तॊ ऽभिमानी च नेदृशं मृत्युम अर्हति

28

रणेषु कदनं कृत्वा जञातिभिः परिवारितः

तीक्ष्णैः शस्त्रैः सुविक्लिष्टः कषत्रियॊ मृत्युम अर्हति

29

शूरॊ हि सत्यमन्युभ्याम आविष्टॊ युध्यते भृशम

कृत्यमानानि गात्राणि परैर नैवावबुध्यते

30

स संख्ये निधनं पराप्य परशस्तं लॊकपूजितम

सवधर्मं विपुलं पराप्य शक्रस्यैति स लॊकताम

31

सर्वॊ यॊधः परं तयक्तुम आविष्टस तयक्तजीवितः

पराप्नॊतीन्द्रस्य सालॊक्यं शूरः पृष्ठम अदर्शयन

1

kṣatradharmān na pāpīyān dharmo 'sti bharatarṣabha

abhiyāne ca yuddhe ca rājā hanti mahājanam

2

atha sma karmaṇā yena lokāñ jayati pārthivaḥ

vidvañ jijñāsamānāya prabrūhi bharatarṣabha

3

nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca

yajñair dānaiś ca rājāno bhavanti śucayo 'malāḥ

4

uparundhanti rājāno bhūtāni vijayārthinaḥ

ta eva vijayaṃ prāpya vardhayanti punaḥ prajāḥ

5

apavidhyanti pāpāni dānayajñatapo balaiḥ

anugraheṇa bhūtānāṃ puṇyam eṣāṃ pravardhate

6

yathaiva kṣetranirdātā nirdan vai kṣetram ekadā

hinasti kakṣaṃ dhānyaṃ ca na ca dhānyaṃ vinaśyati

7

evaṃ śastrāṇi muñcanto ghnanti vadhyān athaika dā

tasyaiṣā niṣkṛtiḥ kṛtsnā bhūtānāṃ bhāvanaṃ puna

8

yo bhūtāni dhanajyānād vadhāt kleśāc ca rakṣati

dasyubhyaḥ prāṇadānāt sadhanadaḥ sukhado virāṭ

9

sa sarvayajñair ījāno rājāthābhaya dakṣiṇaiḥ

anubhūyeha bhadrāṇi prāpnod indra sa lokatām

10

brāhmaṇārthe samutpanne yo 'bhiniḥsṛtya yudhyate

ātmānaṃ yūpam ucchritya sa yajño 'nanta dakṣiṇa

11

abhīto vikirañ śatrūn pratigṛhṇañ śarāṃs tathā

na tasmāt tridaśāḥ śreyo bhuvi paśyanti kiṃ cana

12

tasya yāvanti śastrāṇi tvacaṃ bhindanti saṃyuge

tāvataḥ so 'śnute lokān sarvakāmaduho 'kṣayān

13

na tasya rudhiraṃ gātrād āvedhebhyaḥ pravartate

sa ha tenaiva raktena sarvapāpaiḥ pramucyate

14

yāni duḥkhāni sahate vraṇānām abhitāpane

na tato 'sti tapo bhūya iti dharmavido vidu

15

pṛṣṭhato bhīravaḥ saṃkhye vartante 'dhama pūruṣāḥ

ś
rāc charaṇam icchantaḥ parjanyād iva jīvanam

16

yadi śūras tathā kṣeme pratirakṣet tathā bhaye

pratirūpaṃ janāḥ kuryur na ca tad vartate tathā

17

yadi te kṛtam ājñāya namaḥ kuryuḥ sadaiva tam

yuktaṃ nyāyyaṃ ca kuryus te na ca tad vartate tathā

18

puruṣāṇāṃ samānānāṃ dṛśyate mahad antaram

saṃgrāme 'nīka velāyām utkruṣṭe 'bhipatatsu ca

19

pataty abhimukhaḥ śūraḥ parān bhīruḥ palāyate

āsthāyāsvargyam adhvānaṃ sahāyān viṣame tyajan

20

mā sma tāṃs tādṛśāṃs tāta janiṣṭhāḥ puruṣādhamān

ye sahāyān raṇe hitvā svasti manto gṛhān yayu

21

asvasti tebhyaḥ kurvanti devā indrapurogamāḥ

tyāgena yaḥ sahāyānāṃ svān prāṇāṃs trātum icchati

22

taṃ hanyuḥ kāṣṭhaloṣṭair vā dayeyur vā kaṭāgninā

paśuvan mārayeyur vā kṣatriyā ye syur īdṛśāḥ

23

adharmaḥ kṣatriyasyaiṣa yac chayyā maraṇaṃ bhavet

visṛjañ śreṣma pittāni kṛpaṇaṃ paridevayan

24

avikṣatena dehena pralayaṃ yo 'dhigacchati

kṣatriyo nāsya tat karma praśaṃsanti purā vida

25

na gṛhe maraṇaṃ tāta kṣatriyāṇāṃ praśasyate

śauṭīrāṇām aśauṭīram adharmyaṃ kṛpaṇaṃ ca tat

26

idaṃ duḥkham aho kaṣṭaṃ pāpīya iti niṣṭanan

pratidhvasta mukhaḥ pūtir amātyān bahu śocayan

27

arogāṇāṃ spṛhayate muhur mṛtyum apīcchati

vīro dṛpto 'bhimānī ca nedṛśaṃ mṛtyum arhati

28

raṇeṣu kadanaṃ kṛtvā jñātibhiḥ parivāritaḥ

tīkṣṇaiḥ śastraiḥ suvikliṣṭaḥ kṣatriyo mṛtyum arhati

29

ś
ro hi satyamanyubhyām āviṣṭo yudhyate bhṛśam

kṛtyamānāni gātrāṇi parair naivāvabudhyate

30

sa saṃkhye nidhanaṃ prāpya praśastaṃ lokapūjitam

svadharmaṃ vipulaṃ prāpya śakrasyaiti sa lokatām

31

sarvo yodhaḥ paraṃ tyaktum āviṣṭas tyaktajīvitaḥ

prāpnotīndrasya sālokyaṃ śūraḥ pṛṣṭham adarśayan
london polyglot bible| london polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 98