Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 110

Book 13. Chapter 110

The Mahabharata In Sanskrit


Book 13

Chapter 110

1

[य]

पितामहेन विधिवद यज्ञा परॊक्ता महात्मना

गुणाश चैषां यथातत्त्वं परेत्य चेह च सर्वशः

2

न ते शक्या दरिद्रेण यज्ञाः पराप्तुं पितामह

बहूपकरणा यज्ञा नानासंभारविस्तराः

3

पार्थिवै राजपुत्रैर वा शक्याः पराप्तुं पितामह

नार्थन्यूनैर अवगुणैर एकात्मभिर असंहतैः

4

यॊ दरिद्रैर अपि विधिः शक्यः पराप्तुं सदा भवेत

तुल्यॊ यज्ञफलैर एतैस तन मे बरूहि पितामह

5

[भ]

इदम अङ्गिरसा परॊक्तम उपवासफलात्मकम

विधिं यज्ञफलैस तुल्यं तन निबॊध युधिष्ठिर

6

यस तु कल्यं तथा सायं भुञ्जानॊ नान्तरा पिबेत

अहिंसा निरतॊ नित्यं जुह्वानॊ जातवेदसम

7

षड्भिर एव तु वर्षैः स सिध्यते नात्र संशयः

तप्तकाञ्चनवर्णं च विमानं लभते नरः

8

देव सत्रीणाम अधीवासे नृत्यगीतनिनादिते

पराजापत्ये वसेत पद्मं वर्षाणाम अग्निसंनिभे

9

तरीणि वर्षाणि यः पराशेत सततं तव एकभॊजनम

धर्मपत्नी रतॊ नित्यम अग्निष्टॊम फलं लभेत

10

दवितीये दिवसे यस तु पराश्नीयाद एकभॊजनम

सदा दवादश मासांस तु जुह्वानॊ जातवेदसम

यज्ञं बहु सुवर्णं वा वासव परियम आहरेत

11

सत्यवाग दानशीलश च बरह्मण्यश चानसूयकः

कषान्तॊ दान्तॊ जितक्रॊधः स गच्छति परां गतिम

12

पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे

दवे समाप्ते ततः पद्मे सॊ ऽपसरॊभिर वसेत सह

13

तृतीये दिवसे यस तु पराश्नीयाद एकभॊजनम

सदा दवादश मासांस तु जुह्वानॊ जातवेदसम

14

अतिरात्रस्य यज्ञस्य फलं पराप्नॊत्य अनुत्तमम

मयूरहंससंयुक्तं विमानं लभते नरः

15

सप्तर्षीणां सदा लॊके सॊ ऽपसरॊभिर वसेत सह

निवर्तनं च तत्रास्य तरीणि पद्मानि वै विदुः

16

दिवसे यश चतुर्हे तु पराश्नीयाद एकभॊजनम

सदा दवादश मासान वै जुह्वानॊ जातवेदसम

17

वाजपेयस्य यज्ञस्य फलं पराप्नॊत्य अनुत्तमम

इन्द्र कन्याभिरूढं च विमानं लभते नरः

18

सगरस्य च पर्यन्ते वासवं लॊकम आवसेत

देवराजस्य च करीडां नित्यकालम अवेक्षते

19

दिवसे पञ्चमे यस तु पराश्नीयाद एकभॊजनम

सदा दवादश मासांस तु जुह्वानॊ जातवेदसम

20

अलुब्धः सत्यवादी च बरह्मण्यश चाविहिंसकः

अनसूयुर अपापस्थॊ दवादशाह फलं लभेत

21

जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम

सूर्यमाला समाभासम आरॊहेत पाण्डुरं गृहम

22

आवर्तनानि चत्वारि तथा पद्मानि दवादश

शराग्निपरिमाणं च तत्रासौ वसते सुखम

23

दिवसे यस तु षष्ठे वै मुनिः पराशेत भॊजनम

सदा दवादश मासान वै जुह्वानॊ जातवेदसम

24

सदा तरिषवण सनायी बरह्म चार्य अनसूयकः

गवामयस्य यज्ञस्य फलं पराप्नॊत्य अनुत्तमम

25

अग्निज्वाला समाभासं हंसबर्हिण सेवितम

शातकुम्भमयं युक्तं साधयेद यानम उत्तमम

26

तथैवाप्सरसाम अङ्के परसुप्तः परतिबुध्यते

नूपुराणां निनादेन मेखलानां च निस्वनैः

27

कॊटीसहस्रं वर्षाणां तरीणि कॊटिशतानि च

पद्मान्य अष्टादश तथा पताके दवे तथैव च

28

अयुतानि च पञ्चाशद ऋक्षचर्म शतस्य च

लॊम्नां परमाणेन समं बरह्मलॊके महीयते

29

दिवसे सप्तमे यस तु पराश्नीयाद एकभॊजनम

सदा दवादश मासान वै जुह्वानॊ जातवेदसम

30

सरस्वतीं गॊपयानॊ बरह्मचर्यं समाचरन

सुमनॊवर्णकं चैव मधु मांसं च वर्जयेत

31

पुरुषॊ मरुतां लॊकम इन्द्रलॊकं च गच्छति

तत्र तत्र च सिद्धार्थॊ देवकन्याभिर उह्यते

32

फलं बहु सुवर्णस्य यज्ञस्य लभते नरः

संख्याम अतिगुणां चापि तेषु लॊकेषु मॊदते

33

यस तु संवत्सरं कषान्तॊ भुङ्क्ते ऽहन्य अष्टमे नरः

देवकार्यपरॊ नित्यं जुह्वानॊ जातवेदसम

34

पौण्डरीकस्य यज्ञस्य फलं पराप्नॊत्य अनुत्तमम

पद्मवर्णनिभं चैव विमानम अधिरॊहति

35

कृष्णाः कनकगौर्यश च नार्यः शयामास तथापराः

वयॊ रूपविलासिन्यॊ लभते नात्र संशयः

36

यस तु संवत्सरं भुङ्क्ते नवमे नवमे ऽहनि

सदा दवादश मासान वै जुह्वानॊ जातवेदसम

37

अश्वमेधस्य यज्ञस्य फलं पराप्नॊति मानवः

पुण्डरीकप्रकाशं च विमानं लभते नरः

38

दीप्तसूर्याग्नितेजॊभिर दिव्यमालाभिर एव च

नीयते रुद्र कन्याभिः सॊ ऽनतरिक्षं सनातनम

39

अष्टादशसहस्राणि वर्षाणां कल्पम एव च

कॊटीशतसहस्रं च तेषु लॊकेषु मॊदते

40

यस तु संवत्सरं भुङ्क्ते दशाहे वै गते गते

सदा दवादश मासान वै जुह्वानॊ जातवेदसम

41

बरह्म कन्या निवेशे च सर्वभूतमनॊहरे

अश्वमेध सहस्रस्य फलं पराप्नॊत्य अनुत्तमम

42

रूपवत्यश च तं कन्या रमयन्ति सदा नरम

नीलॊत्पलनिभैर वर्णै रक्तॊत्पलनिभैस तथा

43

विमानं मण्डलावर्तम आवर्त गहनावृतम

सागरॊर्मि परतीकाशं साधयेद यानम उत्तमम

44

विचित्रमणिमालाभिर नादितं शङ्खपुष्करैः

सफाटिकैर वज्रसारैश च सतम्भैः सुकृतवेदिकम

आरॊहति महद यानं हंससारसवाहनम

45

एकादशे तु दिवसे यः पराप्ते पराशते हविः

सदा दवादश मासान वै जुह्वानॊ जातवेदसम

46

परस्त्रियॊ नाभिलषेद वाचाथ मनसापि वा

अनृतं च न भाषेत मातापित्रॊः कृते ऽपि वा

47

अभिगच्छेन महादेवं विमानस्थं महाबलम

सवयम्भुवं च पश्येत विमानं समुपस्थितम

48

कुमार्यः काञ्चनाभासा रूपवत्यॊ नयन्ति तम

रुद्राणां तम अधीवासं दिवि दिव्यं मनॊहरम

49

वर्षाण्य अपरिमेयानि युगान्तम अपि चावसेत

कॊटीशतसहस्रं च दशकॊटिशतानि च

50

रुद्रं नित्यं परणमते देवदानव संमतम

स तस्मै दर्शनं पराप्तॊ दिवसे दिवसे भवेत

51

दिवसे दवादशे यस तु पराप्ते वै पराशते हविः

सदा दवादश मासान वै सर्वमेध फलं लभेत

52

आदित्यैर दवादशैस तस्य विमानं संविधीयते

मणिमुक्ता परवालैश च महार्हैर उपशॊभितम

53

हंसमाला परिक्षिप्तं नागवीथी समाकुलम

मयूरैश चक्रवाकैश च कूजद्भिर उपशॊभितम

54

अट्टैर महद्भिः संयुक्तं बरह्मलॊके परतिष्ठितम

नित्यम आवसते राजन नरनारी समावृतम

ऋषिर एवं महाभागस तव अङ्गिराः पराह धर्मवित

55

तरयॊदशे तु दिवसे यः पराप्ते पराशते हविः

सदा दवादश मासान वै देव सत्र फलं लभेत

56

रक्तपद्मॊदयं नाम विमानं साधयेन नरः

जातरूपप्रयुक्तं च रक्तसंचय भूषितम

57

देवकन्याभिर आकीर्णं दिव्याभरणभूषितम

पुण्यगन्धॊदयं दिव्यं वायव्यैर उपशॊभितम

58

तत्र शङ्कुपताकं च युगान्तं कल्पम एव च

अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत

59

गीतगन्धर्वघॊषैश च भेरी पणवनिस्वनैः

सदा परमुदितस ताभिर देवकन्याभिर ईड्यते

60

चतुर्दशे तु दिवसे यः पूर्णे पराशते हविः

सदा दवादश मासान वै महामेध फलं लभेत

61

अनिर्देश्य वयॊ रूपा देवकन्याः सवलंकृताः

मृष्टतप्ताङ्गद धरा विमानैर अनुयान्ति तम

62

कलहंसविनिर्घॊषैर नूपुराणां च निस्वनैः

काञ्चीनां च समुत्कर्षैस तत्र तत्र विबॊध्यते

63

देवकन्या निवासे च तस्मिन वसति मानवः

जाह्नवी वालुकाकीर्णे पूर्णं संवत्सरं नर

64

यस तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः

सदा दादश मासांस तु जुह्वानॊ जातवेदसम

राजसूय सहस्रस्य फलं पराप्नॊत्य अनुत्तमम

65

यानम आरॊहते नित्यं हंसबर्हिण सेवितम

मणिमण्डलकैश चित्रजातरूपसमावृतम

66

दिव्याभरणशॊभाभिर वरस्त्रीभिर अलंकृतम

एकस्तम्भं चतुर्द्वारं सप्त भौमं सुमङ्गलम

वैजयन्ती सहस्रैश च शॊभितं गीतनिस्वनैः

67

दिव्यं दिव्यगुणॊपेतं विमानम अधिरॊहति

मणिमुक्ता परवालैश च भूषितं वैद्युत परभम

वसेद युगसहस्रं च खड्गकुञ्जरवाहनः

68

षॊडशे दिवसे यस तु संप्राप्ते पराशते हविः

सदा दवादश मासान वै सॊमयज्ञफलं लभेत

69

सॊमकन्या निवासेषु सॊ ऽधयावसति नित्यदा

सौम्य गन्धानुलिप्तश च कामचारगतिर भवेत

70

सुदर्शनाभिर नारीभिर मधुराभिस तथैव च

अर्च्यते वै विमानस्थः कामभॊगैश च सेव्यते

71

फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम

आवर्तनानि चत्वारि सागरे यात्य असौ नरः

72

दिवसे सप्त दशमे यः पराप्ते पराशते हविः

सदा दवादश मासान वै जुह्वानॊ जातवेदसम

73

सथानं वारुणम ऐन्द्रं च रौद्रं चैवाधिगच्छति

मारुतौशनसे चैव बरह्मलॊकं च गच्छति

74

तत्र दैवतकन्याभिर आसनेनॊपचर्यते

भूर भुवं चापि देव रषिं विश्वरूपम अवेक्षते

75

तत्र देवाधिदेवस्य कुमार्यॊ रमयन्ति तम

दवात्रिंशद रूपधारिण्यॊ मधुराः समलंकृताः

76

चन्द्रादित्याव उभौ यावद गगने चरतः परभॊ

तावच चरत्य असौ वीरः सुधामृतरसाशनः

77

अष्टादशे तु दिवसे पराश्नीयाद एकभॊजनम

सदा दवादश मासान वै सप्त लॊकान स पश्यति

78

रथैः सनन्दिघॊषैश च पृष्ठतः सॊ ऽनुगम्यते

देवकन्याधिरूढैस तु भराजमानैः सवलंकृतैः

79

वयाघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम

विमानम उत्तमं दिव्यं सुसुखी हय अधिरॊहति

80

तत्र कल्पसहस्रं स कान्ताभिः सह मॊदते

सुधा रसं च भुञ्जीत अमृतॊपमम उत्तमम

81

एकॊनविंशे दिवसे यॊ भुङ्क्ते एकभॊजनम

सदा दवादश मासान वै सप्त लॊकान स पश्यति

82

उत्तमं लभते सथानम अप्सरॊगणसेवितम

गन्धर्वैर उपगीतं च विमानं सूर्यवर्चसम

83

तत्रामर वरस्त्रीभिर मॊदते विगतज्वरः

दिव्याम्बर धरः शरीमान अयुतानां शतं समाः

84

पूर्णे ऽथ दिवसे विंशे यॊ भुङ्क्ते हय एकभॊजनम

सदा दवादश मासांस तु सत्यवादी धृतव्रतः

85

अमांसाशी बरह्म चारी सर्वभूतहिते रतः

स लॊकान विपुलान दिव्यान आदित्यानाम उपाश्नुते

86

गन्धर्वैर अप्सरॊभिश च दिव्यमाल्यानुलेपनैः

विमानैः काञ्चनैर दिव्यैः पृष्ठतश चानुगम्यते

87

एकविंशे तु दिवसे यॊ भुङ्क्ते हय एकभॊजनम

सदा दवादश मासान वै जुह्वानॊ जातवेदसम

88

लॊकम औशनसं दिव्यं शक्र लॊकं च गच्छति

अश्विनॊर मरुतां चैव सुखेष्व अभिरतः सदा

89

अनभिज्ञश च दुःखानां विमानवरम आस्थितः

सेव्यमानॊ वरस्त्रीभिः करीडत्य अमरवत परभुः

90

दवाविंशे दिवसे पराप्ते यॊ भुङ्क्ते हय एकभॊजनम

सदा दवादश मासान वै जुह्वानॊ जातवेदसम

91

धृतिमान अहिंसा निरतः सत्यवाग अनसूयकः

लॊकान वसूनाम आप्नॊति दिवाकरसमप्रभः

92

कामचारी सुधा हारॊ विमानवरम आस्थितः

रमते देवकन्याभिर दिव्याभरणभूषितः

93

तरयॊविंशे तु दिवसे पराशेद यस तव एकभॊजनम

सदा दवादश मासांस तु मिताहारॊ जितेन्द्रियः

94

वायॊर उशनसश चैव रुद्र लॊकं च गच्छति

कामचारी कामगमः पूज्यमानॊ ऽपसरॊगणैः

95

अनेकगुणपर्यन्तं विमानवरम आस्थितः

रमते देवकन्याभिर दिव्याभरणभूषितः

96

चतुर्विंशे तु दिवसे यः पराशेद एकभॊजनम

सदा दवादश मासान वै जुह्वानॊ जातवेदसम

97

आदित्यानाम अधीवासे मॊदमानॊ वसेच चिरम

दिव्यमाल्याम्बरधरॊ दिव्यगन्धानुलेपनः

98

विमाने काञ्चने दिव्ये हंसयुक्ते मनॊरमे

रमते देवकन्यानां सहस्रैर अयुतैस तथा

99

पञ्चविंशे तु दिवसे यः पराशेद एकभॊजनम

सदा दवादश मासांस तु पुष्कलं यानम आरुहेत

100

सिंहव्याघ्र परयुक्तैश च मेघस्वननिनादितैः

रथैः स नन्दिघॊषैश च पृष्ठतः सॊ ऽनुगम्यते

101

देवकन्या समारूढै राजतैर विमलैः शुभैः

विमानम उत्तमं दिव्यम आस्थाय सुमनॊहरम

102

तत्र कल्पसहस्रं वै वसते सत्री शतावृते

सुधा रसं चॊपजीवन्न अमृताव उपमम उत्तमम

103

षड्विंशे दिवसे यस तु पराश्नीयाद एकभॊजनम

सदा दवादश मासांस तु नियतॊ नियताशनः

104

जितेन्द्रियॊ वीतरागॊ जुह्वानॊ जातवेदसम

स पराप्नॊति महाभागः पूम्यमानॊ ऽपसरॊगणैः

105

सप्तानां मरुतां लॊकान वसूनां चापि शॊ ऽशनुते

विमाने सफाटिके दिव्ये सर्वरत्नैर अलंकृते

106

गन्धर्वैर अप्सरॊभिश च पूज्यमानः परमॊदते

दवे युगानां सहस्रे तु दिव्ये दिव्येन तेजसा

107

सप्तविंशे तु दिवसे यः पराशेद एकभॊजनम

सदा दवादश मासांस तु जुह्वानॊ जातवेदसम

108

फलं पराप्नॊति विपुलं देवलॊके च पूज्यते

अमृताशी वसंस तत्र स वितृप्तः परमॊदते

109

देवर्षिचरितं राजन राजर्षिभिर अधिष्ठितम

अध्यावसति दिव्यात्मा विमानवरम आस्थितः

110

सत्रीभिर मनॊऽभिरामाभी रममाणॊ मदॊत्कटः

युगकक्ल्प सहस्राणि तरीण्य आवसति वै सुखम

111

यॊ ऽषटाविंशे तु दिवसे पराश्नीयाद एकभॊजनम

सदा दवादश मासांस तु जितात्मा विजितेन्द्रियः

112

फलं देवर्षिचरितं विपुलं समुपाश्नुते

भॊगवांस तेजसा भाति सहस्रांशुर इवामलः

113

सुकुमार्यश च नार्यस तं रममाणाः सुवर्चसः

पीनस्तनॊरु जघना दिव्याभरणभूषिताः

114

रमयन्ति मनःकान्ता विमाने सूर्यसंनिभे

सर्वकामगमे दिव्ये कल्पायुत शतं समाः

115

एकॊनत्रिंशे दिवसे यः पराशेद एकभॊजनम

सदा दवादश मासान वै सत्यव्रतपरायणः

116

तस्य लॊकाः शुभा दिव्या देवराजर्षिपूजिताः

विमानं चन्द्र शुभाभं दिव्यं समधिगच्छति

117

जातरूपमयं युक्तं सर्वरत्नविभूषितम

अप्सरॊगणसंपूर्णं गन्धर्वैर अभिनादितम

118

तत्र चैनं शुभा नार्यॊ दिव्याभरणभूषिताः

मनॊऽभिरामा मधुरा रमयन्ति मदॊत्कटाः

119

भॊगवांस तेजसा युक्तॊ वैश्वानरसमप्रभः

दिव्यॊ दिव्येन वपुषा भराजमान इवामरः

120

वसूनां मरुतां चैव साध्यानाम अश्विनॊस तथा

रुद्राणां च तथा लॊकान बरह्मलॊकं च गच्छति

121

यस तु मासे गते भुङ्क्ते एकभक्तं शमात्मकः

सदा दवादश मासान वै बरह्मलॊकम अवाप्नुयात

122

सुधा रसकृताहारः शरीमान सर्वमनॊहरः

तेजसा वपुषा लक्ष्म्या भराजते रश्मिवान इव

123

दिव्यमाल्याम्बरधरॊ दिव्यगन्धानुलेपनः

सुखेष्व अभिरतॊ यॊगी दुःखानाम अविजानकः

124

सवयंप्रभाभिर नारीभिर विमानस्थॊ महीयते

रुद्र देवर्षिकन्याभिः सततं चाभिपूज्यते

125

नानाविध सुरूपाभिर नाना रागाभिर एव च

नाना मधुरभाषाभिर नाना रतिभिर एव च

126

विमाने नगराकारे सूर्यवत सूर्यसंनिभे

पृष्ठतः सॊमसंकाशे उदक चैवाभ्र संनिभे

127

दक्षिणायां तु रक्ताभे अधस्तान निल मण्डले

ऊर्ध्वं चित्राभिसंकाशे नैकॊ वसति पूजितः

128

यावद वर्षसहस्रं तु जम्बूद्वीपे परवर्षति

तावत संवत्सराः परॊक्ता बरह्मलॊकस्य धीमतः

129

विप्रुषश चैव यावन्त्यॊ निपतन्ति नभस्तलात

वर्षासु वर्षतस तावन निवसत्य अमरप्रभः

130

मासॊपवासी वर्षैस तु दशभिर सवर्गम उत्तमम

महर्षित्वम अथासाद्य स शरीरगतिर भवेत

131

मुनिर दान्तॊ जितक्रॊधॊ जितशिश्नॊदरः सदा

जुह्वन्न अग्नींश च नियतः संध्यॊपासनसेविता

132

बहुभिर नियमैर एवं मासान अश्नाति यॊ नरः

अभ्रावकाश शीलश च तस्य वासॊ निरुच्यते

133

दिवं गत्वा शरीरेण सवेन राजन यथामरः

सवर्गं पुण्यं यथाकामम उपभुङ्क्ते यथाविधि

134

एष ते भरतश्रेष्ठ यज्ञानां विधिर उत्तमः

वयाख्यातॊ हय आनुपूर्व्येण उपवासफलात्मकः

135

दरिद्रैर मनुजैः पार्थ पराप्यं यज्ञफलं यथा

उपवासम इमं कृत्वा गच्छेच च परमां गतिम

देवद्विजातिपूजायां रतॊ भरतसत्तम

136

उपवासविधिस तव एष विस्तरेण परकीर्तितः

नियतेष्व अप्रमत्तेषु शौचवत्सु महात्मसु

137

दम्भद्रॊह निवृत्तेषु कृतबुद्धिषु भारत

अचलेष्व अप्रकम्पेषु मा ते भूद अत्र संशयः

1

[y]

pitāmahena vidhivad yajñā proktā mahātmanā

guṇāś caiṣāṃ yathātattvaṃ pretya ceha ca sarvaśa

2

na te śakyā daridreṇa yajñāḥ prāptuṃ pitāmaha

bahūpakaraṇā yajñā nānāsaṃbhāravistarāḥ

3

pārthivai rājaputrair vā śakyāḥ prāptuṃ pitāmaha

nārthanyūnair avaguṇair ekātmabhir asaṃhatai

4

yo daridrair api vidhiḥ śakyaḥ prāptuṃ sadā bhavet

tulyo yajñaphalair etais tan me brūhi pitāmaha

5

[bh]

idam aṅgirasā proktam upavāsaphalātmakam

vidhiṃ yajñaphalais tulyaṃ tan nibodha yudhiṣṭhira

6

yas tu kalyaṃ tathā sāyaṃ bhuñjāno nāntarā pibet

ahiṃsā nirato nityaṃ juhvāno jātavedasam

7

aḍbhir eva tu varṣaiḥ sa sidhyate nātra saṃśayaḥ

taptakāñcanavarṇaṃ ca vimānaṃ labhate nara

8

deva strīṇām adhīvāse nṛtyagītaninādite

prājāpatye vaset padmaṃ varṣāṇām agnisaṃnibhe

9

trīṇi varṣāṇi yaḥ prāśet satataṃ tv ekabhojanam

dharmapatnī rato nityam agniṣṭoma phalaṃ labhet

10

dvitīye divase yas tu prāśnīyād ekabhojanam

sadā dvādaśa māsāṃs tu juhvāno jātavedasam

yajñaṃ bahu suvarṇaṃ vā vāsava priyam āharet

11

satyavāg dānaśīlaś ca brahmaṇyaś cānasūyakaḥ

kṣānto dānto jitakrodhaḥ sa gacchati parāṃ gatim

12

pāṇḍurābhrapratīkāśe vimāne haṃsalakṣaṇe

dve samāpte tataḥ padme so 'psarobhir vaset saha

13

tṛtīye divase yas tu prāśnīyād ekabhojanam

sadā dvādaśa māsāṃs tu juhvāno jātavedasam

14

atirātrasya yajñasya phalaṃ prāpnoty anuttamam

mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate nara

15

saptarṣīṇāṃ sadā loke so 'psarobhir vaset saha

nivartanaṃ ca tatrāsya trīṇi padmāni vai vidu

16

divase yaś caturhe tu prāśnīyād ekabhojanam

sadā dvādaśa māsān vai juhvāno jātavedasam

17

vājapeyasya yajñasya phalaṃ prāpnoty anuttamam

indra kanyābhirūḍhaṃ ca vimānaṃ labhate nara

18

sagarasya ca paryante vāsavaṃ lokam āvaset

devarājasya ca krīḍāṃ nityakālam avekṣate

19

divase pañcame yas tu prāśnīyād ekabhojanam

sadā dvādaśa māsāṃs tu juhvāno jātavedasam

20

alubdhaḥ satyavādī ca brahmaṇyaś cāvihiṃsakaḥ

anasūyur apāpastho dvādaśāha phalaṃ labhet

21

jāmbūnadamayaṃ divyaṃ vimānaṃ haṃsalakṣaṇam

sūryamālā samābhāsam ārohet pāṇḍuraṃ gṛham

22

vartanāni catvāri tathā padmāni dvādaśa

śarāgniparimāṇaṃ ca tatrāsau vasate sukham

23

divase yas tu ṣaṣṭhe vai muniḥ prāśeta bhojanam

sadā dvādaśa māsān vai juhvāno jātavedasam

24

sadā triṣavaṇa snāyī brahma cāry anasūyakaḥ

gavāmayasya yajñasya phalaṃ prāpnoty anuttamam

25

agnijvālā samābhāsaṃ haṃsabarhiṇa sevitam

śātakumbhamayaṃ yuktaṃ sādhayed yānam uttamam

26

tathaivāpsarasām aṅke prasuptaḥ pratibudhyate

nūpurāṇāṃ ninādena mekhalānāṃ ca nisvanai

27

koṭīsahasraṃ varṣāṇāṃ trīṇi koṭiśatāni ca

padmāny aṣṭādaśa tathā patāke dve tathaiva ca

28

ayutāni ca pañcāśad ṛkṣacarma śatasya ca

lomnāṃ pramāṇena samaṃ brahmaloke mahīyate

29

divase saptame yas tu prāśnīyād ekabhojanam

sadā dvādaśa māsān vai juhvāno jātavedasam

30

sarasvatīṃ gopayāno brahmacaryaṃ samācaran

sumanovarṇakaṃ caiva madhu māṃsaṃ ca varjayet

31

puruṣo marutāṃ lokam indralokaṃ ca gacchati

tatra tatra ca siddhārtho devakanyābhir uhyate

32

phalaṃ bahu suvarṇasya yajñasya labhate naraḥ

saṃkhyām atiguṇāṃ cāpi teṣu lokeṣu modate

33

yas tu saṃvatsaraṃ kṣānto bhuṅkte 'hany aṣṭame naraḥ

devakāryaparo nityaṃ juhvāno jātavedasam

34

pauṇḍarīkasya yajñasya phalaṃ prāpnoty anuttamam

padmavarṇanibhaṃ caiva vimānam adhirohati

35

kṛṣṇāḥ kanakagauryaś ca nāryaḥ śyāmās tathāparāḥ

vayo rūpavilāsinyo labhate nātra saṃśaya

36

yas tu saṃvatsaraṃ bhuṅkte navame navame 'hani

sadā dvādaśa māsān vai juhvāno jātavedasam

37

aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ

puṇḍarīkaprakāśaṃ ca vimānaṃ labhate nara

38

dīptasūryāgnitejobhir divyamālābhir eva ca

nīyate rudra kanyābhiḥ so 'ntarikṣaṃ sanātanam

39

aṣṭādaśasahasrāṇi varṣāṇāṃ kalpam eva ca

koṭīśatasahasraṃ ca teṣu lokeṣu modate

40

yas tu saṃvatsaraṃ bhuṅkte daśāhe vai gate gate

sadā dvādaśa māsān vai juhvāno jātavedasam

41

brahma kanyā niveśe ca sarvabhūtamanohare

aśvamedha sahasrasya phalaṃ prāpnoty anuttamam

42

rūpavatyaś ca taṃ kanyā ramayanti sadā naram

nīlotpalanibhair varṇai raktotpalanibhais tathā

43

vimānaṃ maṇḍalāvartam āvarta gahanāvṛtam

sāgarormi pratīkāśaṃ sādhayed yānam uttamam

44

vicitramaṇimālābhir nāditaṃ śaṅkhapuṣkaraiḥ

sphāṭikair vajrasāraiś ca stambhaiḥ sukṛtavedikam

ārohati mahad yānaṃ haṃsasārasavāhanam

45

ekādaśe tu divase yaḥ prāpte prāśate haviḥ

sadā dvādaśa māsān vai juhvāno jātavedasam

46

parastriyo nābhilaṣed vācātha manasāpi vā

anṛtaṃ ca na bhāṣeta mātāpitroḥ kṛte 'pi vā

47

abhigacchen mahādevaṃ vimānasthaṃ mahābalam

svayambhuvaṃ ca paśyeta vimānaṃ samupasthitam

48

kumāryaḥ kāñcanābhāsā rūpavatyo nayanti tam

rudrāṇāṃ tam adhīvāsaṃ divi divyaṃ manoharam

49

varṣāṇy aparimeyāni yugāntam api cāvaset

koṭīśatasahasraṃ ca daśakoṭiśatāni ca

50

rudraṃ nityaṃ praṇamate devadānava saṃmatam

sa tasmai darśanaṃ prāpto divase divase bhavet

51

divase dvādaśe yas tu prāpte vai prāśate haviḥ

sadā dvādaśa māsān vai sarvamedha phalaṃ labhet

52

dityair dvādaśais tasya vimānaṃ saṃvidhīyate

maṇimuktā pravālaiś ca mahārhair upaśobhitam

53

haṃsamālā parikṣiptaṃ nāgavīthī samākulam

mayūraiś cakravākaiś ca kūjadbhir upaśobhitam

54

aṭṭair mahadbhiḥ saṃyuktaṃ brahmaloke pratiṣṭhitam

nityam āvasate rājan naranārī samāvṛtam

ir evaṃ mahābhāgas tv aṅgirāḥ prāha dharmavit

55

trayodaśe tu divase yaḥ prāpte prāśate haviḥ

sadā dvādaśa māsān vai deva satra phalaṃ labhet

56

raktapadmodayaṃ nāma vimānaṃ sādhayen naraḥ

jātarūpaprayuktaṃ ca raktasaṃcaya bhūṣitam

57

devakanyābhir ākīrṇaṃ divyābharaṇabhūṣitam

puṇyagandhodayaṃ divyaṃ vāyavyair upaśobhitam

58

tatra śaṅkupatākaṃ ca yugāntaṃ kalpam eva ca

ayutāyutaṃ tathā padmaṃ samudraṃ ca tathā vaset

59

gītagandharvaghoṣaiś ca bherī paṇavanisvanaiḥ

sadā pramuditas tābhir devakanyābhir īḍyate

60

caturdaśe tu divase yaḥ pūrṇe prāśate haviḥ

sadā dvādaśa māsān vai mahāmedha phalaṃ labhet

61

anirdeśya vayo rūpā devakanyāḥ svalaṃkṛtāḥ

mṛṣṭataptāṅgada dharā vimānair anuyānti tam

62

kalahaṃsavinirghoṣair nūpurāṇāṃ ca nisvanaiḥ

kāñcīnāṃ ca samutkarṣais tatra tatra vibodhyate

63

devakanyā nivāse ca tasmin vasati mānavaḥ

jāhnavī vālukākīrṇe pūrṇaṃ saṃvatsaraṃ nara

64

yas tu pakṣe gate bhuṅkte ekabhaktaṃ jitendriyaḥ

sadā dādaśa māsāṃs tu juhvāno jātavedasam

rājasūya sahasrasya phalaṃ prāpnoty anuttamam

65

yānam ārohate nityaṃ haṃsabarhiṇa sevitam

maṇimaṇḍalakaiś citrajātarūpasamāvṛtam

66

divyābharaṇaśobhābhir varastrībhir alaṃkṛtam

ekastambhaṃ caturdvāraṃ sapta bhaumaṃ sumaṅgalam

vaijayantī sahasraiś ca śobhitaṃ gītanisvanai

67

divyaṃ divyaguṇopetaṃ vimānam adhirohati

maṇimuktā pravālaiś ca bhūṣitaṃ vaidyuta prabham

vased yugasahasraṃ ca khaḍgakuñjaravāhana

68

oḍaśe divase yas tu saṃprāpte prāśate haviḥ

sadā dvādaśa māsān vai somayajñaphalaṃ labhet

69

somakanyā nivāseṣu so 'dhyāvasati nityadā

saumya gandhānuliptaś ca kāmacāragatir bhavet

70

sudarśanābhir nārībhir madhurābhis tathaiva ca

arcyate vai vimānasthaḥ kāmabhogaiś ca sevyate

71

phalaṃ padmaśataprakhyaṃ mahākalpaṃ daśādhikam

āvartanāni catvāri sāgare yāty asau nara

72

divase sapta daśame yaḥ prāpte prāśate haviḥ

sadā dvādaśa māsān vai juhvāno jātavedasam

73

sthānaṃ vāruṇam aindraṃ ca raudraṃ caivādhigacchati

mārutauśanase caiva brahmalokaṃ ca gacchati

74

tatra daivatakanyābhir āsanenopacaryate

bhūr bhuvaṃ cāpi deva rṣiṃ viśvarūpam avekṣate

75

tatra devādhidevasya kumāryo ramayanti tam

dvātriṃśad rūpadhāriṇyo madhurāḥ samalaṃkṛtāḥ

76

candrādityāv ubhau yāvad gagane carataḥ prabho

tāvac caraty asau vīraḥ sudhāmṛtarasāśana

77

aṣṭādaśe tu divase prāśnīyād ekabhojanam

sadā dvādaśa māsān vai sapta lokān sa paśyati

78

rathaiḥ sanandighoṣaiś ca pṛṣṭhataḥ so 'nugamyate

devakanyādhirūḍhais tu bhrājamānaiḥ svalaṃkṛtai

79

vyāghrasiṃhaprayuktaṃ ca meghasvananināditam

vimānam uttamaṃ divyaṃ susukhī hy adhirohati

80

tatra kalpasahasraṃ sa kāntābhiḥ saha modate

sudhā rasaṃ ca bhuñjīta amṛtopamam uttamam

81

ekonaviṃśe divase yo bhuṅkte ekabhojanam

sadā dvādaśa māsān vai sapta lokān sa paśyati

82

uttamaṃ labhate sthānam apsarogaṇasevitam

gandharvair upagītaṃ ca vimānaṃ sūryavarcasam

83

tatrāmara varastrībhir modate vigatajvaraḥ

divyāmbara dharaḥ śrīmān ayutānāṃ śataṃ samāḥ

84

pūrṇe 'tha divase viṃśe yo bhuṅkte hy ekabhojanam

sadā dvādaśa māsāṃs tu satyavādī dhṛtavrata

85

amāṃsāśī brahma cārī sarvabhūtahite rataḥ

sa lokān vipulān divyān ādityānām upāśnute

86

gandharvair apsarobhiś ca divyamālyānulepanaiḥ

vimānaiḥ kāñcanair divyaiḥ pṛṣṭhataś cānugamyate

87

ekaviṃśe tu divase yo bhuṅkte hy ekabhojanam

sadā dvādaśa māsān vai juhvāno jātavedasam

88

lokam auśanasaṃ divyaṃ śakra lokaṃ ca gacchati

aśvinor marutāṃ caiva sukheṣv abhirataḥ sadā

89

anabhijñaś ca duḥkhānāṃ vimānavaram āsthitaḥ

sevyamāno varastrībhiḥ krīḍaty amaravat prabhu

90

dvāviṃśe divase prāpte yo bhuṅkte hy ekabhojanam

sadā dvādaśa māsān vai juhvāno jātavedasam

91

dhṛtimān ahiṃsā nirataḥ satyavāg anasūyakaḥ

lokān vasūnām āpnoti divākarasamaprabha

92

kāmacārī sudhā hāro vimānavaram āsthitaḥ

ramate devakanyābhir divyābharaṇabhūṣita

93

trayoviṃśe tu divase prāśed yas tv ekabhojanam

sadā dvādaśa māsāṃs tu mitāhāro jitendriya

94

vāyor uśanasaś caiva rudra lokaṃ ca gacchati

kāmacārī kāmagamaḥ pūjyamāno 'psarogaṇai

95

anekaguṇaparyantaṃ vimānavaram āsthitaḥ

ramate devakanyābhir divyābharaṇabhūṣita

96

caturviṃśe tu divase yaḥ prāśed ekabhojanam

sadā dvādaśa māsān vai juhvāno jātavedasam

97

dityānām adhīvāse modamāno vasec ciram

divyamālyāmbaradharo divyagandhānulepana

98

vimāne kāñcane divye haṃsayukte manorame

ramate devakanyānāṃ sahasrair ayutais tathā

99

pañcaviṃśe tu divase yaḥ prāśed ekabhojanam

sadā dvādaśa māsāṃs tu puṣkalaṃ yānam āruhet

100

siṃhavyāghra prayuktaiś ca meghasvananināditaiḥ

rathaiḥ sa nandighoṣaiś ca pṛṣṭhataḥ so 'nugamyate

101

devakanyā samārūḍhai rājatair vimalaiḥ śubhaiḥ

vimānam uttamaṃ divyam āsthāya sumanoharam

102

tatra kalpasahasraṃ vai vasate strī śatāvṛte

sudhā rasaṃ copajīvann amṛtāv upamam uttamam

103

aḍviṃśe divase yas tu prāśnīyād ekabhojanam

sadā dvādaśa māsāṃs tu niyato niyatāśana

104

jitendriyo vītarāgo juhvāno jātavedasam

sa prāpnoti mahābhāgaḥ pūmyamāno 'psarogaṇai

105

saptānāṃ marutāṃ lokān vasūnāṃ cāpi śo 'śnute

vimāne sphāṭike divye sarvaratnair alaṃkṛte

106

gandharvair apsarobhiś ca pūjyamānaḥ pramodate

dve yugānāṃ sahasre tu divye divyena tejasā

107

saptaviṃśe tu divase yaḥ prāśed ekabhojanam

sadā dvādaśa māsāṃs tu juhvāno jātavedasam

108

phalaṃ prāpnoti vipulaṃ devaloke ca pūjyate

amṛtāśī vasaṃs tatra sa vitṛptaḥ pramodate

109

devarṣicaritaṃ rājan rājarṣibhir adhiṣṭhitam

adhyāvasati divyātmā vimānavaram āsthita

110

strībhir mano'bhirāmābhī ramamāṇo madotkaṭaḥ

yugakaklpa sahasrāṇi trīṇy āvasati vai sukham

111

yo 'ṣṭāviṃśe tu divase prāśnīyād ekabhojanam

sadā dvādaśa māsāṃs tu jitātmā vijitendriya

112

phalaṃ devarṣicaritaṃ vipulaṃ samupāśnute

bhogavāṃs tejasā bhāti sahasrāṃśur ivāmala

113

sukumāryaś ca nāryas taṃ ramamāṇāḥ suvarcasaḥ

pīnastanoru jaghanā divyābharaṇabhūṣitāḥ

114

ramayanti manaḥkāntā vimāne sūryasaṃnibhe

sarvakāmagame divye kalpāyuta śataṃ samāḥ

115

ekonatriṃśe divase yaḥ prāśed ekabhojanam

sadā dvādaśa māsān vai satyavrataparāyaṇa

116

tasya lokāḥ śubhā divyā devarājarṣipūjitāḥ

vimānaṃ candra śubhābhaṃ divyaṃ samadhigacchati

117

jātarūpamayaṃ yuktaṃ sarvaratnavibhūṣitam

apsarogaṇasaṃpūrṇaṃ gandharvair abhināditam

118

tatra cainaṃ śubhā nāryo divyābharaṇabhūṣitāḥ

mano'bhirāmā madhurā ramayanti madotkaṭāḥ

119

bhogavāṃs tejasā yukto vaiśvānarasamaprabhaḥ

divyo divyena vapuṣā bhrājamāna ivāmara

120

vasūnāṃ marutāṃ caiva sādhyānām aśvinos tathā

rudrāṇāṃ ca tathā lokān brahmalokaṃ ca gacchati

121

yas tu māse gate bhuṅkte ekabhaktaṃ śamātmakaḥ

sadā dvādaśa māsān vai brahmalokam avāpnuyāt

122

sudhā rasakṛtāhāraḥ śrīmān sarvamanoharaḥ

tejasā vapuṣā lakṣmyā bhrājate raśmivān iva

123

divyamālyāmbaradharo divyagandhānulepanaḥ

sukheṣv abhirato yogī duḥkhānām avijānaka

124

svayaṃprabhābhir nārībhir vimānastho mahīyate

rudra devarṣikanyābhiḥ satataṃ cābhipūjyate

125

nānāvidha surūpābhir nānā rāgābhir eva ca

nānā madhurabhāṣābhir nānā ratibhir eva ca

126

vimāne nagarākāre sūryavat sūryasaṃnibhe

pṛṣṭhataḥ somasaṃkāśe udak caivābhra saṃnibhe

127

dakṣiṇāyāṃ tu raktābhe adhastān nila maṇḍale

ūrdhvaṃ citrābhisaṃkāśe naiko vasati pūjita

128

yāvad varṣasahasraṃ tu jambūdvīpe pravarṣati

tāvat saṃvatsarāḥ proktā brahmalokasya dhīmata

129

vipruṣaś caiva yāvantyo nipatanti nabhastalāt

varṣāsu varṣatas tāvan nivasaty amaraprabha

130

māsopavāsī varṣais tu daśabhir svargam uttamam

maharṣitvam athāsādya sa śarīragatir bhavet

131

munir dānto jitakrodho jitaśiśnodaraḥ sadā

juhvann agnīṃś ca niyataḥ saṃdhyopāsanasevitā

132

bahubhir niyamair evaṃ māsān aśnāti yo naraḥ

abhrāvakāśa śīlaś ca tasya vāso nirucyate

133

divaṃ gatvā śarīreṇa svena rājan yathāmaraḥ

svargaṃ puṇyaṃ yathākāmam upabhuṅkte yathāvidhi

134

eṣa te bharataśreṣṭha yajñānāṃ vidhir uttamaḥ

vyākhyāto hy ānupūrvyeṇa upavāsaphalātmaka

135

daridrair manujaiḥ pārtha prāpyaṃ yajñaphalaṃ yathā

upavāsam imaṃ kṛtvā gacchec ca paramāṃ gatim

devadvijātipūjāyāṃ rato bharatasattama

136

upavāsavidhis tv eṣa vistareṇa prakīrtitaḥ

niyateṣv apramatteṣu śaucavatsu mahātmasu

137

dambhadroha nivṛtteṣu kṛtabuddhiṣu bhārata

acaleṣv aprakampeṣu mā te bhūd atra saṃśayaḥ
london polyglot bible| london polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 110