Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 114

Book 13. Chapter 114

The Mahabharata In Sanskrit


Book 13

Chapter 114

1

[य]

अहिंसा वैदिकं कर्म धयानम इन्द्रियसंयमः

तपॊ ऽथ गुरुशुश्रूषा किं शरेयः पुरषं परति

2

[ब]

सर्वाण्य एतानि धर्मस्य पृथग दवाराणि सर्वशः

शृणु संकीर्त्यमानानि षड एव भरतर्षभ

3

हन्त निःश्रेयसं जन्तॊर अहं वक्ष्याम्य अनुत्तमम

अहिंसापाश्रयं धर्मं यः साधयति वै नरः

4

तरीन दॊषान सर्वभूतेषु निधाय पुरुषः सदा

कामक्रॊधौ च संयम्य ततः सिद्धिम अवाप्नुते

5

अहिंसकानि भूतानि दण्डेन विनिहन्ति यः

आत्मनः सुखम अन्विच्छन न स परेत्य सुभी भवेत

6

आत्मॊपमश च भूतेषु यॊ वै भवति पूरुषः

नयस्तदण्डॊ जितक्रॊधः स परेत्य सुखम एधते

7

सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः

देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः

8

न तत्परस्य संदद्यात परतिकूलं यद आत्मनः

एष संक्षेपतॊ धर्मः कामाद अन्यः परवर्तते

9

परत्याख्याने च दाने च सुखदुःखे परियाप्रिये

आत्मौपम्येन पुरुषः समाधिम अधिगच्छति

10

यथा परः परक्रमते ऽपरेषु; तथापरः परक्रमते परस्मिन

एषैव ते ऽसतूपमा जीवलॊके; यथा धर्मॊ नैपुणेनॊपदिष्टः

11

[व]

इत्य उक्त्वा तं सुरगुरुर धर्मराजं युधिष्ठिरम

दिवम आचक्रमे धीमान पश्यताम एव नस तदा

1

[y]

ahiṃsā vaidikaṃ karma dhyānam indriyasaṃyamaḥ

tapo 'tha guruśuśrūṣā kiṃ śreyaḥ puraṣaṃ prati

2

[b]

sarvāṇy etāni dharmasya pṛthag dvārāṇi sarvaśa

śṛ
u saṃkīrtyamānāni ṣaḍ eva bharatarṣabha

3

hanta niḥśreyasaṃ jantor ahaṃ vakṣyāmy anuttamam

ahiṃsāpāśrayaṃ dharmaṃ yaḥ sādhayati vai nara

4

trīn doṣān sarvabhūteṣu nidhāya puruṣaḥ sadā

kāmakrodhau ca saṃyamya tataḥ siddhim avāpnute

5

ahiṃsakāni bhūtāni daṇḍena vinihanti yaḥ

ātmanaḥ sukham anvicchan na sa pretya subhī bhavet

6

tmopamaś ca bhūteṣu yo vai bhavati pūruṣaḥ

nyastadaṇḍo jitakrodhaḥ sa pretya sukham edhate

7

sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ

devāpi mārge muhyanti apadasya padaiṣiṇa

8

na tatparasya saṃdadyāt pratikūlaṃ yad ātmanaḥ

eṣa saṃkṣepato dharmaḥ kāmād anyaḥ pravartate

9

pratyākhyāne ca dāne ca sukhaduḥkhe priyāpriye

ātmaupamyena puruṣaḥ samādhim adhigacchati

10

yathā paraḥ prakramate 'pareṣu; tathāparaḥ prakramate parasmin

eṣaiva te 'stūpamā jīvaloke; yathā dharmo naipuṇenopadiṣṭa

11

[v]

ity uktvā taṃ suragurur dharmarājaṃ yudhiṣṭhiram

divam ācakrame dhīmān paśyatām eva nas tadā
tate trust lands state school land| tate trust lands state school land
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 114