Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 117

Book 13. Chapter 117

The Mahabharata In Sanskrit


Book 13

Chapter 117

1

[य]

इमे वै मानवा लॊके भृशं मांसस्य गृद्धिनः

विसृज्य भक्षान विविधान यथा रक्षॊगणास तथा

2

नापूपान विविधाकाराञ शाकानि विविधानि च

षाडवान रसयॊगांश च तथेच्छन्ति यथामिषम

3

तत्र मे बुद्धिर अत्रैव विसर्गे परिमुह्यते

न मन्ये रसतः किं चिन मांसतॊ ऽसतीह किं चन

4

तद इच्छामि गुणाञ शरॊतुं मांसस्याभक्षणे ऽपि वा

भक्षणे चैव ये दॊषास तांश चैव पुरुषर्षभ

5

सर्वं तत्त्वेन धर्मज्ञ यधावद इह धर्मतः

किं वा भक्ष्यम अभक्ष्यं वा सर्वम एतद वदस्व मे

6

[भ]

एवम एतन महाबाहॊ यथा वदसि भारत

न मांसाद अरम अत्रान्यद रसतॊ विद्यते भुवि

7

कषतक्षीणाभितप्तानां गराम्यधर्मरताश च ये

अध्वना कर्शितानां च न मांसाद विद्यते परम

8

सद्यॊ वर्धयति पराणान पुष्टिम अग्र्यं ददाति च

न भक्षॊ ऽभयधिकः कश चिन मांसाद अस्ति परंतप

9

विवर्जने तु बहवॊ गुणाः कौरवनन्दन

य भवन्ति मनुष्याणां तान मे निगदतः शृणु

10

सवमांसं परमांसैर यॊ विवर्धयितुम इच्छति

नास्ति कषुद्रतरस तस्मान न नृशंसतरॊ नरः

11

न हि पराणात परियतरं लॊके किं चन विद्यते

तस्माद दयां नरः कुर्याद यथात्मनि तथा परे

12

शुक्राच च तात संभूतिर मांसस्येह न संशयः

भक्षणे तु महान दॊषॊ वधेन सह कल्पते

13

अहिंसा लक्षणॊ धर्म इति वेद विदॊ विदुः

यद अहिंस्रं भवेत कर्म तत कुर्याद आत्मवान नरः

14

पितृदैवतयज्ञेषु परॊक्षितं हविर उच्यते

विधिना वेद दृष्टेन तद भुक्त्वेह न दुष्यति

15

यज्ञार्थे पशवः सृष्टा इत्य अपि शरूयते शरुतिः

अतॊ ऽनयथा परवृत्तानां राक्षसॊ विधिर उच्यते

16

कषत्रियाणां तु यॊ दृष्टॊ विधिस तम अपि मे शृणु

वीर्येणॊपार्जितं मांसं यथा खादन न दुष्यति

17

आरण्याः सर्वदौवत्याः परॊक्षिताः सर्वशॊ मृगाः

अगस्त्येन पुरा राजन मृगया येन पूज्यते

18

नात्मानम अपरित्यज्य मृगया नाम विद्यते

समताम उपसंगम्य रूपं हन्यान न वा नृप

19

अतॊ राजर्षयः सर्वे मृगयां यान्ति भारत

लिप्यन्ते न हि दॊषेण न चैतत पातकं विदुः

20

न हि तत्परमं किं चिद इह लॊके परत्र च

यत सरेष्व इह लॊकेषु दया कौरवनन्दन

21

न भयं विद्यते जातु नरस्येह दयावतः

दयावताम इमे लॊकाः परे चापि तपस्विनाम

22

अभयं सर्वभूतेभ्यॊ यॊ ददाति दयापरः

अभयं तस्य भूतानि ददतीत्य अनुशुश्रुमः

23

कषतं च सखलितं चैव पतितं कलिष्टम आहतम

सर्वभूतानि रक्षन्ति समेषु विषमेषु च

24

नैनं वयालमृगा घनन्ति न पिशाचा न राक्षसाः

मुच्यन्ते भयकालेषु मॊक्षयन्ति च ये परान

25

पराणदानात परं दानं न भूतं न भविष्यति

न हय आत्मनः परियतरः कश चिद अस्तीति निश्चितम

26

अनिष्टं सर्वभूतानां मरणं नाम भारत

मृत्युकाले हि भूतानां सद्यॊ जायति वेपथुः

27

जातिजन्म जरादुःखे नित्यं संसारसागरे

जन्तवः परिवर्तन्ते मरणाद उद्विजन्ति च

28

गर्भवासेषु पच्यन्ते कषाराम्ल कटुकै रसैः

मूत्र शलेष्म पुरीषाणां सपर्शैश च भृशदारुणैः

29

जाताश चाप्य अवशास तत्र भिद्यमानाः पुनः पुनः

पाट्यमानाश च देश्यन्ते विवशा मांसगृद्धिनः

30

कुम्भी पाके च पच्यन्ते तां तां यॊनिम उपागताः

आक्रम्य मार्यमाणाश च भराम्यन्ते वै पुनः पुनः

31

नात्मनॊ ऽसति परियतरः पृथिव्याम अनुसृत्य ह

तस्मात पराणिषु सर्वेषु दयावान आत्मवान भवेत

32

सर्वमांसानि यॊ राजन यावज जीवं न भक्षयेत

सवर्गे स विपुलं सथानं पराप्नुयान नात्र संशयः

33

ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम

भक्ष्यन्ते ते ऽपि तैर भूतैर इति मे नास्ति संशयः

34

मां स भक्षयते यस्माद भक्षयिष्ये तम अप्य अहम

एतन मांसस्य मांसत्वम अतॊ बुद्ध्यस्व भारत

35

घातकॊ वध्यते नित्यं तथा वध्येत बन्धकः

आक्रॊष्टाक्रुश्यते राजन दवेष्टा दवेष्यत्वम आप्नुते

36

येन येन शरीरेण यद यत कर्म करॊति यः

तेन तेन शरीरेण तत तत पलम उपाश्नुते

37

अहिंसा परमॊ धर्मस तथाहिंसा परॊ दमः

अहिंसा परमं दानम अहिंसा परमस तपः

38

अहिंसा परमॊ यज्ञस तथाहिस्मा परं बलम

अहिंसा परमं मित्रम अहिंसा परमं सुखम

अहिंसा परमं सत्यम अहिंसा परमं शरुतम

39

सर्वयज्ञेषु वा दानं सर्वतीर्थेषु चाप्लुतम

सर्वदानफलं वापि नैतत तुल्यम अहिंसया

40

अहिंस्रस्य तपॊ ऽकषय्यम अहिंस्रॊ यजते सदा

अहिंस्रः सर्वभूतानां यथा माता यथा पिता

41

एतत फलम अहिंसाया भूयश च कुरुपुंगव

न हि शक्या गुणा वक्तुम इह वर्षशतैर अपि

1

[y]

ime vai mānavā loke bhṛśaṃ māṃsasya gṛddhinaḥ

visṛjya bhakṣān vividhān yathā rakṣogaṇās tathā

2

nāpūpān vividhākārāñ śākāni vividhāni ca

ṣā
avān rasayogāṃś ca tathecchanti yathāmiṣam

3

tatra me buddhir atraiva visarge parimuhyate

na manye rasataḥ kiṃ cin māṃsato 'stīha kiṃ cana

4

tad icchāmi guṇāñ śrotuṃ māṃsasyābhakṣaṇe 'pi vā

bhakṣaṇe caiva ye doṣās tāṃś caiva puruṣarṣabha

5

sarvaṃ tattvena dharmajña yadhāvad iha dharmataḥ

kiṃ vā bhakṣyam abhakṣyaṃ vā sarvam etad vadasva me

6

[bh]

evam etan mahābāho yathā vadasi bhārata

na māṃsād aram atrānyad rasato vidyate bhuvi

7

kṣatakṣīṇābhitaptānāṃ grāmyadharmaratāś ca ye

adhvanā karśitānāṃ ca na māṃsād vidyate param

8

sadyo vardhayati prāṇān puṣṭim agryaṃ dadāti ca

na bhakṣo 'bhyadhikaḥ kaś cin māṃsād asti paraṃtapa

9

vivarjane tu bahavo guṇāḥ kauravanandana

ya bhavanti manuṣyāṇāṃ tān me nigadataḥ śṛu

10

svamāṃsaṃ paramāṃsair yo vivardhayitum icchati

nāsti kṣudrataras tasmān na nṛśaṃsataro nara

11

na hi prāṇāt priyataraṃ loke kiṃ cana vidyate

tasmād dayāṃ naraḥ kuryād yathātmani tathā pare

12

ukrāc ca tāta saṃbhūtir māṃsasyeha na saṃśayaḥ

bhakṣaṇe tu mahān doṣo vadhena saha kalpate

13

ahiṃsā lakṣaṇo dharma iti veda vido viduḥ

yad ahiṃsraṃ bhavet karma tat kuryād ātmavān nara

14

pitṛdaivatayajñeṣu prokṣitaṃ havir ucyate

vidhinā veda dṛṣṭena tad bhuktveha na duṣyati

15

yajñārthe paśavaḥ sṛṣṭā ity api śrūyate śrutiḥ

ato 'nyathā pravṛttānāṃ rākṣaso vidhir ucyate

16

kṣatriyāṇāṃ tu yo dṛṣṭo vidhis tam api me śṛṇu

vīryeṇopārjitaṃ māṃsaṃ yathā khādan na duṣyati

17

raṇyāḥ sarvadauvatyāḥ prokṣitāḥ sarvaśo mṛgāḥ

agastyena purā rājan mṛgayā yena pūjyate

18

nātmānam aparityajya mṛgayā nāma vidyate

samatām upasaṃgamya rūpaṃ hanyān na vā nṛpa

19

ato rājarṣayaḥ sarve mṛgayāṃ yānti bhārata

lipyante na hi doṣeṇa na caitat pātakaṃ vidu

20

na hi tatparamaṃ kiṃ cid iha loke paratra ca

yat sareṣv iha lokeṣu dayā kauravanandana

21

na bhayaṃ vidyate jātu narasyeha dayāvataḥ

dayāvatām ime lokāḥ pare cāpi tapasvinām

22

abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ

abhayaṃ tasya bhūtāni dadatīty anuśuśruma

23

kṣataṃ ca skhalitaṃ caiva patitaṃ kliṣṭam āhatam

sarvabhūtāni rakṣanti sameṣu viṣameṣu ca

24

nainaṃ vyālamṛgā ghnanti na piśācā na rākṣasāḥ

mucyante bhayakāleṣu mokṣayanti ca ye parān

25

prāṇadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati

na hy ātmanaḥ priyataraḥ kaś cid astīti niścitam

26

aniṣṭaṃ sarvabhūtānāṃ maraṇaṃ nāma bhārata

mṛtyukāle hi bhūtānāṃ sadyo jāyati vepathu

27

jātijanma jarāduḥkhe nityaṃ saṃsārasāgare

jantavaḥ parivartante maraṇād udvijanti ca

28

garbhavāseṣu pacyante kṣārāmla kaṭukai rasaiḥ

mūtra śleṣma purīṣāṇāṃ sparśaiś ca bhṛśadāruṇai

29

jātāś cāpy avaśās tatra bhidyamānāḥ punaḥ punaḥ

pāṭyamānāś ca deśyante vivaśā māṃsagṛddhina

30

kumbhī pāke ca pacyante tāṃ tāṃ yonim upāgatāḥ

kramya māryamāṇāś ca bhrāmyante vai punaḥ puna

31

nātmano 'sti priyataraḥ pṛthivyām anusṛtya ha

tasmāt prāṇiṣu sarveṣu dayāvān ātmavān bhavet

32

sarvamāṃsāni yo rājan yāvaj jīvaṃ na bhakṣayet

svarge sa vipulaṃ sthānaṃ prāpnuyān nātra saṃśaya

33

ye bhakṣayanti māṃsāni bhūtānāṃ jīvitaiṣiṇām

bhakṣyante te 'pi tair bhūtair iti me nāsti saṃśaya

34

māṃ sa bhakṣayate yasmād bhakṣayiṣye tam apy aham

etan māṃsasya māṃsatvam ato buddhyasva bhārata

35

ghātako vadhyate nityaṃ tathā vadhyeta bandhakaḥ

ākroṣṭākruśyate rājan dveṣṭā dveṣyatvam āpnute

36

yena yena śarīreṇa yad yat karma karoti yaḥ

tena tena śarīreṇa tat tat palam upāśnute

37

ahiṃsā paramo dharmas tathāhiṃsā paro damaḥ

ahiṃsā paramaṃ dānam ahiṃsā paramas tapa

38

ahiṃsā paramo yajñas tathāhismā paraṃ balam

ahiṃsā paramaṃ mitram ahiṃsā paramaṃ sukham

ahiṃsā paramaṃ satyam ahiṃsā paramaṃ śrutam

39

sarvayajñeṣu vā dānaṃ sarvatīrtheṣu cāplutam

sarvadānaphalaṃ vāpi naitat tulyam ahiṃsayā

40

ahiṃsrasya tapo 'kṣayyam ahiṃsro yajate sadā

ahiṃsraḥ sarvabhūtānāṃ yathā mātā yathā pitā

41

etat phalam ahiṃsāyā bhūyaś ca kurupuṃgava

na hi śakyā guṇā vaktum iha varṣaśatair api
visi skirtingi visi lygu| book of revelation revelation
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 117