Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 124

Book 13. Chapter 124

The Mahabharata In Sanskrit


Book 13

Chapter 124

1

[य]

सत सत्रीणां समुदाचारं सव धर्मभृतां वर

शरॊतुम इच्छाम्य अहं तवत्तस तं मे बरूहि पितामह

2

[भ]

सर्वज्ञां सर्वधर्मज्ञां देवलॊके मनस्विनीम

कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत

3

केन वृत्तेन कल्याणि समाचारेण केन वा

विधूय सर्वपापानि देवलॊकं तवम आगता

4

हुताशनशिखेव तवं जवलमाना सवतेजसा

सुता ताराधिपस्येव परभया दिवम आगता

5

अरजांसि च वस्त्राणि धारयन्ती गतक्लमा

विमानस्था शुभे भासि सहस्रगुणम ओजसा

6

न तवम अल्पेन तपसा दानेन नियमेन वा

इमं लॊकम अनुप्राप्ता तस्मात तत्त्वं वदस्व मे

7

इति पृष्टा सुमनया मधुरं चारुहासिनी

शाण्डिली निभृतं वाक्यं सुमनाम इदम अब्रवीत

8

नाहं काषायवसना नापि वल्कलधारिणी

न च मुण्डा न जटिला भूत्वा देवत्वम आगता

9

अहितानि च वाक्यानि सर्वाणि परुषाणि च

अप्रमत्ता च भर्तारं कदा चिन नाहम अब्रुवम

10

देवतानां पितॄणां च बराह्मणानां च पूजने

अप्रमत्ता सदा युक्ता शवश्रू शवशुर वर्तिनी

11

पैशुन्ये न परवर्तामि न ममैतन मनॊगतम

अद्वारे न च तिष्ठामि चिरं न कथयामि च

12

असद वा हसितं किं चिद अहितं वापि कर्मणा

रहस्यम अरहस्यं वा न परवर्तामि सर्वथा

13

कार्यार्थे निर्गतं चापि भर्तारं गृहम आगतम

आसनेनॊपसंयॊज्य पूजयामि समाहिता

14

यद यच च नाभिजानाति यद भॊज्यं नाभिनन्दति

भक्ष्यं वाप्य अथ वा लेह्यं तत सर्वं वर्जयाम अहम

15

कुटुम्बार्थे समानीतं यत किं चित कार्यम एव तु

परातर उत्थाय तत सर्वं कारयामि करॊमि च

16

परवासं यदि मे भर्ता याति कार्येण केन चित

मङ्गलैर बहुभिर युक्ता भवामि नियता सदा

17

अञ्जनं रॊचनां चैव सनानं माल्यानुलेपनम

परसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि

18

नॊत्थापयामि भर्तारं सुखसुप्तम अहं सदा

आतुरेष्व अपि कार्येषु तेन तुष्यति मे मनः

19

नायासयामि भर्तारं कुटुम्बार्थे च सर्वदा

गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना

20

इमं धर्मपथं नारी पालयन्ती समाहिता

अरुन्धतीव नारीणां सवर्गलॊके महीयते

21

[भ]

एतद आख्याय सा देवी सुमनायै तपस्विनी

पतिधर्मं महाभागा जगामादर्शनं तदा

22

यश चेदं पाण्डवाख्यानं पठेत पर्वणि पर्वणि

स देवलॊकं संप्राप्य नन्दने सुसुखं वसेत

1

[y]

sat strīṇāṃ samudācāraṃ sava dharmabhṛtāṃ vara

śrotum icchāmy ahaṃ tvattas taṃ me brūhi pitāmaha

2

[bh]

sarvajñāṃ sarvadharmajñāṃ devaloke manasvinīm

kaikeyī sumanā nāma śāṇilīṃ paryapṛcchata

3

kena vṛttena kalyāṇi samācāreṇa kena vā

vidhūya sarvapāpāni devalokaṃ tvam āgatā

4

hutāśanaśikheva tvaṃ jvalamānā svatejasā

sutā tārādhipasyeva prabhayā divam āgatā

5

arajāṃsi ca vastrāṇi dhārayantī gataklamā

vimānasthā śubhe bhāsi sahasraguṇam ojasā

6

na tvam alpena tapasā dānena niyamena vā

imaṃ lokam anuprāptā tasmāt tattvaṃ vadasva me

7

iti pṛṣṭā sumanayā madhuraṃ cāruhāsinī

śāṇ
ilī nibhṛtaṃ vākyaṃ sumanām idam abravīt

8

nāhaṃ kāṣāyavasanā nāpi valkaladhāriṇī

na ca muṇḍā na jaṭilā bhūtvā devatvam āgatā

9

ahitāni ca vākyāni sarvāṇi paruṣāṇi ca

apramattā ca bhartāraṃ kadā cin nāham abruvam

10

devatānāṃ pitṝṇāṃ ca brāhmaṇānāṃ ca pūjane

apramattā sadā yuktā śvaśrū śvaśura vartinī

11

paiśunye na pravartāmi na mamaitan manogatam

advāre na ca tiṣṭhāmi ciraṃ na kathayāmi ca

12

asad vā hasitaṃ kiṃ cid ahitaṃ vāpi karmaṇā

rahasyam arahasyaṃ vā na pravartāmi sarvathā

13

kāryārthe nirgataṃ cāpi bhartāraṃ gṛham āgatam

āsanenopasaṃyojya pūjayāmi samāhitā

14

yad yac ca nābhijānāti yad bhojyaṃ nābhinandati

bhakṣyaṃ vāpy atha vā lehyaṃ tat sarvaṃ varjayām aham

15

kuṭumbārthe samānītaṃ yat kiṃ cit kāryam eva tu

prātar utthāya tat sarvaṃ kārayāmi karomi ca

16

pravāsaṃ yadi me bhartā yāti kāryeṇa kena cit

maṅgalair bahubhir yuktā bhavāmi niyatā sadā

17

añjanaṃ rocanāṃ caiva snānaṃ mālyānulepanam

prasādhanaṃ ca niṣkrānte nābhinandāmi bhartari

18

notthāpayāmi bhartāraṃ sukhasuptam ahaṃ sadā

ātureṣv api kāryeṣu tena tuṣyati me mana

19

nāyāsayāmi bhartāraṃ kuṭumbārthe ca sarvadā

guptaguhyā sadā cāsmi susaṃmṛṣṭaniveśanā

20

imaṃ dharmapathaṃ nārī pālayantī samāhitā

arundhatīva nārīṇāṃ svargaloke mahīyate

21

[bh]

etad ākhyāya sā devī sumanāyai tapasvinī

patidharmaṃ mahābhāgā jagāmādarśanaṃ tadā

22

yaś cedaṃ pāṇḍavākhyānaṃ paṭhet parvaṇi parvaṇi

sa devalokaṃ saṃprāpya nandane susukhaṃ vaset
book of ceremonial magic| book of ceremonial magic
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 124