Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 129

Book 13. Chapter 129

The Mahabharata In Sanskrit


Book 13

Chapter 129

1

[उमा]

उक्तास तवया पृथग धर्माश चातुर्वर्ण्यहिताः शुभाः

सर्वव्यापी तु यॊ धर्मॊ भगवंस तं बरवीहि मे

2

[म]

बराह्मणा लॊकसारेण सृष्टा धात्रा गुणार्थिना

लॊकांस तारयितुं कृत्स्नान मर्त्येषु कषितिदेवताः

3

तेषाम इमं परवक्ष्यामि धर्मकर्मफलॊदयम

बराह्मणेषु हि यॊ धर्मः स धर्मः परमॊ मतः

4

इमे तु लॊकधर्मार्थं तरयः सृष्टाः सवयम्भुवा

पृथिव्याः सर्जने नित्यं सृष्टास तान अपि मे शृणु

5

वेदॊक्तः परमॊ धर्मः समृतिशास्त्रगतॊ ऽपरः

शिष्टाचीर्णः परः परॊक्तस तरयॊ धर्माः सनातनाः

6

तरैविद्यॊ बराह्मणॊ विद्वान न चाध्ययन जीवनः

तरिकर्मा तरिपरिक्रान्तॊ मैत्र एष समृतॊ दविजः

7

षड इमानि तु कर्माणि परॊवाच भुवनेश्वरः

वृत्त्यर्थं बराह्मणानां वै शृणु तानि समाहिता

8

यजनं याजनं चैव तथा दानप्रतिग्रहौ

अध्यापनम अधीतं च षट कर्मा धर्मभाग दविजः

9

नित्यस्वाध्यायता धर्मॊ धर्मॊ यज्ञः सनातनः

दानं परशस्यते चास्य यथाशक्ति यथाविधि

10

अयं तु परमॊ धर्मः परवृत्तः सत्सु नित्यशः

गृहस्थता विशुद्धानां धर्मस्य निचयॊ महान

11

पञ्च यज्ञविशुद्धात्मा सत्यवाग अनसूयकः

दाता बराह्मण सत्कर्ता सुसंमृष्टनिवेशनः

12

अमानी च सदा जिह्मः सनिग्धवाणी परदस तथा

अतिथ्यभ्यागत रतिः शेषान्न कृतभॊजनः

13

पाद्यम अर्घ्यं यथान्यायम आसनं शयनं तथा

दीपं परतिश्रयं चापि यॊ ददाति स धार्मिकः

14

परातर उत्थाय चाचम्य भॊजनेनॊपमन्त्र्य च

सत्कृत्यानुव्रजेद यश च तस्य धर्मः सनातनः

15

सर्वातिथ्यं तरिवर्गस्य यथाशक्ति दिवानिशम

शूद्र धर्मः समाख्यातस तरिवर्णपरिचारणम

16

परवृत्ति लक्षणॊ धर्मॊ गृहस्थेषु विधीयते

तम अहं कीर्तयिष्यामि सर्वभूतहितं शुभम

17

दातव्यम असकृच छक्या यष्टव्यम असकृत तथा

पुष्टि कर्म विधानं च कर्तव्यं भूतिम इच्छता

18

धर्मेणार्थः समाहार्यॊ धर्मलब्धं तरिधा धनम

कर्तव्यं धर्मपरमं मानवेन परयत्नतः

19

एकेनांशेन धर्मार्थश चर्तव्यॊ भूतिम इच्छता

एकेनांशेन कामार्थ एकम अंशं विवर्धयेत

20

निवृत्ति लक्षणस तव अन्यॊ धर्मॊ मॊक्ष इति समृतः

तस्य वृत्तिं परवक्ष्यामि शृणु मे देवि तत्त्वतः

21

सर्वभूतदया धर्मॊ न चैकग्रामवासिता

आशापाशविमॊक्षश च शस्यते मॊक्षकाङ्क्षिणाम

22

न कुण्ड्यां नॊदके सङ्गॊ न वाससि न चासने

न तरिदण्डे न शयने नाग्नौ न शरणालये

23

अध्यात्मगतचित्तॊ यस तन मनास तत्परायणः

युक्तॊ यॊगं परति सदा परतिसंख्यानम एव च

24

वृक्षमूलशयॊ नित्यं शून्यागार निवेशनः

नदीपुलिनशायी च नदीतीररतिश च यः

25

विमुक्तः सर्वसङ्गेषु सनेहबन्धुषु च दविजः

आत्मन्य एवात्मनॊ भावं समासज्याटति दविजः

26

सथाणुभूतॊ निराहारॊ मॊक्षदृष्टेन कर्मणा

परिव्रजति यॊ युक्तस तस्य धर्मः सनातनः

27

न चैकत्र चिरासक्तॊ न चैकग्राम गॊचरः

युक्तॊ हय अटति निर्मुक्तॊ न चैकपुलिने शयः

28

एष मॊक्षविदां धर्मॊ वेदॊक्तः सत्पथः सताम

यॊ मार्गम अनुयातीमं पदं तस्य न विद्यते

29

चतुर्विधा भिक्षवस ते कुटी चर कृतॊदकः

हंसः परमहंसश च यॊ यः पश्चात स उत्तमः

30

अतः परतरं नास्ति नाधरं न तिरॊ ऽगरतः

अदुःखम असुखं सौम्यम अजरा मरम अव्ययम

31

[उमा]

गार्हस्थ्यॊ मॊक्षधर्मश च सज्जनाचरितस तवया

भाषितॊ मर्त्यलॊकस्य मार्गः शरेयः करॊ महान

32

ऋषिधर्मं तु धर्मज्ञ शरॊतुम इच्छाम्य अनुत्तमम

सपृहा भवति मे नित्यं तपॊवननिवासिषु

33

आज्यधूमॊद्भभॊ गन्धॊ रुणद्धीव तपॊवनम

तं दृष्ट्वा मे मनः परीतं महेश्वर सदा भवेत

34

एतं मे संशयं देव मुनिधर्मकृतं विभॊ

सर्वधर्मार्थतत्त्वज्ञ देवदेव वदस्व मे

निखिलेन मया पृष्टं महादेव यथातथम

35

[म]

हन्त ते ऽहं परवक्ष्यामि मुनिधर्मम अनुत्तमम

यं कृत्वा मुनयॊ यान्ति सिद्धिं सवतपसा शुभे

36

फेनपानाम ऋषीणां यॊ धर्मॊ धर्मविदां सदा

तं मे शृणु महाभागे धर्मज्ञे धर्मम आदितः

37

उञ्छन्ति सततं तस्मिन बराह्मं फेनॊत्करं शुभम

अमृतं बरह्मणा पीतं मधुरं परसृतं दिवि

38

एष तेषां विशुद्धानां फेनपानां तपॊधने

धर्मचर्या कृतॊ मार्गॊ वालखिल्य गणे शृणु

39

वालखिल्यास तपः सिद्दा मुनयः सूर्यमण्डले

उञ्छम उञ्छन्ति धर्मज्ञाः शाकुनीं वृत्तिम आस्थिताः

40

मृगनिर्मॊक वसनाश चीरवल्कल वाससः

निर्द्वंद्वाः सत्पथं पराप्ता वालखिल्यास तपॊधनाः

41

अङ्गुष्ठ पर्व मात्रास ते सवेष्व अङ्गेषु वयवस्थिताः

तपश्चरणम ईहन्ते तेषां धर्मफलं महत

42

ते सुरैः समतां यान्ति सुरकार्यार्थ सिद्धये

दयॊतयन्तॊ दिशः सर्वास तपसा दग्धकिल्बिषाः

43

ये तव अन्ये शुद्धमनसॊ दया धर्मपरायणाः

सन्तश चक्रचराः पुण्याः सॊमलॊकचराश च ये

44

पितृलॊकसमीपस्थास त उञ्छन्ति यथाविधि

संप्रक्षालाश्म कुट्टाश चदन्तॊलूखलिनस तथा

45

सॊमपानां च देवानाम ऊष्मपाणां तथैव च

उञ्छन्ति ये समीपस्थाः सवभावनियतेन्द्रियाः

46

तेषाम अग्निपरिष्यन्दः पितृदेवार्चनं तथा

यज्ञानां चापि पञ्चानां यजनं धर्म उच्यते

47

एष चक्रचरैर देवि देवलॊकचरैर दविजैः

ऋषिधर्मः सदा चीर्णॊ यॊ ऽनयस तम अपि मे शृणु

48

सर्वेष्व एवर्षिधर्मेषु जेय आत्मा जितेन्द्रियः

कामक्रॊधौ ततः पश्चाज जेतव्याव इति मे मतिः

49

अग्निहॊत्रपरिस्पन्दॊ धर्मरात्रि समासनम

सॊमयज्ञाभ्यनुज्ञानं पञ्चमी यज्ञदक्षिणा

50

नित्यं यज्ञक्रिया धर्मः पितृदेवार्चने रतिः

सर्वातिथ्यं च कर्तव्यम अन्नेनॊञ्छार्जितेन वै

51

निवृत्तिर उपभॊगस्य गॊरसानां च वै रतिः

सथण्डिले शयनं यॊगः शाकपर्णनिषेवणम

52

फलमूलाशनं वायुर आपः शैवलभक्षणम

ऋषीणां नियमा हय एते यैर जयन्त्य अजितां गतिम

53

विधूमे नयस्तमुसले वयङ्गारे भुक्तवज जने

अतीतपात्र संचारे काले विगतभैक्षके

54

अतिथिं काङ्क्षमाणॊ वै शेषान्न कृतभॊजनः

सत्यधर्मरतिः कषान्तॊ मुनिधर्मेण युज्यते

55

न सतम्भी न च मानी यॊ न परमत्तॊ न विस्मितः

मित्रामित्र समॊ मैत्रॊ यः स धर्मविद उत्तमः

1

[umā]

uktās tvayā pṛthag dharmāś cāturvarṇyahitāḥ śubhāḥ

sarvavyāpī tu yo dharmo bhagavaṃs taṃ bravīhi me

2

[m]

brāhmaṇā lokasāreṇa sṛṣṭā dhātrā guṇārthinā

lokāṃs tārayituṃ kṛtsnān martyeṣu kṣitidevatāḥ

3

teṣām imaṃ pravakṣyāmi dharmakarmaphalodayam

brāhmaṇeṣu hi yo dharmaḥ sa dharmaḥ paramo mata

4

ime tu lokadharmārthaṃ trayaḥ sṛṣṭāḥ svayambhuvā

pṛthivyāḥ sarjane nityaṃ sṛṣṭs tān api me śṛṇu

5

vedoktaḥ paramo dharmaḥ smṛtiśāstragato 'paraḥ

śiṣṭācīrṇaḥ paraḥ proktas trayo dharmāḥ sanātanāḥ

6

traividyo brāhmaṇo vidvān na cādhyayana jīvanaḥ

trikarmā triparikrānto maitra eṣa smṛto dvija

7

aḍ imāni tu karmāṇi provāca bhuvaneśvaraḥ

vṛttyarthaṃ brāhmaṇānāṃ vai śṛṇu tāni samāhitā

8

yajanaṃ yājanaṃ caiva tathā dānapratigrahau

adhyāpanam adhītaṃ ca ṣaṭ karmā dharmabhāg dvija

9

nityasvādhyāyatā dharmo dharmo yajñaḥ sanātanaḥ

dānaṃ praśasyate cāsya yathāśakti yathāvidhi

10

ayaṃ tu paramo dharmaḥ pravṛttaḥ satsu nityaśaḥ

gṛhasthatā viśuddhānāṃ dharmasya nicayo mahān

11

pañca yajñaviśuddhātmā satyavāg anasūyakaḥ

dātā brāhmaṇa satkartā susaṃmṛṣṭaniveśana

12

amānī ca sadā jihmaḥ snigdhavāṇī pradas tathā

atithyabhyāgata ratiḥ śeṣānna kṛtabhojana

13

pādyam arghyaṃ yathānyāyam āsanaṃ śayanaṃ tathā

dīpaṃ pratiśrayaṃ cāpi yo dadāti sa dhārmika

14

prātar utthāya cācamya bhojanenopamantrya ca

satkṛtyānuvrajed yaś ca tasya dharmaḥ sanātana

15

sarvātithyaṃ trivargasya yathāśakti divāniśam

śūdra dharmaḥ samākhyātas trivarṇaparicāraṇam

16

pravṛtti lakṣaṇo dharmo gṛhastheṣu vidhīyate

tam ahaṃ kīrtayiṣyāmi sarvabhūtahitaṃ śubham

17

dātavyam asakṛc chakyā yaṣṭavyam asakṛt tathā

puṣṭi karma vidhānaṃ ca kartavyaṃ bhūtim icchatā

18

dharmeṇārthaḥ samāhāryo dharmalabdhaṃ tridhā dhanam

kartavyaṃ dharmaparamaṃ mānavena prayatnata

19

ekenāṃśena dharmārthaś cartavyo bhūtim icchatā

ekenāṃśena kāmārtha ekam aṃśaṃ vivardhayet

20

nivṛtti lakṣaṇas tv anyo dharmo mokṣa iti smṛtaḥ

tasya vṛttiṃ pravakṣyāmi śṛṇu me devi tattvata

21

sarvabhūtadayā dharmo na caikagrāmavāsitā

āś
pāśavimokṣaś ca śasyate mokṣakāṅkṣiṇām

22

na kuṇḍyāṃ nodake saṅgo na vāsasi na cāsane

na tridaṇḍe na śayane nāgnau na śaraṇālaye

23

adhyātmagatacitto yas tan manās tatparāyaṇaḥ

yukto yogaṃ prati sadā pratisaṃkhyānam eva ca

24

vṛkṣamūlaśayo nityaṃ śūnyāgāra niveśanaḥ

nadīpulinaśāyī ca nadītīraratiś ca ya

25

vimuktaḥ sarvasaṅgeṣu snehabandhuṣu ca dvijaḥ

ātmany evātmano bhāvaṃ samāsajyāṭati dvija

26

sthāṇubhūto nirāhāro mokṣadṛṣṭena karmaṇā

parivrajati yo yuktas tasya dharmaḥ sanātana

27

na caikatra cirāsakto na caikagrāma gocaraḥ

yukto hy aṭati nirmukto na caikapuline śaya

28

eṣa mokṣavidāṃ dharmo vedoktaḥ satpathaḥ satām

yo mārgam anuyātīmaṃ padaṃ tasya na vidyate

29

caturvidhā bhikṣavas te kuṭī cara kṛtodakaḥ

haṃsaḥ paramahaṃsaś ca yo yaḥ paścāt sa uttama

30

ataḥ parataraṃ nāsti nādharaṃ na tiro 'grataḥ

aduḥkham asukhaṃ saumyam ajarā maram avyayam

31

[umā]

gārhasthyo mokṣadharmaś ca sajjanācaritas tvayā

bhāṣito martyalokasya mārgaḥ śreyaḥ karo mahān

32

idharmaṃ tu dharmajña śrotum icchāmy anuttamam

spṛhā bhavati me nityaṃ tapovananivāsiṣu

33

jyadhūmodbhabho gandho ruṇaddhīva tapovanam

taṃ dṛṣṭvā me manaḥ prītaṃ maheśvara sadā bhavet

34

etaṃ me saṃśayaṃ deva munidharmakṛtaṃ vibho

sarvadharmārthatattvajña devadeva vadasva me

nikhilena mayā pṛṣṭaṃ mahādeva yathātatham

35

[m]

hanta te 'haṃ pravakṣyāmi munidharmam anuttamam

yaṃ kṛtvā munayo yānti siddhiṃ svatapasā śubhe

36

phenapānām ṛṣīṇāṃ yo dharmo dharmavidāṃ sadā

taṃ me śṛṇu mahābhāge dharmajñe dharmam ādita

37

uñchanti satataṃ tasmin brāhmaṃ phenotkaraṃ śubham

amṛtaṃ brahmaṇā pītaṃ madhuraṃ prasṛtaṃ divi

38

eṣa teṣāṃ viśuddhānāṃ phenapānāṃ tapodhane

dharmacaryā kṛto mārgo vālakhilya gaṇe śṛṇu

39

vālakhilyās tapaḥ siddā munayaḥ sūryamaṇḍale

uñcham uñchanti dharmajñāḥ śkunīṃ vṛttim āsthitāḥ

40

mṛganirmoka vasanāś cīravalkala vāsasaḥ

nirdvaṃdvāḥ satpathaṃ prāptā vālakhilyās tapodhanāḥ

41

aṅguṣṭha parva mātrās te sveṣv aṅgeṣu vyavasthitāḥ

tapaścaraṇam īhante teṣāṃ dharmaphalaṃ mahat

42

te suraiḥ samatāṃ yānti surakāryārtha siddhaye

dyotayanto diśaḥ sarvās tapasā dagdhakilbiṣāḥ

43

ye tv anye śuddhamanaso dayā dharmaparāyaṇāḥ

santaś cakracarāḥ puṇyāḥ somalokacarāś ca ye

44

pitṛlokasamīpasthās ta uñchanti yathāvidhi

saṃprakṣālāśma kuṭṭāś cadantolūkhalinas tathā

45

somapānāṃ ca devānām ūṣmapāṇāṃ tathaiva ca

uñchanti ye samīpasthāḥ svabhāvaniyatendriyāḥ

46

teṣām agnipariṣyandaḥ pitṛdevārcanaṃ tathā

yajñānāṃ cāpi pañcānāṃ yajanaṃ dharma ucyate

47

eṣa cakracarair devi devalokacarair dvijai

idharmaḥ sadā cīrṇo yo 'nyas tam api me śṛṇu

48

sarveṣv evarṣidharmeṣu jeya ātmā jitendriyaḥ

kāmakrodhau tataḥ paścāj jetavyāv iti me mati

49

agnihotraparispando dharmarātri samāsanam

somayajñābhyanujñānaṃ pañcamī yajñadakṣiṇā

50

nityaṃ yajñakriyā dharmaḥ pitṛdevārcane ratiḥ

sarvātithyaṃ ca kartavyam annenoñchārjitena vai

51

nivṛttir upabhogasya gorasānāṃ ca vai ratiḥ

sthaṇḍile śayanaṃ yogaḥ śākaparṇaniṣevaṇam

52

phalamūlāśanaṃ vāyur āpaḥ śaivalabhakṣaṇam

ṛṣīṇāṃ
niyamā hy ete yair jayanty ajitāṃ gatim

53

vidhūme nyastamusale vyaṅgāre bhuktavaj jane

atītapātra saṃcāre kāle vigatabhaikṣake

54

atithiṃ kāṅkṣamāṇo vai śeṣānna kṛtabhojanaḥ

satyadharmaratiḥ kṣānto munidharmeṇa yujyate

55

na stambhī na ca mānī yo na pramatto na vismitaḥ

mitrāmitra samo maitro yaḥ sa dharmavid uttamaḥ
utah prophet predicts obama won't take office| utah prophet
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 129