Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 131

Book 13. Chapter 131

The Mahabharata In Sanskrit


Book 13

Chapter 131

1

[उ]

भगवन भग नेत्रघ्न पूष्णॊ दशनपातन

दक्षक्रतुहर तर्यक्ष संशयॊ मे महान अयम

2

चातुर्वर्ण्यं भगवता पूर्वं सृष्टं सवयम्भुवा

केन कर्म विपाकेन वैश्यॊ गच्छति शूद्रताम

3

वैश्यॊ वा कषत्रियः केन दविजॊ वा कषत्रियॊ भवेत

परतिलॊमः कथं देव शक्यॊ धर्मॊ निषेवितुम

4

केन वा कर्मणा विप्रः शूद्रयॊनौ परजायते

कषत्रियः शूद्र ताम एति केन वा कर्मणा विभॊ

5

एतं मे संशयं देव वद भूतपते ऽनघ

तरयॊ वर्णाः परकृत्येह कथं बराह्मण्यम आप्नुयुः

6

[म]

बराह्मण्यं देवि दुष्प्रापं निसर्गाद बराह्मणः शुभे

कषत्रियॊ वैश्यशूद्रौ वा निसर्गाद इति मे मतिः

7

कर्मणा दुष्कृतेनेह सथानाद भरश्यति वै दविजः

जयेष्ठं वर्णम अनुप्राप्य तस्माद रक्षेत वै दविजः

8

सथितॊ बराह्मण धर्मेण बराह्मण्यम उपजीवति

कषत्रियॊ वाथ वैश्यॊ वा बरह्मभूयाय गच्छति

9

यस तु विप्रत्वम उत्सृज्य कषात्रं धर्मं निषेवते

बराह्मण्यात स परिभ्रष्टः कषत्रयॊनौ परजायते

10

वैश्यकर्म च यॊ विप्रॊ लॊभमॊहव्यपाश्रयः

बराह्मण्यं दुर्लभं पराप्य करॊत्य अल्पमतिः सदा

11

स दविजॊ वैश्यताम एति वैश्यॊ वा शूद्रताम इयात

सवधर्मात परच्युतॊ विप्रस ततः शूद्रत्वम आप्नुते

12

तत्रासौ निरयं पराप्तॊ वर्णभ्रष्टॊ बहिष्कृतः

बरह्मलॊकपरिभ्रष्टः शूद्रः समुपजायते

13

कषत्रियॊ वा महाभागे वैश्यॊ वा धर्मचारिणि

सवानि कर्माण्य अपाहाय शूद्र कर्माणि सेवते

14

सथस्थानात स परिभ्रष्टॊ वर्णसंकरतां गतः

बराह्मणः कषत्रियॊ वैश्यः शूद्रत्वं याति तादृशः

15

यस तु शुद्धस्वधर्मेण जञानविज्ञानवाञ शुचिः

धर्मज्ञॊ धर्मनिरतः स धर्मफलम अश्नुते

16

इदं चैवापरं देवि बरह्मणा समुदीरितम

अध्यात्मं नैष्ठिकं सद्भिर धर्मकामैर निषेव्यते

17

उग्रान्नं गर्हितं देवि गणान्नं शराद्धसूतकम

घुष्टान्नं गर्हितं देवि देवदेवैर महात्मभिः

18

शूद्रान्नं गर्हितं देवि देवदेवैर महात्मभिः

पितामह मुखॊत्सृष्टं परमाणम इति मे मतिः

19

शूद्रान्नेनावशेषेण जठरे यॊ मरियेत वै

आहिताग्निस तथा यज्वा स शूद्र गतिभाग भवेत

20

तेन शूद्रान्न शेषेण बरह्म सथानाद अपाकृतः

बराह्मणः शूद्रताम एति नास्ति तत्र विचारणा

21

यस्यान्नेनावशेषेण जठरे यॊ मरियेत वै

तां तां यॊनिं वरजेद विप्रॊ यस्यान्नम उपजीवति

22

बराह्मणत्वं शुभं पराप्य दुर्लभं यॊ ऽवमन्यते

अभॊज्यान्नानि चाश्नाति स दविजत्वात पतेत वै

23

सुरापॊ बरह्महा कषुद्रश चौरॊ भग्नव्रतॊ ऽशुचिः

सवाख्याय वर्जितः पापॊ लुभॊ नैकृतिकः शठः

24

अव्रती वृषली भर्ता कुण्डाशी सॊमविक्रयी

निहीन सेवी विप्रॊ हि पतति बरह्मयॊनितः

25

गुरु तल्पी गुरु दवेषी गुरु कुत्सा रतिश च यः

बरह्म दविट चापि पतति बराह्मणॊ बरह्मयॊनितः

26

एभिस तु कर्म भिर देवि शुभैर आचरितैस तथा

शूद्रॊ बराह्मणतां गच्छेद वैश्यः कषत्रियतां वरजेत

27

शूद्र कर्माणि सर्वाणि यथान्यायं यथाविधि

शुश्रूषां परिचर्यां च जयेष्ठे वर्णे परयत्नतः

कुर्याद अविमनाः शूद्रः सततं सत्पथे सथितः

28

दैवतद्विज सत्कर्ता सर्वातिथ्य कृतव्रतः

ऋतुकालाभिगामी च नियतॊ नियताशनः

29

चौक्षश चौक्ष जनान्वेषी शेषान्न कृतभॊजनः

वृथा मांसान्य अभुञ्जानः शूद्रॊ वैश्यत्वम ऋच्छति

30

ऋतवाग अनहंवादी निर्द्वंद्वः शम कॊविदः

यजते नित्ययज्ञैश च सवाध्यायपरमः शुचिः

31

दान्तॊ बराह्मण सत्कर्ता सर्ववर्णबुभूषकः

गृहस्थ वरतम आतिष्ठन दविकालकृतभॊजनः

32

शेषाशी विजिताहारॊ निष्कामॊ निरहं वदः

अग्निहॊत्रम उपासंश च जुह्वानश च यथाविधि

33

सर्वातिथ्यम उपातिष्ठञ शेषान्न कृतभॊजनः

तरेताग्निमन्त्रविहितॊ वैश्यॊ बह्वति वै यदि

स वैश्यः कषत्रियकुले शुचौ महति जायते

34

स वैश्यः कषत्रियॊ जातॊ जन्मप्रभृति संस्कृतः

उपनीतॊ वरतपरॊ दविजॊ भवति सत्कृतः

35

ददाति यजते यज्ञैः संस्कृतैर आप्तदक्षिणैः

अधीते सवर्गम अन्विच्छंस तरेताग्निशरणः सदा

36

आर्तहस्तप्रदॊ नित्यं परजा धर्मेण पालयन

सत्यः सत्यानि कुरुते नित्यं यः सुखदर्शनः

37

धर्मदण्डॊ न निर्दण्डॊ धर्मकार्यानुशासकः

यन्त्रितः कार्यकरणे षड्भागकृतलक्षणः

38

गराम्यधर्मान न सेवेन सवच्छन्देनार्थ कॊविदः

ऋतुकाले तु धर्मात्मा पत्नीं सेवेत नित्यदा

39

सर्वॊपवासी नियतः सवाध्यायपरमः शुचिः

बहिष्कान्तरिते नित्यं शयानॊ ऽगनिगृहे सदा

40

सर्वातिथ्यं तरिवर्गस्य कुर्वाणः सुमनाः सदा

शूद्राणां चान्न कामानां नित्यं सिद्धम इति बरुवन

41

सवार्थाद वा यदि वा कामान न किं चिद उपलक्षयेत

पितृदेवातिथि कृते साधनं कुरुते च यः

42

सववेश्मनि यथान्यायम उपास्ते भैक्षम एव च

तरिकालम अग्निहॊत्रं च जुह्वानॊ वै यथाविधि

43

गॊब्राह्मण हितार्थाय रणे चाभिमुखॊ हतः

तरेताग्निमन्त्रपूतं वा समाविश्य दविजॊ भवेत

44

जञानविज्ञानसंपन्नः संस्कृतॊ वेदपारगः

विप्रॊ भवति धर्मात्मा कषत्रियः सवेन कर्मणा

45

एतैः कर्मफलैर देवि नयून जातिकुलॊद्भवः

शूद्रॊ ऽपय आगमसंपन्नॊ दविजॊ भवति संस्कृतः

46

बराह्मणॊ वाप्य असद्वृत्तः सर्वसंकरभॊजनः

बराह्मण्यं पुण्यम उत्सृज्य शूद्रॊ भवति तादृशः

47

कर्म भिः शुचिभिर देवि शुद्धात्मा विजितेन्द्रियः

शूद्रॊ ऽपि दविजवत सेव्य इति बरह्माब्रवीत सवयम

48

सवभावकर्म च शुभं यत्र शूद्रे ऽपि तिष्ठति

विशुद्धः स दविजातिर वै विज्ञेय इति मे मतिः

49

न यॊनिर नापि संस्कारॊ न शरुतं न च संनतिः

कारणानि दविजत्वस्य वृत्तम एव तु कारणम

50

सर्वॊ ऽयं बराह्मणॊ लॊके वृत्तेन तु विधीयते

वृत्ते सथितश च सुश्रॊणिब्राह्मणत्वं निगच्छति

51

बराह्मः सवभावः कल्याणि समः सर्वत्र मे मतिः

निर्गुणं निर्मलं बरह्म यत्र तिष्ठति स दविजः

52

एते यॊनिफला देवि सथानभागनिदर्शकाः

सवयं च वरदेनॊक्ता बरह्मणा सृजता परजाः

53

बराह्मणॊ हि महत कषेत्रं लॊके चरति पादवत

यत तत्र बीजं वपति सा कृषिः पारलौकिकी

54

मिताशिना सदा भाव्यं सत्पथालम्बिना सदा

बराह्म मारम अतिक्रम्य वर्तितव्यं बुभूषता

55

संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना

नित्यं सवाध्याययुक्तेन दानाध्ययनजीविना

56

एवं भूतॊ हि यॊ विप्रः सततं सत्पथे सथितः

आहिताग्निर अधीयानॊ बरह्मभूयाय कल्पते

57

बराह्मण्यम एव संप्राप्य रक्षितव्यं यतात्मभिः

यॊनिप्रतिग्रहादानैः कर्मभिश च शुचिस्मिते

58

एतत ते सर्वम आख्यातं यथा शूद्रॊ भवेद दविजः

बराह्मणॊ वा चयुतॊ धर्माद यथा शूद्रत्वम आप्नुते

1

[u]

bhagavan bhaga netraghna pūṣṇo daśanapātana

dakṣakratuhara tryakṣa saṃśayo me mahān ayam

2

cāturvarṇyaṃ bhagavatā pūrvaṃ sṛṣṭaṃ svayambhuvā

kena karma vipākena vaiśyo gacchati śūdratām

3

vaiśyo vā kṣatriyaḥ kena dvijo vā kṣatriyo bhavet

pratilomaḥ kathaṃ deva śakyo dharmo niṣevitum

4

kena vā karmaṇā vipraḥ śūdrayonau prajāyate

kṣatriyaḥ śūdra tām eti kena vā karmaṇā vibho

5

etaṃ me saṃśayaṃ deva vada bhūtapate 'nagha

trayo varṇāḥ prakṛtyeha kathaṃ brāhmaṇyam āpnuyu

6

[m]

brāhmaṇyaṃ devi duṣprāpaṃ nisargād brāhmaṇaḥ śubhe

kṣatriyo vaiśyaśūdrau vā nisargād iti me mati

7

karmaṇā duṣkṛteneha sthānād bhraśyati vai dvijaḥ

jyeṣṭhaṃ varṇam anuprāpya tasmād rakṣeta vai dvija

8

sthito brāhmaṇa dharmeṇa brāhmaṇyam upajīvati

kṣatriyo vātha vaiśyo vā brahmabhūyāya gacchati

9

yas tu vipratvam utsṛjya kṣātraṃ dharmaṃ niṣevate

brāhmaṇyāt sa paribhraṣṭaḥ kṣatrayonau prajāyate

10

vaiśyakarma ca yo vipro lobhamohavyapāśrayaḥ

brāhmaṇyaṃ durlabhaṃ prāpya karoty alpamatiḥ sadā

11

sa dvijo vaiśyatām eti vaiśyo vā śūdratām iyāt

svadharmāt pracyuto vipras tataḥ śūdratvam āpnute

12

tatrāsau nirayaṃ prāpto varṇabhraṣṭo bahiṣkṛtaḥ

brahmalokaparibhraṣṭaḥ śūdraḥ samupajāyate

13

kṣatriyo vā mahābhāge vaiśyo vā dharmacāriṇi

svāni karmāṇy apāhāya śūdra karmāṇi sevate

14

sthasthānāt sa paribhraṣṭo varṇasaṃkaratāṃ gataḥ

brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdratvaṃ yāti tādṛśa

15

yas tu śuddhasvadharmeṇa jñānavijñānavāñ śuciḥ

dharmajño dharmanirataḥ sa dharmaphalam aśnute

16

idaṃ caivāparaṃ devi brahmaṇā samudīritam

adhyātmaṃ naiṣṭhikaṃ sadbhir dharmakāmair niṣevyate

17

ugrānnaṃ garhitaṃ devi gaṇānnaṃ śrāddhasūtakam

ghuṣṭānnaṃ garhitaṃ devi devadevair mahātmabhi

18

ś
drānnaṃ garhitaṃ devi devadevair mahātmabhiḥ

pitāmaha mukhotsṛṣṭaṃ pramāṇam iti me mati

19

ś
drānnenāvaśeṣeṇa jaṭhare yo mriyeta vai

āhitāgnis tathā yajvā sa śūdra gatibhāg bhavet

20

tena śūdrānna śeṣeṇa brahma sthānād apākṛtaḥ

brāhmaṇaḥ śūdratām eti nāsti tatra vicāraṇā

21

yasyānnenāvaśeṣeṇa jaṭhare yo mriyeta vai

tāṃ tāṃ yoniṃ vrajed vipro yasyānnam upajīvati

22

brāhmaṇatvaṃ śubhaṃ prāpya durlabhaṃ yo 'vamanyate

abhojyānnāni cāśnāti sa dvijatvāt pateta vai

23

surāpo brahmahā kṣudraś cauro bhagnavrato 'śuciḥ

svākhyāya varjitaḥ pāpo lubho naikṛtikaḥ śaṭha

24

avratī vṛṣalī bhartā kuṇḍāśī somavikrayī

nihīna sevī vipro hi patati brahmayonita

25

guru talpī guru dveṣī guru kutsā ratiś ca yaḥ

brahma dviṭ cāpi patati brāhmaṇo brahmayonita

26

ebhis tu karma bhir devi śubhair ācaritais tathā

ś
dro brāhmaṇatāṃ gacched vaiśyaḥ kṣatriyatāṃ vrajet

27

ś
dra karmāṇi sarvāṇi yathānyāyaṃ yathāvidhi

śuśrūṣāṃ paricaryāṃ ca jyeṣṭhe varṇe prayatnataḥ

kuryād avimanāḥ śūdraḥ satataṃ satpathe sthita

28

daivatadvija satkartā sarvātithya kṛtavrata

tukālābhigāmī ca niyato niyatāśana

29

caukṣaś caukṣa janānveṣī śeṣānna kṛtabhojanaḥ

vṛthā māṃsāny abhuñjānaḥ śūdro vaiśyatvam ṛcchati

30

tavāg anahaṃvādī nirdvaṃdvaḥ śama kovidaḥ

yajate nityayajñaiś ca svādhyāyaparamaḥ śuci

31

dānto brāhmaṇa satkartā sarvavarṇabubhūṣakaḥ

gṛhastha vratam ātiṣṭhan dvikālakṛtabhojana

32

eṣāśī vijitāhāro niṣkāmo nirahaṃ vadaḥ

agnihotram upāsaṃś ca juhvānaś ca yathāvidhi

33

sarvātithyam upātiṣṭhañ śeṣānna kṛtabhojanaḥ

tretāgnimantravihito vaiśyo bahvati vai yadi

sa vaiśyaḥ kṣatriyakule śucau mahati jāyate

34

sa vaiśyaḥ kṣatriyo jāto janmaprabhṛti saṃskṛtaḥ

upanīto vrataparo dvijo bhavati satkṛta

35

dadāti yajate yajñaiḥ saṃskṛtair āptadakṣiṇaiḥ

adhīte svargam anvicchaṃs tretāgniśaraṇaḥ sadā

36

rtahastaprado nityaṃ prajā dharmeṇa pālayan

satyaḥ satyāni kurute nityaṃ yaḥ sukhadarśana

37

dharmadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ

yantritaḥ kāryakaraṇe ṣaḍbhāgakṛtalakṣaṇa

38

grāmyadharmān na sevena svacchandenārtha kovida

tukāle tu dharmātmā patnīṃ seveta nityadā

39

sarvopavāsī niyataḥ svādhyāyaparamaḥ śuciḥ

bahiṣkāntarite nityaṃ śayāno 'gnigṛhe sadā

40

sarvātithyaṃ trivargasya kurvāṇaḥ sumanāḥ sadā

ś
drāṇāṃ cānna kāmānāṃ nityaṃ siddham iti bruvan

41

svārthād vā yadi vā kāmān na kiṃ cid upalakṣayet

pitṛdevātithi kṛte sādhanaṃ kurute ca ya

42

svaveśmani yathānyāyam upāste bhaikṣam eva ca

trikālam agnihotraṃ ca juhvāno vai yathāvidhi

43

gobrāhmaṇa hitārthāya raṇe cābhimukho hataḥ

tretāgnimantrapūtaṃ vā samāviśya dvijo bhavet

44

jñānavijñānasaṃpannaḥ saṃskṛto vedapāragaḥ

vipro bhavati dharmātmā kṣatriyaḥ svena karmaṇā

45

etaiḥ karmaphalair devi nyūna jātikulodbhava

ś
dro 'py āgamasaṃpanno dvijo bhavati saṃskṛta

46

brāhmaṇo vāpy asadvṛttaḥ sarvasaṃkarabhojanaḥ

brāhmaṇyaṃ puṇyam utsṛjya śūdro bhavati tādṛśa

47

karma bhiḥ śucibhir devi śuddhātmā vijitendriya

ś
dro 'pi dvijavat sevya iti brahmābravīt svayam

48

svabhāvakarma ca śubhaṃ yatra śūdre 'pi tiṣṭhati

viśuddhaḥ sa dvijātir vai vijñeya iti me mati

49

na yonir nāpi saṃskāro na śrutaṃ na ca saṃnatiḥ

kāraṇāni dvijatvasya vṛttam eva tu kāraṇam

50

sarvo 'yaṃ brāhmaṇo loke vṛttena tu vidhīyate

vṛtte sthitaś ca suśroṇibrāhmaṇatvaṃ nigacchati

51

brāhmaḥ svabhāvaḥ kalyāṇi samaḥ sarvatra me matiḥ

nirguṇaṃ nirmalaṃ brahma yatra tiṣṭhati sa dvija

52

ete yoniphalā devi sthānabhāganidarśakāḥ

svayaṃ ca varadenoktā brahmaṇā sṛjatā prajāḥ

53

brāhmaṇo hi mahat kṣetraṃ loke carati pādavat

yat tatra bījaṃ vapati sā kṛṣiḥ pāralaukikī

54

mitāśinā sadā bhāvyaṃ satpathālambinā sadā

brāhma māram atikramya vartitavyaṃ bubhūṣatā

55

saṃhitādhyāyinā bhāvyaṃ gṛhe vai gṛhamedhinā

nityaṃ svādhyāyayuktena dānādhyayanajīvinā

56

evaṃ bhūto hi yo vipraḥ satataṃ satpathe sthitaḥ

āhitāgnir adhīyāno brahmabhūyāya kalpate

57

brāhmaṇyam eva saṃprāpya rakṣitavyaṃ yatātmabhiḥ

yonipratigrahādānaiḥ karmabhiś ca śucismite

58

etat te sarvam ākhyātaṃ yathā śūdro bhaved dvijaḥ

brāhmaṇo vā cyuto dharmād yathā śūdratvam āpnute
mahabharata parva| mahabharata adi parva
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 131