Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 135

Book 13. Chapter 135

The Mahabharata In Sanskrit


Book 13

Chapter 135

1

[व]

शरुत्वा धर्मान अशेषेण पावनानि च सर्वशः

युधिष्ठिरः शांतनवं पुनर एवाभ्यभाषत

2

किम एकं दैवतं लॊके किं वाप्य एकं परायणम

सतुवन्तः कं कम अर्चन्तः पराप्नुयुर मानवाः शुभम

3

कॊ धर्मः सर्वधर्माणां भवतः परमॊ मतः

किं जपन मुच्यते जन्तु जन्म संसारबन्धनात

4

[भ]

जगत परभुं देवदेवम अनन्तं पुरुषॊत्तमम

सतुवन नाम सहस्रेण पुरुषः सततॊत्थितः

5

तम एव चार्चयन नित्यं भक्त्या पुरुषम अव्ययम

धयायन सतुवन नमस्यंश च यजमानस तम एव च

6

अनादि निधनं विष्णुं सर्वलॊकमहेश्वरम

लॊकाध्यक्षं सतुवन नित्यं सर्वदुःखातिगॊ भवेत

7

बरह्मण्यं सर्वधर्मज्ञं लॊकानां कीर्तिवर्धनम

लॊकनाथं महद भूतं सर्वभूतभवॊद्भवम

8

एष मे सर्वधर्माणां धर्मॊ ऽधिकतमॊ मतः

यद भक्त्या पुण्डरीकाक्षं सतवैर अर्चेन नरः सदा

9

परमं यॊ महत तेजः परमं यॊ महत तपः

परमं यॊ महद बरह्म परमं यः परायणम

10

पवित्राणां पवित्रं यॊ मङ्गलानां च मङ्गलम

दैवतं देवतानां च भूतानां यॊ ऽवययः पिता

11

यतः सर्वाणि भूतानि भवन्त्य आदि युगागमे

यस्मिंश च परलयं यान्ति पुनर एव युगक्षये

12

तस्य लॊकप्रधानस्य जगन नाथस्य भूपते

विष्णॊर नाम सहस्रं मे शृणु पापभयापहम

13

यानि नामानि गौणानि विख्यातानि महात्मनः

ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये

14

विश्वं विष्णुर वषट्कारॊ भूतभव्य भवत परभुः

भूतकृद भूतभृद भावॊ भूतात्मा भूतभावनः

15

पूतात्मा परमात्मा च मुक्तानां परमा गतिः

अव्ययः पुरुषः साक्षी कषेत्रज्ञॊ ऽकषर एव च

16

यॊगॊ यॊगविदां नेता परधानपुरुषेश्वरः

नारसिंह वपुः शरीमान केशवः पुरुषॊत्तमः

17

सर्वः शर्वः शिवः सथाणुर भूतादिर निधिर अव्ययः

संभवॊ भावनॊ भर्ता परभवः परभुर ईश्वरः

18

सवयम्भूः संभुर आदित्यः पुष्कराक्षॊ महास्वनः

अनादि निधनॊ धाता विधाता धातुर उत्तमः

19

अप्रमेयॊ हृषीकेशः पद्मनाभॊ ऽमरप्रभुः

विश्वकर्मा मनुस तवष्टा सथविष्ठः सथविरॊ धरुवः

20

अग्राह्यः शाश्वतः कृष्णॊ लॊहिताक्षः परतर्दनः

परभूतस तरिककुब धाम पवित्रं मङ्गलं परम

21

ईशानः पराणदः पराणॊ जयेष्ठः शरेष्ठः परजापतिः

हिरण्यगर्भॊ भूगर्भॊ माधवॊ मधुसूदनः

22

ईश्वरॊ विक्रमी धन्वी मेधावी विक्रमः करमः

अनुत्तमॊ दुराधर्षः कृतज्ञः कृतिर आत्मवान

23

सुरेशः शरणं शर्म विश्वरेताः परजा भवः

अहः संवत्सरॊ वयालः परत्ययः सर्वदर्शनः

24

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिर अच्युतः

वृषा कपिर अमेयात्मा सर्वयॊगविनिःसृतः

25

वरुर वसु मनाः सत्यः समात्मा संमितः समः

अमॊघः पुण्डरीकाक्षॊ वृषकर्मा वृषाकृतिः

26

रुद्रॊ बहु शिरा बभ्रुर विश्वयॊनिः शुचि शरवाः

अमृतः शाश्वतः सथाणुर वरारॊहॊ महातपाः

27

सर्वगः सर्वविद भानुर विष्वक्सेनॊ जनार्दनः

वेदॊ वेदविद अव्यङ्गॊ वेदाङ्गॊ वेदवित कविः

28

लॊकाध्यक्षः सुराध्यक्षॊ धर्माध्यक्षः कृताकृतः

चतुरात्मा चतुर्व्यूहश चतुर्दंष्ट्रश चतुर्भुजः

29

भराजिष्णुर भॊजनं भॊक्ता सहिष्णुर जगद आदिजः

अनघॊ विजयॊ जेता विश्वयॊनिः पुनर वसुः

30

उपेन्द्रॊ वामनः परंशुर अमॊघः शुचिर ऊर्जितः

अतीन्द्रः संग्रहः सर्गॊ धृतात्मा नियमॊ यमः

31

वेद्यॊ वैद्यः सदा यॊगी वीरहा माधवॊ मधुः

अतीन्द्रियॊ महामायॊ महॊत्साहॊ महाबलः

32

महाबुद्धिर महावीर्यॊ महाशक्तिर महाद्युतिः

अनिर्देश्य वपु शरीमान अमेयात्मा महाद्रिधृक

33

महेष्वासॊ मही भर्ता शरीनिवासः सतां गतिः

अनिरुद्धः सुरानन्दॊ गॊविन्दॊ गॊविदां पतिः

34

मरीचिर दमनॊ हंसः सुपर्णॊ भुजगॊत्तमः

हिरण्यनाभः सुतपाः पद्मनाभ परजापतिः

35

अमृत्युः सर्वदृक सिंहः संधाता संधिमान सथिरः

अजॊ दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा

36

गुरुर गुरुतमॊ धाम सत्यः सत्यपराक्रमः

निमिषॊ ऽनिमिषः सरग्वी वाचस्पतिर उदारधीः

37

अग्रणीर गरामणीः शरीमान नयायॊ नेता समीरणः

सहस्रमूर्ध विश्वात्मा सहस्राक्षः सहस्रपात

38

आवर्तनॊ निवृत्तात्मा संवृतः संप्रमर्दनः

अहः संवर्तकॊ वह्निर अनिलॊ धरणीधरः

39

सुप्रसादः परसन्नात्मा विश्वधृग विश्वभुग विभुः

सत्कर्ता सत्कृतः साधुर जह्नुर नारायणॊ नरः

40

असंख्येयॊ ऽपरमेयात्मा विशिष्टः शिष्टकृच छुचिः

सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः

41

वृषाही वृषभॊ विष्णुर वृषपर्वा वृषॊदरः

वर्धनॊ वर्धमानश च विविक्तः शरुतिसागरः

42

सुभुजॊ दुर्धरॊ वाग्मी महेन्द्रॊ वसुदॊ वसुः

नैकरूपॊ बृहद रूपः शिपिविष्टः परकाशनः

43

ओजस तेजॊ दयुतिधरः परकाशात्मा परतापनः

ऋद्धः सपष्टाक्षरॊ मन्त्रश चन्द्रांशुर भास्करद्युतिः

44

अमृताश्मूद्भवॊ भानुः शशबिन्दुः सुरेश्वरः

औषधं जगतः सेतुः सत्यधर्मपराक्रमः

45

भूतभव्य भवन नाथः पवनः पावनॊ ऽनिलः

कामहा कामकृत कान्तः कामः कामप्रदः परभुः

46

युगादि कृद युगावर्तॊ नैकमायॊ महाशनः

अदृश्यॊ वयक्तरूपश च सहस्रजिद अनन्तजित

47

इष्टॊ विशिष्टः शिष्टेष्टः शिखण्डी नहुषॊ वृषः

करॊधहा करॊधकृत कर्ता विश्वबाहुर महीधरः

48

अच्युतः परथितः पराणः पराणदॊ वासवानुजः

अपां निधिर अधिष्ठानम अप्रमत्तः परतिष्ठितः

49

सकन्दः सकन्द धरॊ धुर्यॊ वरदॊ वायुवाहनः

वासुदेवॊ बृहद भानुर आदिदेवः पुरंदरः

50

अशॊकस तारणस तारः शूरः शौरिर जनेश्वरः

अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः

51

पद्मनाभॊ ऽरविन्दाक्षः पद्मगर्भः शरीरभृत

महर्द्धिर ऋद्धॊ वृद्धात्मा महाक्षॊ गरुडध्वजः

52

अतुलः शरभॊ भीमः समयज्ञॊ हविर हरिः

सर्वलक्षणलक्षण्यॊ लक्ष्मीवान समितिंजयः

53

विक्षरॊ रॊहितॊ मार्गॊ हेतुर दामॊदरः सहः

महीधरॊ महाभागॊ वेगवान अमिताशनः

54

उद्भवः कषॊभणॊ देवः शरीगर्भः परमेश्वरः

करणं कारणं कर्ता विकर्ता गहने गुहः

55

वयवसायॊ वयवस्थानः संस्थानः सथानदॊ धरुवः

परर्द्धिः परमः सपष्टस तुष्टः पुष्टः शुभेक्षणः

56

रामॊ विरामॊ विरतॊ मार्गॊ नेयॊ नयॊ ऽनयः

वीरः शक्तिमतां शरेष्ठॊ धर्मॊ धर्मविद उत्तमः

57

वैकुण्ठः पुरुषः पराणः पराणदः परणवः पृथुः

हिरण्यगर्भः शत्रुघ्नॊ वयाप्तॊ वायुर अधॊक्षजः

58

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः

उग्रः संवत्सरॊ दक्षॊ विश्रामॊ विश्वदक्षिणः

59

विस्तारः सथावरः सथाणुः परमाणं बीजम अव्ययम

अर्थॊ ऽनर्थॊ महाकॊशॊ महाभॊगॊ महाधनः

60

अनिर्विण्णः सथविष्ठॊ भूर धर्मयूपॊ महामखः

नक्षत्रनेमिर नक्षत्री कषमः कषामः समीहनः

61

यज्ञ इज्यॊ महेज्यश च करतुः सत्रं सतां गतिः

सर्वदर्शी विमुक्तात्मा सर्वज्ञॊ जञानम उत्तमम

62

सुव्रतः सुमुखः सूक्ष्मः सुघॊषः सुखदः सुहृत

मनॊहरॊ जितक्रॊधॊ वीरबाहुर विदारणः

63

सवापनः सववशॊ वयापी नैकात्मा नैककर्मकृत

वत्सरॊ वत्सलॊ वत्सी रत्नगर्भॊ धनेश्वरः

64

धर्मगुब धर्मकृद धर्मी सद असत कषरम अक्षरम

अविज्ञाता सहस्रांशुर विधाता कृतलक्षणः

65

गभस्तिनेमिः सत्त्वस्थः सिंहॊ भूतमहेश्वरः

आदिदेवॊ महादेवॊ देवेशॊ देवभृद गुरुः

66

उत्तरॊ गॊपतिर गॊप्ता जञानगम्यः पुरातनः

शरीरभूतभृद भॊक्ता कपीन्द्रॊ भूरिदक्षिणः

67

सॊमपॊ ऽमृतपः सॊमः पुरुजित पुरु सत्तमः

विनयॊ जयः सत्यसंधॊ दाशार्हः सात्वतां पतिः

68

जीवॊ विनयिता साक्षी मुकुन्दॊ ऽमितविक्रमः

अम्भॊनिधिर अनन्तात्मा महॊदधि शयॊ ऽनतकः

69

अजॊ महार्हः सवाभाव्यॊ जितामित्रः परमॊदनः

आनन्दॊ नन्दनॊ नन्दः सत्यधर्मा तरिविक्रमः

70

महर्षिः कपिलाचार्यः कृतज्ञॊ मेदिनी पतिः

तरिपदस तरिदशाध्यक्षॊ महाशृङ्गः कृतान्तकृत

71

महावराहॊ गॊविन्दः सुषेणः कनकाङ्गदी

गुह्यॊ गभीरॊ गहनॊ गुप्तश चक्रगदाधरः

72

वेधाः सवाङ्गॊ ऽजितः कृष्णॊ दृढः संकर्षणॊ ऽचयुतः

वरुणॊ वारुणॊ वृक्षः पुष्कराक्षॊ महामनाः

73

भगवान भगहा नन्दी वनमाली हलायुधः

आदित्यॊ जयॊतिर आदित्यः सहिष्णुर गतिसत्तमः

74

सुधन्वा खण्ड परशुर दारुणॊ दरविण परदः

दिवः सपृक सर्वदृग वयासॊ वाचस्पतिर अयॊनिजः

75

तरिसामा सामगः साम निर्वाणं भेषजं भिषक

संन्यासकृच छमः शान्तॊ निष्ठा शान्तिः परायणम

76

शुभाङ्गः शान्तिदः सरष्टा कुमुदः कुवले शयः

गॊहितॊ गॊपतिर गॊप्ता वृषभाक्षॊ वृषप्रियः

77

अनिवर्ती निवृत्तात्मा संक्षेप्ता कषेमकृच छिवः

शरीवत्स वक्षाः शरीवासः शरीपतिः शरीमतां वरः

78

शरीदः शरीशः शरीनिवासः शरीनिधिः शरीविभावनः

शरीधरः शरीकरः शरेयः शरीमाँल लॊकत्रयाश्रयः

79

सवक्षः सवङ्गः शतानन्दॊ नन्दिर जयॊतिर गणेश्वरः

विजितात्मा विधेयात्मा सत्कीर्तिश छिन्नसंशयः

80

उदीर्णः सर्वतश चक्षुर अनीशः शाश्वतः सथिरः

भूशयॊ भूषणॊ भूतिर विशॊकः शॊकनाशनः

81

अर्चिष्मान अर्चितः कुम्भॊ विशुद्धात्मा विशॊधनः

अनिरुद्धॊ ऽपरतिरथः परद्युम्नॊ ऽमितविक्रमः

82

कालनेमि निहा वीरः शूरः शौरिर जनेश्वरः

तरिलॊकात्मा तरिलॊकेशः केशवः केशिहा हरिः

83

कामदेवः कामपालः कामी कान्तः कृतागमः

अनिर्देश्य वपुर विष्णुर वीरॊ ऽनन्तॊ धनंजयः

84

बरह्मण्यॊ बरह्मकृद बरह्मा बरह्म बरह्म विवर्धनः

बरह्मविद बराह्मणॊ बराह्मी बरह्मज्ञॊ बराह्मण परियः

85

महाक्रमॊ महाकर्मा महातेजा महॊरगः

महाक्रतुर महायज्ञ्वा महायज्ञॊ महाहविः

86

सतव्यः सतवप्रियः सतॊत्रं सतुतिः सतॊता रणप्रियः

पूर्णः पूरयिता पुण्यः पुण्यकीर्तिर अनामयः

87

मनॊजवस तीर्थकरॊ वसु रेता वसु परदः

वसु परदॊ वासुदेवॊ वसुर वसु मना हविः

88

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत परायणः

शूरसेनॊ यदुश्रेष्ठः सन्निवासः सुयामुनः

89

भूतावासॊ वासुदेवॊ सर्वासु निलयॊ ऽनलः

दर्पहा दर्पदॊ दृप्तॊ दुर्धरॊ ऽथापराजितः

90

विश्वमूर्तिर महामूर्तिर दीप्तमूर्तिर अमूर्तिमान

अनेकमूर्तिर अव्यक्तः शतमूर्तिः शताननः

91

एकॊ नैकः सवः कः किं यत तत पदम अनुत्तमम

लॊकबन्धुर लॊकनाथॊ माधवॊ भक्त वत्सलः

92

सुवर्णवर्णॊ हेमाङ्गॊ वराङ्गश चन्दनाङ्गदी

वीरहा विषमः शूण्यॊ घृताशीर अचलश चलः

93

अमानी मानदॊ मान्यॊ लॊकस्वामी तरिलॊकधृक

सुमेधा मेधजॊ धन्यः सत्यमेधा धराधरः

94

तेजॊ वृषॊ दयुतिधरः सर्वशस्त्रभृतां वरः

परग्रहॊ निग्रहॊ ऽवयग्रॊ नैकशृङ्गॊ गदाग्रजः

95

चतुर्मूर्तिश चतुर्बाहुश चतुर्व्यूहश चतुर्गतिः

चतुरात्मा चतुर्भावश चतुर्वेदविद एकपात

96

समावर्तॊ निवृत्तात्मा दुर्जयॊ दुरतिक्रमः

दुर्लभॊ दुर्गमॊ दुर्गॊ दुरावासॊ दुरारिहा

97

शुभाङ्गॊ लॊकसारङ्गः सुतन्तुस तन्तुवर्धनः

इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः

98

उद्भवः सुन्दरः सुन्दॊ रत्ननाभः सुलॊचनः

अर्कॊ वाजसनः शृङ्गी जयन्तः सर्वविज जयी

99

सुवर्णबिन्दुर अक्षॊभ्यः सर्ववाग ईश्वरेश्वरः

महाह्रदॊ महागर्तॊ महाभूतॊ महानिधिः

100

कुमुदः कुंदरः कुन्दः पर्जन्यः पवनॊ ऽनिलः

अमृतांशॊ ऽमृतवपुः सर्वज्ञः सर्वतॊ मुखः

101

सुलभः सुव्रतः सिद्धः शत्रुजीच छत्रुतापनः

नयग्रॊधॊदुम्बरॊ ऽशवत्थश चाणूरान्ध्र निषूदनः

102

सहस्रार्चिः सप्त जिह्वः सप्तैधाः सप्त वाहनः

अमूर्तिर अनघॊ ऽचिन्त्यॊ भयकृद भयनाशनः

103

अणुर बृहत कृशः सथूलॊ गुणभृन निर्गुणॊ महान

अधृतः सवधृतः सवास्यः पराग्वंशॊ वंशवर्धनः

104

भारभृत कथितॊ यॊगी यॊगीशः सर्वकामदः

आश्रमः शरमणः कषामः सुपर्णॊ वायुवाहनः

105

धनुर्धरॊ धनुर्वेदॊ दण्डॊ दमयिता दमः

अपराजितः सर्वसहॊ नियन्ता नियमॊ यमः

106

सत्त्ववान सात्त्विकः सत्यः सत्यधर्मपरायणः

अभिप्रायः परियार्हॊ ऽरहः परियकृत परीतिवर्धनः

107

विहायस गतिर जयॊतिः सुरुचिर हुतभुग विभुः

रविर विरॊचनः सूर्यः सविता रविलॊचनः

108

अनन्तॊ हुतभुग भॊक्ता सुखदॊ नैकदॊ ऽगरजः

अनिर्विण्णः सदामर्षी लॊकाधिष्ठानम अद्भुतम

109

सनात सनातन तमः कपिलः कपिर अव्ययः

सवस्तिदः सवस्तिकृत सवस्ति सवस्तिभुक सवस्ति दक्षिणः

110

अरौद्रः कुण्डली चक्री विक्रम्य ऊर्जितशासनः

शब्दातिगः शब्दसहः शिशिरः शर्वरी करः

111

अक्रूरः पेशलॊ दक्षॊ दक्षिणः कषमिणां वरः

विद्वत्तमॊ वीतभयः पुण्यश्रवण कीर्तनः

112

उत्तारणॊ दुष्कृतिहा पुण्यॊ दुःस्वप्ननाशनः

वीरहा रक्षणः सन्तॊ जीवनः पर्यवस्थितः

113

अनन्तरूपॊ ऽनन्त शरीर जितमन्युर भयापहः

चतुरस्रॊ गभीरात्मा विदिशॊ वयादिशॊ दिशः

114

अनादिर भूर भुवॊ लक्ष्मीः सुवीरॊ रुचिराङ्गदः

जननॊ जनजन्मादिर भीमॊ भीमपराक्रमः

115

आधार निलयॊ धाता पुष्पहासः परजागरः

ऊर्ध्वगः सत्पथाचारः पराणदः परणवः पणः

116

परमाणं पराणनिलयः पराणकृत पराणजीवनः

तत्त्वं तत्त्वविद एकात्मा जन्ममृत्युजरातिगः

117

भूर भुवः सवस्तरुस तारः सविता परपितामहः

यज्ञॊ यज्ञपतिर यज्वा यज्ञाङ्गॊ यज्ञवाहनः

118

यज्ञभृद यज्ञकृद यज्ञी यज्ञभुग यज्ञसाधनः

यज्ञान्त कृद यज्ञगुह्यम अन्नम अन्नाद एव च

119

आत्मयॊनिः सवयं जातॊ वैखानः साम गायनः

देवकीनन्दनः सरष्टा कषितीशः पापनाशनः

120

शङ्खभृन नन्दकी चक्री शार्ङ्गधन्वा गदाधरः

रथाङ्गपाणिर अक्षॊभ्यः सर्वप्रहरणायुधः

121

इतीदं कीर्तनीयस्य केशवस्य महात्मनः

नाम्नां सहस्रं दिव्यानाम अशेषेण परकीर्तितम

122

य इदं शृणुयान नित्यं यश चापि परिकीर्तयेत

नाशुभं पराप्नुयात किं चित सॊ ऽमुत्रेह च मानवः

123

वेदान्तगॊ बराह्मणः सयात कषत्रियॊ विजयी भवेत

वैश्यॊ धनसमृद्धः सयाच छूद्रः सुखम अवाप्नुयात

124

धर्मार्थी पराप्नुयाद धर्मम अर्थार्थी चार्थम आप्नुयात

कामान अवाप्नुयात कामी परजार्थी चाप्नुयात परजाः

125

भक्तिमान यः सदॊत्थाय शुचिस तद्गतमानसः

सहस्रं वासुदेवस्य नाम्नाम एतत परकीर्तयेत

126

यशः पराप्नॊति विपुलं जञातिप्राधान्यम एव च

अचलां शरियम आप्नॊति शरेयश चाप्नॊत्य अनुत्तमम

127

न भयं कव चिद आप्नॊति वीर्यं तेजश च विन्दति

भवत्य अरॊगॊ दयुतिमान बलरूपगुणान्वितः

128

रॊगार्तॊ मुच्यते रॊगाद बद्धॊमुच्येत बन्धनात

भयन मुच्येत भीतश च मुच्येतापन्न आपदः

129

दुर्गाण्य अतितरत्य आशु पुरुषः पुरुषॊत्तमम

सतुवन नाम सहस्रेण नित्यं भक्तिसमन्वितः

130

वासुदेवाश्रयॊ मर्त्यॊ वासुदेव परायणः

सर्वपापविशुद्धात्मा याति बरह्म सनातनम

131

न वासुदेव भक्तानाम अशुभं विद्यते कव चित

जन्ममृत्युजराव्याधिभयं वाप्य उपजायते

132

इमं सतवम अधीयानः शरद्धा भक्तिसमन्वितः

युज्येतात्म सुखक्षान्ति शरीधृतिस्मृतिकीर्तिभिः

133

न करॊधॊ न च मात्सर्यं न लॊभॊ नाशुभा मतिः

भवन्ति कृतपुण्यानां भक्तानां पुरुषॊत्तमे

134

दयौः स चन्द्रार्कनक्षत्रा खं दिशॊ भूर महॊदधिः

वासुदेवस्य वीर्येण विधृतानि महात्मनः

135

स सुरासुरगन्धर्वं स यक्षॊरग राक्षसम

जगद वशे वर्ततेदं कृष्णस्य स चराचरम

136

इन्द्रियाणि मनॊ बुद्धिः सत्त्वं तेजॊबलं धृतिः

वासुदेवात्मकान्य आहुः कषेत्रं कषेत्रज्ञ एव च

137

सर्वागमानाम आचारः परथमं परिकल्प्यते

आचार परभवॊ धर्मॊ धर्मस्य परभुर अच्युतः

138

ऋषयः पितरॊ देवमहाभूतानि धातवः

जङ्गमाजङ्गमं चेदं जगन नारायणॊद्भवम

139

यॊगॊ जञानं तथा संख्यं विद्याः शिल्पानि कर्म च

वेदाः शास्त्राणि विज्ञानम एतत सर्वं जनार्दनात

140

एकॊ विष्णुर महद भूतं पृथग भूतान्य अनेकशः

तरीँल लॊकान वयाप्य भूतात्मा भुङ्क्ते विश्वभुग अव्ययः

141

इमं सतवं भगवतॊ विष्णॊर वयासेन कीर्तितम

पठेद य इच्छेत पुरुषः शरेयः पराप्तुं सुखानि च

142

विश्वेश्वरम अजं देवं जगतः परभवाप्ययम

भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम

1

[v]

śrutvā dharmān aśeṣeṇa pāvanāni ca sarvaśaḥ

yudhiṣṭhiraḥ śātanavaṃ punar evābhyabhāṣata

2

kim ekaṃ daivataṃ loke kiṃ vāpy ekaṃ parāyaṇam

stuvantaḥ kaṃ kam arcantaḥ prāpnuyur mānavāḥ śubham

3

ko dharmaḥ sarvadharmāṇāṃ bhavataḥ paramo mataḥ

kiṃ japan mucyate jantu janma saṃsārabandhanāt

4

[bh]

jagat prabhuṃ devadevam anantaṃ puruṣottamam

stuvan nāma sahasreṇa puruṣaḥ satatotthita

5

tam eva cārcayan nityaṃ bhaktyā puruṣam avyayam

dhyāyan stuvan namasyaṃś ca yajamānas tam eva ca

6

anādi nidhanaṃ viṣṇuṃ sarvalokamaheśvaram

lokādhyakṣaṃ stuvan nityaṃ sarvaduḥkhātigo bhavet

7

brahmaṇyaṃ sarvadharmajñaṃ lokānāṃ kīrtivardhanam

lokanāthaṃ mahad bhūtaṃ sarvabhūtabhavodbhavam

8

eṣa me sarvadharmāṇāṃ dharmo 'dhikatamo mataḥ

yad bhaktyā puṇḍarīkākṣaṃ stavair arcen naraḥ sadā

9

paramaṃ yo mahat tejaḥ paramaṃ yo mahat tapaḥ

paramaṃ yo mahad brahma paramaṃ yaḥ parāyaṇam

10

pavitrāṇāṃ pavitraṃ yo maṅgalānāṃ ca maṅgalam

daivataṃ devatānāṃ ca bhūtānāṃ yo 'vyayaḥ pitā

11

yataḥ sarvāṇi bhūtāni bhavanty ādi yugāgame

yasmiṃś ca pralayaṃ yānti punar eva yugakṣaye

12

tasya lokapradhānasya jagan nāthasya bhūpate

viṣṇor nāma sahasraṃ me śṛṇu pāpabhayāpaham

13

yāni nāmāni gauṇāni vikhyātāni mahātmana

ibhiḥ parigītāni tāni vakṣyāmi bhūtaye

14

viśvaṃ viṣṇur vaṣaṭkāro bhūtabhavya bhavat prabhuḥ

bhūtakṛd bhūtabhṛd bhāvo bhūtātmā bhūtabhāvana

15

pūtātmā paramātmā ca muktānāṃ paramā gatiḥ

avyayaḥ puruṣaḥ sākṣī kṣetrajño 'kṣara eva ca

16

yogo yogavidāṃ netā pradhānapuruṣeśvaraḥ

nārasiṃha vapuḥ śrīmān keśavaḥ puruṣottama

17

sarvaḥ śarvaḥ śivaḥ sthāṇur bhūtādir nidhir avyayaḥ

saṃbhavo bhāvano bhartā prabhavaḥ prabhur īśvara

18

svayambhūḥ saṃbhur ādityaḥ puṣkarākṣo mahāsvanaḥ

anādi nidhano dhātā vidhātā dhātur uttama

19

aprameyo hṛṣīkeśaḥ padmanābho 'maraprabhuḥ

viśvakarmā manus tvaṣṭā sthaviṣṭhaḥ sthaviro dhruva

20

agrāhyaḥ śāśvataḥ kṛṣṇo lohitākṣaḥ pratardanaḥ

prabhūtas trikakub dhāma pavitraṃ maṅgalaṃ param

21

īś
naḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ

hiraṇyagarbho bhūgarbho mādhavo madhusūdana

22

ī
varo vikramī dhanvī medhāvī vikramaḥ kramaḥ

anuttamo durādharṣaḥ kṛtajñaḥ kṛtir ātmavān

23

sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajā bhavaḥ

ahaḥ saṃvatsaro vyālaḥ pratyayaḥ sarvadarśana

24

ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādir acyutaḥ

vṛṣā kapir ameyātmā sarvayogaviniḥsṛta

25

varur vasu manāḥ satyaḥ samātmā saṃmitaḥ samaḥ

amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛti

26

rudro bahu śirā babhrur viśvayoniḥ śuci śravāḥ

amṛtaḥ śāśvataḥ sthāṇur varāroho mahātapāḥ

27

sarvagaḥ sarvavid bhānur viṣvakseno janārdanaḥ

vedo vedavid avyaṅgo vedāṅgo vedavit kavi

28

lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ

caturātmā caturvyūhaś caturdaṃṣṭraś caturbhuja

29

bhrājiṣṇur bhojanaṃ bhoktā sahiṣṇur jagad ādijaḥ

anagho vijayo jetā viśvayoniḥ punar vasu

30

upendro vāmanaḥ praṃśur amoghaḥ śucir ūrjitaḥ

atīndraḥ saṃgrahaḥ sargo dhṛtātmā niyamo yama

31

vedyo vaidyaḥ sadā yogī vīrahā mādhavo madhuḥ

atīndriyo mahāmāyo mahotsāho mahābala

32

mahābuddhir mahāvīryo mahāśaktir mahādyutiḥ

anirdeśya vapu śrīmān ameyātmā mahādridhṛk

33

maheṣvāso mahī bhartā śrīnivāsaḥ satāṃ gatiḥ

aniruddhaḥ surānando govindo govidāṃ pati

34

marīcir damano haṃsaḥ suparṇo bhujagottamaḥ

hiraṇyanābhaḥ sutapāḥ padmanābha prajāpati

35

amṛtyuḥ sarvadṛk siṃhaḥ saṃdhātā saṃdhimān sthiraḥ

ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā

36

gurur gurutamo dhāma satyaḥ satyaparākramaḥ

nimiṣo 'nimiṣaḥ sragvī vācaspatir udāradhīḥ

37

agraṇīr grāmaṇīḥ rīmān nyāyo netā samīraṇaḥ

sahasramūrdha viśvātmā sahasrākṣaḥ sahasrapāt

38

vartano nivṛttātmā saṃvṛtaḥ saṃpramardanaḥ

ahaḥ saṃvartako vahnir anilo dharaṇīdhara

39

suprasādaḥ prasannātmā viśvadhṛg viśvabhug vibhuḥ

satkartā satkṛtaḥ sādhur jahnur nārāyaṇo nara

40

asaṃkhyeyo 'prameyātmā viśiṣṭaḥ śiṣṭakṛc chuciḥ

siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhisādhana

41

vṛṣāhī vṛṣabho viṣṇur vṛṣaparvā vṛṣodaraḥ

vardhano vardhamānaś ca viviktaḥ śrutisāgara

42

subhujo durdharo vāgmī mahendro vasudo vasuḥ

naikarūpo bṛhad rūpaḥ śipiviṣṭaḥ prakāśana

43

ojas tejo dyutidharaḥ prakāśātmā pratāpana

ddhaḥ spaṣṭākṣaro mantraś candrāṃśur bhāskaradyuti

44

amṛtāśmūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ

auṣadhaṃ jagataḥ setuḥ satyadharmaparākrama

45

bhūtabhavya bhavan nāthaḥ pavanaḥ pāvano 'nilaḥ

kāmahā kāmakṛt kāntaḥ kāmaḥ kāmapradaḥ prabhu

46

yugādi kṛd yugāvarto naikamāyo mahāśanaḥ

adṛśyo vyaktarūpaś ca sahasrajid anantajit

47

iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ

krodhahā krodhakṛt kartā viśvabāhur mahīdhara

48

acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ

apāṃ nidhir adhiṣṭhānam apramattaḥ pratiṣṭhita

49

skandaḥ skanda dharo dhuryo varado vāyuvāhanaḥ

vāsudevo bṛhad bhānur ādidevaḥ puraṃdara

50

aśokas tāraṇas tāraḥ śūraḥ śaurir janeśvaraḥ

anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇa

51

padmanābho 'ravindākṣaḥ padmagarbhaḥ śarīrabhṛt

maharddhir ṛddho vṛddhātmā mahākṣo garuḍadhvaja

52

atulaḥ śarabho bhīmaḥ samayajño havir hariḥ

sarvalakṣaṇalakṣaṇyo lakṣmīvān samitiṃjaya

53

vikṣaro rohito mārgo hetur dāmodaraḥ sahaḥ

mahīdharo mahābhāgo vegavān amitāśana

54

udbhavaḥ kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ

karaṇaṃ kāraṇaṃ kartā vikartā gahane guha

55

vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ

pararddhiḥ paramaḥ spaṣṭas tuṣṭaḥ puṣṭaḥ śubhekṣaṇa

56

rāmo virāmo virato mārgo neyo nayo 'nayaḥ

vīraḥ śaktimatāṃ śreṣṭho dharmo dharmavid uttama

57

vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ

hiraṇyagarbhaḥ śatrughno vyāpto vāyur adhokṣaja

58

tuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ

ugraḥ saṃvatsaro dakṣo viśrāmo viśvadakṣiṇa

59

vistāraḥ sthāvaraḥ sthāṇuḥ pramāṇaṃ bījam avyayam

artho 'nartho mahākośo mahābhogo mahādhana

60

anirviṇṇaḥ sthaviṣṭho bhūr dharmayūpo mahāmakhaḥ

nakṣatranemir nakṣatrī kṣamaḥ kṣāmaḥ samīhana

61

yajña ijyo mahejyaś ca kratuḥ satraṃ satāṃ gatiḥ

sarvadarśī vimuktātmā sarvajño jñānam uttamam

62

suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt

manoharo jitakrodho vīrabāhur vidāraṇa

63

svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt

vatsaro vatsalo vatsī ratnagarbho dhaneśvara

64

dharmagub dharmakṛd dharmī sad asat kṣaram akṣaram

avijñātā sahasrāṃśur vidhātā kṛtalakṣaṇa

65

gabhastinemiḥ sattvasthaḥ siṃho bhūtamaheśvaraḥ

ādidevo mahādevo deveśo devabhṛd guru

66

uttaro gopatir goptā jñānagamyaḥ purātanaḥ

śarīrabhūtabhṛd bhoktā kapīndro bhūridakṣiṇa

67

somapo 'mṛtapaḥ somaḥ purujit puru sattamaḥ

vinayo jayaḥ satyasaṃdho dāśārhaḥ sātvatāṃ pati

68

jīvo vinayitā sākṣī mukundo 'mitavikramaḥ

ambhonidhir anantātmā mahodadhi śayo 'ntaka

69

ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ

ānando nandano nandaḥ satyadharmā trivikrama

70

maharṣiḥ kapilācāryaḥ kṛtajño medinī patiḥ

tripadas tridaśādhyakṣo mahāśṛṅgaḥ kṛtāntakṛt

71

mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī

guhyo gabhīro gahano guptaś cakragadādhara

72

vedhāḥ svāṅgo 'jitaḥ kṛṣṇo dṛḍhaḥ saṃkarṣaṇo 'cyutaḥ

varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahāmanāḥ

73

bhagavān bhagahā nandī vanamālī halāyudhaḥ

ādityo jyotir ādityaḥ sahiṣṇur gatisattama

74

sudhanvā khaṇḍa paraśur dāruṇo draviṇa pradaḥ

divaḥ spṛk sarvadṛg vyāso vācaspatir ayonija

75

trisāmā sāmagaḥ sāma nirvāṇaṃ bheṣajaṃ bhiṣak

saṃnyāsakṛc chamaḥ śānto niṣṭhā śāntiḥ parāyaṇam

76

ubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvale śayaḥ

gohito gopatir goptā vṛṣabhākṣo vṛṣapriya

77

anivartī nivṛttātmā saṃkṣeptā kṣemakṛc chivaḥ

śrīvatsa vakṣāḥ rīvāsaḥ śrīpatiḥ śrīmatāṃ vara

78

rīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ

śrīdharaḥ śrīkaraḥ śreyaḥ śrīmāṁl lokatrayāśraya

79

svakṣaḥ svaṅgaḥ śatānando nandir jyotir gaṇeśvaraḥ

vijitātmā vidheyātmā satkīrtiś chinnasaṃśaya

80

udīrṇaḥ sarvataś cakṣur anīśaḥ śāśvataḥ sthiraḥ

bhūśayo bhūṣaṇo bhūtir viśokaḥ śokanāśana

81

arciṣmān arcitaḥ kumbho viśuddhātmā viśodhanaḥ

aniruddho 'pratirathaḥ pradyumno 'mitavikrama

82

kālanemi nihā vīraḥ śūraḥ śaurir janeśvaraḥ

trilokātmā trilokeśaḥ keśavaḥ keśihā hari

83

kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ

anirdeśya vapur viṣṇur vīro 'nanto dhanaṃjaya

84

brahmaṇyo brahmakṛd brahmā brahma brahma vivardhanaḥ

brahmavid brāhmaṇo brāhmī brahmajño brāhmaṇa priya

85

mahākramo mahākarmā mahātejā mahoragaḥ

mahākratur mahāyajñvā mahāyajño mahāhavi

86

stavyaḥ stavapriyaḥ stotraṃ stutiḥ stotā raṇapriyaḥ

pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtir anāmaya

87

manojavas tīrthakaro vasu retā vasu pradaḥ

vasu prado vāsudevo vasur vasu manā havi

88

sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ sat parāyaṇa

ś
raseno yaduśreṣṭhaḥ sannivāsaḥ suyāmuna

89

bhūtāvāso vāsudevo sarvāsu nilayo 'nalaḥ

darpahā darpado dṛpto durdharo 'thāparājita

90

viśvamūrtir mahāmūrtir dīptamūrtir amūrtimān

anekamūrtir avyaktaḥ śatamūrtiḥ śatānana

91

eko naikaḥ savaḥ kaḥ kiṃ yat tat padam anuttamam

lokabandhur lokanātho mādhavo bhakta vatsala

92

suvarṇavarṇo hemāṅgo varāṅgaś candanāṅgadī

vīrahā viṣamaḥ śūyo ghṛtāśīr acalaś cala

93

amānī mānado mānyo lokasvāmī trilokadhṛk

sumedhā medhajo dhanyaḥ satyamedhā dharādhara

94

tejo vṛṣo dyutidharaḥ sarvaśastrabhṛtāṃ varaḥ

pragraho nigraho 'vyagro naikaśṛṅgo gadāgraja

95

caturmūrtiś caturbāhuś caturvyūhaś caturgatiḥ

caturātmā caturbhāvaś caturvedavid ekapāt

96

samāvarto nivṛttātmā durjayo duratikramaḥ

durlabho durgamo durgo durāvāso durārihā

97

ubhāṅgo lokasāraṅgaḥ sutantus tantuvardhanaḥ

indrakarmā mahākarmā kṛtakarmā kṛtāgama

98

udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulocanaḥ

arko vājasanaḥ śṛgī jayantaḥ sarvavij jayī

99

suvarṇabindur akṣobhyaḥ sarvavāg īśvareśvaraḥ

mahāhrado mahāgarto mahābhūto mahānidhi

100

kumudaḥ kuṃdaraḥ kundaḥ parjanyaḥ pavano 'nilaḥ

amṛtāṃśo 'mṛtavapuḥ sarvajñaḥ sarvato mukha

101

sulabhaḥ suvrataḥ siddhaḥ śatrujīc chatrutāpanaḥ

nyagrodhodumbaro 'śvatthaś cāṇūrāndhra niṣūdana

102

sahasrārciḥ sapta jihvaḥ saptaidhāḥ sapta vāhanaḥ

amūrtir anagho 'cintyo bhayakṛd bhayanāśana

103

aṇur bṛhat kṛśaḥ sthūlo guṇabhṛn nirguṇo mahān

adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśo vaṃśavardhana

104

bhārabhṛt kathito yogī yogīśaḥ sarvakāmada

ā
ramaḥ śramaṇaḥ kṣāmaḥ suparṇo vāyuvāhana

105

dhanurdharo dhanurvedo daṇḍo damayitā damaḥ

aparājitaḥ sarvasaho niyantā niyamo yama

106

sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ

abhiprāyaḥ priyārho 'rhaḥ priyakṛt prītivardhana

107

vihāyasa gatir jyotiḥ surucir hutabhug vibhuḥ

ravir virocanaḥ sūryaḥ savitā ravilocana

108

ananto hutabhug bhoktā sukhado naikado 'grajaḥ

anirviṇṇaḥ sadāmarṣī lokādhiṣṭhānam adbhutam

109

sanāt sanātana tamaḥ kapilaḥ kapir avyayaḥ

svastidaḥ svastikṛt svasti svastibhuk svasti dakṣiṇa

110

araudraḥ kuṇḍalī cakrī vikramy ūrjitaśāsanaḥ

śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarī kara

111

akrūraḥ peśalo dakṣo dakṣiṇaḥ kṣamiṇāṃ varaḥ

vidvattamo vītabhayaḥ puṇyaśravaṇa kīrtana

112

uttāraṇo duṣkṛtihā puṇyo duḥsvapnanāśanaḥ

vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthita

113

anantarūpo 'nanta śrīr jitamanyur bhayāpahaḥ

caturasro gabhīrātmā vidiśo vyādiśo diśa

114

anādir bhūr bhuvo lakṣmīḥ suvīro rucirāṅgadaḥ

janano janajanmādir bhīmo bhīmaparākrama

115

dhāra nilayo dhātā puṣpahāsaḥ prajāgaraḥ

ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇa

116

pramāṇaṃ prāṇanilayaḥ prāṇakṛt prāṇajīvanaḥ

tattvaṃ tattvavid ekātmā janmamṛtyujarātiga

117

bhūr bhuvaḥ svastarus tāraḥ savitā prapitāmahaḥ

yajño yajñapatir yajvā yajñāṅgo yajñavāhana

118

yajñabhṛd yajñakṛd yajñī yajñabhug yajñasādhanaḥ

yajñānta kṛd yajñaguhyam annam annāda eva ca

119

tmayoniḥ svayaṃ jāto vaikhānaḥ sāma gāyanaḥ

devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśana

120

aṅkhabhṛn nandakī cakrī śārṅgadhanvā gadādharaḥ

rathāṅgapāṇir akṣobhyaḥ sarvapraharaṇāyudha

121

itīdaṃ kīrtanīyasya keśavasya mahātmanaḥ

nāmnāṃ sahasraṃ divyānām aśeṣeṇa prakīrtitam

122

ya idaṃ śṛuyān nityaṃ yaś cāpi parikīrtayet

nāśubhaṃ prāpnuyāt kiṃ cit so 'mutreha ca mānava

123

vedāntago brāhmaṇaḥ syāt kṣatriyo vijayī bhavet

vaiśyo dhanasamṛddhaḥ syāc chūdraḥ sukham avāpnuyāt

124

dharmārthī prāpnuyād dharmam arthārthī cārtham āpnuyāt

kāmān avāpnuyāt kāmī prajārthī cāpnuyāt prajāḥ

125

bhaktimān yaḥ sadotthāya śucis tadgatamānasaḥ

sahasraṃ vāsudevasya nāmnām etat prakīrtayet

126

yaśaḥ prāpnoti vipulaṃ jñātiprādhānyam eva ca

acalāṃ śriyam āpnoti śreyaś cāpnoty anuttamam

127

na bhayaṃ kva cid āpnoti vīryaṃ tejaś ca vindati

bhavaty arogo dyutimān balarūpaguṇānvita

128

rogārto mucyate rogād baddhomucyeta bandhanāt

bhayan mucyeta bhītaś ca mucyetāpanna āpada

129

durgāṇy atitaraty āśu puruṣaḥ puruṣottamam

stuvan nāma sahasreṇa nityaṃ bhaktisamanvita

130

vāsudevāśrayo martyo vāsudeva parāyaṇaḥ

sarvapāpaviśuddhātmā yāti brahma sanātanam

131

na vāsudeva bhaktānām aśubhaṃ vidyate kva cit

janmamṛtyujarāvyādhibhayaṃ vāpy upajāyate

132

imaṃ stavam adhīyānaḥ śraddhā bhaktisamanvitaḥ

yujyetātma sukhakṣānti śrīdhṛtismṛtikīrtibhi

133

na krodho na ca mātsaryaṃ na lobho nāśubhā matiḥ

bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruṣottame

134

dyauḥ sa candrārkanakṣatrā khaṃ diśo bhūr mahodadhiḥ

vāsudevasya vīryeṇa vidhṛtāni mahātmana

135

sa surāsuragandharvaṃ sa yakṣoraga rākṣasam

jagad vaśe vartatedaṃ kṛṣṇasya sa carācaram

136

indriyāṇi mano buddhiḥ sattvaṃ tejobalaṃ dhṛtiḥ

vāsudevātmakāny āhuḥ kṣetraṃ kṣetrajña eva ca

137

sarvāgamānām ācāraḥ prathamaṃ parikalpyate

ācāra prabhavo dharmo dharmasya prabhur acyuta

138

ayaḥ pitaro devamahābhūtāni dhātavaḥ

jaṅgamājaṅgamaṃ cedaṃ jagan nārāyaṇodbhavam

139

yogo jñānaṃ tathā saṃkhyaṃ vidyāḥ śilpāni karma ca

vedāḥ śāstrāṇi vijñānam etat sarvaṃ janārdanāt

140

eko viṣṇur mahad bhūtaṃ pṛthag bhūtāny anekaśaḥ

trīṁl lokān vyāpya bhūtātmā bhuṅkte viśvabhug avyaya

141

imaṃ stavaṃ bhagavato viṣṇor vyāsena kīrtitam

paṭhed ya icchet puruṣaḥ śreyaḥ prāptuṃ sukhāni ca

142

viśveśvaram ajaṃ devaṃ jagataḥ prabhavāpyayam

bhajanti ye puṣkarākṣaṃ na te yānti parābhavam
literary techniques da vinci code| the da vinci code literary analysi
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 135