Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 136

Book 13. Chapter 136

The Mahabharata In Sanskrit


Book 13

Chapter 136

1

[य]

के पूज्याः के नमः कार्याः कथं वर्तेत केषु च

किमाचारः कीदृशेषु पितामह न रिष्यते

2

[भ]

बराह्मणानां परिभवः सादयेद अपि देवताः

बराह्मणानां नमस्कर्ता युधिष्ठिर न रिष्यते

3

ते पूज्यास ते नमः कार्या वर्तेथास तेषु पुत्रवत

ते हि लॊकान इमान सर्वान धारयन्ति मनीषिणः

4

बराह्मणाः सर्वलॊकानां महान्तॊ धर्मसेतवः

धनत्यागाभिरामाश च वाक संयमरताश च ये

5

रमणीयाश च भूतानां निधानं च धृतव्रताः

परणेतारश च लॊकानां शास्त्राणां च यशस्विनः

6

तपॊ येषां धनं नित्यं वाक चैव विपुलं बलम

परभवश चापि धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः

7

धर्मकामाः सथिता धर्मे सुकृतैर धर्मसेतवः

यान उपाश्रित्य जीवन्ति परजाः सर्वाश चतुर्विधाः

8

पन्थानः सर्वनेतारॊ यज्ञवाहाः सनातनाः

पितृपैतामहीं गुर्वीम उद्वहन्ति धुरं सदा

9

धुरि ये नावसीदन्ति विषमे सद गवा इव

पितृदेवातिथि मुखा हव्यकव्याग्र भॊजिनः

10

भॊजनाद एव ये लॊकांस तरायन्ते महतॊ भयात

दीपाः सर्वस्य लॊकस्य चक्षुश चक्षुष्मताम अपि

11

सर्वशिल्पादि निधयॊ निपुणाः सूक्ष्मदर्शिनः

गतिज्ञाः सर्वभूतानाम अध्यात्मगतिचिन्तकाः

12

आदिमध्यावसानानां जञातारश छिन्नसंशयाः

परावरविशेषज्ञा गन्तारः परमां गतिम

13

विमुक्ता धुत पाप्मानॊ निर्द्वंद्वा निष्परिग्रहाः

मानार्हा मानिता नित्यं जञानविद्भिर महात्मभिः

14

चन्दने मलपङ्के च भॊजने ऽभॊजने समाः

समं येषां दुकूलं च शाण कषौमाजिनानि च

15

तिष्ठेयुर अप्य अभुञ्जाना बहूनि दिवसान्य अपि

शॊषयेयुश च गात्राणि सवाध्यायैः संयतेन्द्रियाः

16

अदैवं दैवतं कुर्युर दैवतं चाप्य अदैवतम

लॊकान अन्यान सृजेयुश च लॊकपालांश च कॊपिताः

17

अपेयः सागरॊ येषाम अभिशापान महात्मनाम

येषां कॊपाग्निर अद्यापि दंडके नॊपशाम्यति

18

देवानाम अपि ये देवाः कारणं कारणस्य च

परमाणस्य परमाणं च कस तान अभिभवेद बुधः

19

येषां वृद्धश च बालश च सर्वः संमानम अर्हति

तपॊ विद्या विशेषत तु मानयन्ति परस्परम

20

अविद्वान बराह्मणॊ देवः पात्रं वै पावनं महत

विद्वान भूयस्तरॊ देवः पूर्णसागर संनिभः

21

अविद्वांश चैव विद्वांश च बराह्मणॊ दैवतं महत

परणीतश चाप्रणीतश च यथाग्निर दैवतं महत

22

शमशाने हय अपि तेजस्वी पावकॊ नैव दुष्यति

हविर यज्ञेषु च वहन भूय एवाभिशॊभते

23

एवं यद्य अप्य अनिष्टेषु वर्तते सर्वकर्मसु

सर्वथा बराह्मणॊ मान्यॊ दैवतं विद्धि तत्परम

1

[y]

ke pūjyāḥ ke namaḥ kāryāḥ kathaṃ varteta keṣu ca

kimācāraḥ kīdṛśeṣu pitāmaha na riṣyate

2

[bh]

brāhmaṇānāṃ paribhavaḥ sādayed api devatāḥ

brāhmaṇānāṃ namaskartā yudhiṣṭhira na riṣyate

3

te pūjyās te namaḥ kāryā vartethās teṣu putravat

te hi lokān imān sarvān dhārayanti manīṣiṇa

4

brāhmaṇāḥ sarvalokānāṃ mahānto dharmasetavaḥ

dhanatyāgābhirāmāś ca vāk saṃyamaratāś ca ye

5

ramaṇīyāś ca bhūtānāṃ nidhānaṃ ca dhṛtavratāḥ

praṇetāraś ca lokānāṃ śāstrāṇāṃ ca yaśasvina

6

tapo yeṣāṃ dhanaṃ nityaṃ vāk caiva vipulaṃ balam

prabhavaś cāpi dharmāṇāṃ dharmajñāḥ sūkṣmadarśina

7

dharmakāmāḥ sthitā dharme sukṛtair dharmasetavaḥ

yān upāśritya jīvanti prajāḥ sarvāś caturvidhāḥ

8

panthānaḥ sarvanetāro yajñavāhāḥ sanātanāḥ

pitṛpaitāmahīṃ gurvīm udvahanti dhuraṃ sadā

9

dhuri ye nāvasīdanti viṣame sad gavā iva

pitṛdevātithi mukhā havyakavyāgra bhojina

10

bhojanād eva ye lokāṃs trāyante mahato bhayāt

dīpāḥ sarvasya lokasya cakṣuś cakṣuṣmatām api

11

sarvaśilpādi nidhayo nipuṇāḥ sūkṣmadarśinaḥ

gatijñāḥ sarvabhūtānām adhyātmagaticintakāḥ

12

dimadhyāvasānānāṃ jñātāraś chinnasaṃśayāḥ

parāvaraviśeṣajñā gantāraḥ paramāṃ gatim

13

vimuktā dhuta pāpmāno nirdvaṃdvā niṣparigrahāḥ

mānārhā mānitā nityaṃ jñānavidbhir mahātmabhi

14

candane malapaṅke ca bhojane 'bhojane samāḥ

samaṃ yeṣāṃ dukūlaṃ ca śāṇa kṣaumājināni ca

15

tiṣṭheyur apy abhuñjānā bahūni divasāny api

śoṣayeyuś ca gātrāṇi svādhyāyaiḥ saṃyatendriyāḥ

16

adaivaṃ daivataṃ kuryur daivataṃ cāpy adaivatam

lokān anyān sṛjeyuś ca lokapālāṃś ca kopitāḥ

17

apeyaḥ sāgaro yeṣām abhiśāpān mahātmanām

yeṣāṃ kopāgnir adyāpi daṃḍake nopaśāmyati

18

devānām api ye devāḥ kāraṇaṃ kāraṇasya ca

pramāṇasya pramāṇaṃ ca kas tān abhibhaved budha

19

yeṣāṃ vṛddhaś ca bālaś ca sarvaḥ saṃmānam arhati

tapo vidyā viśeṣat tu mānayanti parasparam

20

avidvān brāhmaṇo devaḥ pātraṃ vai pāvanaṃ mahat

vidvān bhūyastaro devaḥ pūrṇasāgara saṃnibha

21

avidvāṃś caiva vidvāṃś ca brāhmaṇo daivataṃ mahat

praṇītaś cāpraṇītaś ca yathāgnir daivataṃ mahat

22

maśāne hy api tejasvī pāvako naiva duṣyati

havir yajñeṣu ca vahan bhūya evābhiśobhate

23

evaṃ yady apy aniṣṭeṣu vartate sarvakarmasu

sarvathā brāhmaṇo mānyo daivataṃ viddhi tatparam
antwerp polyglot bible| antwerp polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 136