Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 138

Book 13. Chapter 138

The Mahabharata In Sanskrit


Book 13

Chapter 138

1

[वायु]

शृणु मूढ गुणान कांश चिद बराह्मणानां महात्मनाम

ये तवया कीर्तिता राजंस तेभ्यॊ ऽथ बराह्मणॊ वरः

2

तयक्त्वा महीत्वं भूमिस तु सपर्धयाङ्गनृपस्य ह

नाशं जगाम तां विप्रॊ वयष्टम्भयत कश्यपः

3

अक्षया बराह्मणा राजन दिवि चेह च नित्यदा

अपिबत तेजसा हय आपः सवयम एवाङ्गिराः पुरा

4

स ताः पिबन कषीरम इव नातृप्यत महातपाः

अपूरयन महौघेन महीं सर्वां च पार्थिव

5

तस्मिन्न अहं च करुद्धे वै जगत तयक्त्वा ततॊ गतः

वयतिष्ठम अग्निहॊत्रे च चिरम अङ्गिरसॊ भयात

6

अभिशप्तश च भगवान गौतमेन पुरंदरः

अहल्यां कामयानॊ वै धर्मार्थं च न हिंसितः

7

तथा समुद्रॊ नृपते पूर्णॊ मृष्टेन वारिणा

बराह्मणैर अभिशप्तः सँल लवणॊदः कृतॊ विभॊ

8

सुवर्णवर्णॊ निर्धूमः संहतॊर्ध्व शिखः कविः

करुद्धेनाङ्गिरसा शप्तॊ गुणैर एतैर इवर्जितः

9

मरुतश चूर्णितान पश्य ये ऽहसन्त महॊदधिम

सुवर्णधारिणा नित्यम अवशप्ता दविजातिना

10

समॊ न तवं दविजातिभ्यः शरेष्ठं विद्धि नराधिप

गर्भस्थान बराह्मणान सम्यङ नमस्यति किल परभुः

11

दण्डकानां महद राज्यं बराह्मणेन विनाशितम

तालजङ्घं महत कषत्रम और्वेणैकेन नाशितम

12

तवया च विपुलं राज्यं बलं धर्मः शरुतं तथा

दत्तात्रेय परसादेन पराप्तं परमदुर्लभम

13

अग्निं तवं यजसे नित्यं कस्माद अर्जुन बराह्मणम

स हि सर्वस्य लॊकस्य हव्यवाट किं न वेत्सि तम

14

अथ वा बराह्मणश्रेष्ठम अनु भूतानुपालकम

कर्तारं जीवलॊकस्य कस्माज जानन विमुह्यसे

15

तथा परजापतिर बरह्मा अव्यक्तः परभवाप्ययः

येनेदं निखिलं विश्वं जनितं सथावरं चरम

16

अण्ड जातं तु बरह्माणं के चिद इच्छन्त्य अपण्डिताः

अण्डाद भिन्नाद बभुः शैला दिशॊ ऽमभः पृथिवी दिवम

17

दरष्टव्यं नैतद एवं हि कथं जयायस्तमॊ हि सः

समृतम आकाशम अण्डं तु तस्माज जातः पितामहः

18

तिष्ठेत कथम इति बरूहि न किं चिद धि तदा भवेत

अहं कार इति परॊक्तः सर्वतेजॊ गतः परभुः

19

नास्त्य अण्डम अस्ति तु बरह्मा स राजँल लॊकभावनः

इत्य उक्तः स तदा तूष्णीम अभूद वायुस तम अब्रवीत

1

[vāyu]

śṛ
u mūḍha guṇān kāṃś cid brāhmaṇānāṃ mahātmanām

ye tvayā kīrtitā rājaṃs tebhyo 'tha brāhmaṇo vara

2

tyaktvā mahītvaṃ bhūmis tu spardhayāṅganṛpasya ha

nāśaṃ jagāma tāṃ vipro vyaṣṭambhayata kaśyapa

3

akṣayā brāhmaṇā rājan divi ceha ca nityadā

apibat tejasā hy āpaḥ svayam evāṅgirāḥ purā

4

sa tāḥ piban kṣīram iva nātṛpyata mahātapāḥ

apūrayan mahaughena mahīṃ sarvāṃ ca pārthiva

5

tasminn ahaṃ ca kruddhe vai jagat tyaktvā tato gataḥ

vyatiṣṭham agnihotre ca ciram aṅgiraso bhayāt

6

abhiśaptaś ca bhagavān gautamena puraṃdaraḥ

ahalyāṃ kāmayāno vai dharmārthaṃ ca na hiṃsita

7

tathā samudro nṛpate pūrṇo mṛṣṭena vāriṇā

brāhmaṇair abhiśaptaḥ saṁl lavaṇodaḥ kṛto vibho

8

suvarṇavarṇo nirdhūmaḥ saṃhatordhva śikhaḥ kaviḥ

kruddhenāṅgirasā śapto guṇair etair ivarjita

9

marutaś cūrṇitān paśya ye 'hasanta mahodadhim

suvarṇadhāriṇā nityam avaśaptā dvijātinā

10

samo na tvaṃ dvijātibhyaḥ śreṣṭhaṃ viddhi narādhipa

garbhasthān brāhmaṇān samyaṅ namasyati kila prabhu

11

daṇḍakānāṃ mahad rājyaṃ brāhmaṇena vināśitam

tālajaṅghaṃ mahat kṣatram aurveṇaikena nāśitam

12

tvayā ca vipulaṃ rājyaṃ balaṃ dharmaḥ śrutaṃ tathā

dattātreya prasādena prāptaṃ paramadurlabham

13

agniṃ tvaṃ yajase nityaṃ kasmād arjuna brāhmaṇam

sa hi sarvasya lokasya havyavāṭ kiṃ na vetsi tam

14

atha vā brāhmaṇaśreṣṭham anu bhūtānupālakam

kartāraṃ jīvalokasya kasmāj jānan vimuhyase

15

tathā prajāpatir brahmā avyaktaḥ prabhavāpyayaḥ

yenedaṃ nikhilaṃ viśvaṃ janitaṃ sthāvaraṃ caram

16

aṇḍa jātaṃ tu brahmāṇaṃ ke cid icchanty apaṇḍitāḥ

aṇḍād bhinnād babhuḥ śailā diśo 'mbhaḥ pṛthivī divam

17

draṣṭavyaṃ naitad evaṃ hi kathaṃ jyāyastamo hi saḥ

smṛtam ākāśam aṇḍaṃ tu tasmāj jātaḥ pitāmaha

18

tiṣṭhet katham iti brūhi na kiṃ cid dhi tadā bhavet

ahaṃ kāra iti proktaḥ sarvatejo gataḥ prabhu

19

nāsty aṇḍam asti tu brahmā sa rājaṁl lokabhāvanaḥ

ity uktaḥ sa tadā tūṣṇīm abhūd vāyus tam abravīt
the da vinci code literary analysi| the da vinci code literary analysi
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 138