Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 143

Book 13. Chapter 143

The Mahabharata In Sanskrit


Book 13

Chapter 143

1

[य]

बराह्मणान अर्चसे राजन सततं संशितव्रतान

कं तु कर्मॊदयं दृष्ट्वा तान अर्चसि नराधिप

2

कां वा बराह्मण पूजायां वयुष्टिं दृष्ट्वा महाव्रत

तान अर्चसि महाबाहॊ सर्वम एतद वदस्व मे

3

[भ]

एष ते केशचः सर्वम आख्यास्यति महामतिः

वयुष्टं बराह्मण पूजायां दृष्टव्युष्टिर महाव्रताः

4

बलं शरॊत्रे वान मनश चक्षुषी च; जञानं तथा न विशुद्धं ममाद्य

देहन्यासॊ नातिचिरान मतॊ मे; न चातितूर्णं सविताद्य याति

5

उक्ता धर्मा ये पुराणे महान्तॊ; बराह्मणानां कषत्रियाणां विशां च

पौराणं ये दण्ड्दम उपासते च; शेषं कृष्णाद उपशिक्षस्व पार्थ

6

अहं हय एन वेद्मि तत्त्वेन कृष्णं; यॊ ऽयं हि यच चास्य बलं पुराणम

अमेयात्मा केशवः कौरवेन्द्र; सॊ ऽयं धर्मं वक्ष्यति संशयेषु

7

कृष्णः पृथ्वीम असृजत खं दिवं च; वराहॊ ऽयं भीमबलः पुराणः

अस्य चाधॊ ऽथान्तरिक्षं दिवं च; दिशश चतस्रः परदिशश चतस्रः

सृष्टिस तथैवेयम अनुप्रसूता; स निर्ममे विश्वम इदं पुराणम

8

अस्य नाभ्यां पुष्करं संप्रसूतं; यत्रॊत्पन्नः सवयम एवामितौजाः

येनाच्छिन्नं तत तमः पार्थ घॊरं; यत तत तिष्ठत्य अर्णवं तर्जयानम

9

कृते यॊगे धर्म आसीत समग्रस; तरेताकाले जञानम अनुप्रपन्नः

बलं तव आसीद दवापरे पार्थ कृष्णः; कलाव अधर्मः कषितिम आजगाम

10

स पूर्वदेवॊ निजघान दैत्यान; स पूर्वदेवश च बभूव सम्राट

स भूतानां भावनॊ भूतभव्यः; स विश्वस्यास्य जगतश चापि गॊप्ता

11

यदा धर्मॊ गलायति वै सुराणां; तदा कृष्णॊ जायते मानुषेषु

धर्मे सथित्वा स तु वै भावितात्मा; परांश च लॊकान अपरांश च याति

12

तयाज्यांस तयक्त्वाथासुराणां वधाय; कार्याकार्ये कारणं चैव पार्थ

कृतं करिष्यत करियते च देवॊ; मुहुः सॊमं विद्धि च शक्रम एतम

13

स विश्वकर्मा स च विश्वरूपः; स विश्वभृद विश्वकृग विश्वजिच च

स शूलभृच छॊणित भृत करालस; तं कर्म भिर विदितं वै सतुवन्ति

14

तं गन्धर्वाप्सरसश च नित्यम; उपतिष्ठन्ते विबुधानां शतानि

तं राक्षसाश च परिसंवहन्ते; रायः पॊषः स विजिगीषुर एकः

15

तम अध्वरे शंसितारः सतुवन्ति; रथंतरे सामगाश च सतुवन्ति

तं बराह्मणा बरह्म मन्त्रैः सतुवन्ति; तस्मै हविर अध्वर्यवः कल्पयन्ति

16

स पौराणीं बरह्म गुहां परविष्टॊ; मही सत्रं भारताग्रे ददर्श

स चैव गाम उद्दधाराग्र्य कर्मा; विक्षॊभ्य दैत्यान उरगान दानवांश च

17

तस्य भक्षान विविधान वेदयन्ति; तम एवाजौ वाहनं वेदयन्ति

तस्यान्तरिक्षं पृथिवी दिवं च; सर्वं वशे तिष्ठति शाश्वतस्य

18

स कुम्भरेताः ससृजे पुराणं; यत्रॊत्पन्नम ऋषिम आहुर वसिष्ठम

स मातरिश्वा विभुर अश्ववाजी; स रश्मिमान सविता चादि देवः

19

तेनासुरा विजिताः सर्व एव; तस्य विक्रान्तैर विजितानीह तरीणि

स देवानां मानुषाणां पितॄणां; तम एवाहुर यज्ञविदां वितानम

20

स एव कालं विभजन्न उदेति; तस्यॊत्तरं दक्षिणं चायने दवे

तस्य एवॊर्ध्वं तिर्यग अधश चरन्ति; गभस्तयॊ मेदिनीं तापयन्तः

21

तं बराह्मणा वेद विदॊ जुषन्ति; तस्यादित्यॊ भाम उपयुज्य भाति

स मासि मास्य अध्वर कृद विधत्ते; तम अध्वरे वेद विदः पठन्ति

22

स एकयुक चक्रम इदं तरिनाभि; सप्ताश्वयुक्तं वहते वै तरिधामा

महातेजाः सर्वगः सर्वसिंहः; कृष्णॊ लॊकान धारयते तथैकः

अश्नन्न अनश्नंश च तथैव धीरः; कृष्णं सदा पार्थ कर्तारम एहि

23

स एकदा कक्षगतॊ महात्मा; तृप्तॊ विभुः खाण्डवे धूमकेतुः

स राक्षसान उरगांश चावजित्य; सर्वत्र गः सर्वम अग्नौ जुहॊति

24

स एवाश्वः शवेतम अश्वं परयच्छत; स एवाश्वान अथ सर्वांश चकार

तरिवन्धुरस तस्य रथस तरिचक्रस; तरिवृच छिराश चतुरस्रश च तस्य

25

स विहायॊ वयदधात पञ्च नाभिः; स निर्ममे गां दिवम अन्तरिक्षम

एवं रम्यान असृजत पर्वतांश च; हृषीकेशॊ ऽमितदीप्ताग्नितेजाः

26

स लङ्घयन वै सरितॊ जिघांसन; स तं वज्रं परहरन्तं निरास

स महेन्द्रः सतूयते वै महाध्वरे; विप्रैर एकॊ ऋक सहस्रैः पुराणैः

27

दुर्वासा वै तेन नान्येन शक्यॊ; गृहे राजन वासयितुं महौजाः

तम एवाहुर ऋषिम एकं पुराणं; स विश्वकृद विदधात्य आत्मभावान

28

वेदांश च यॊ वेदयते ऽधिदेवॊ; विधींश च यश चाश्रयते पुराणान

कामे वेदे लौकिके यत फलं च; विष्वक्सेनेन सर्वम एतत परतीहि

29

जयॊतींषि शुक्लानि च सर्वलॊके; तरयॊ लॊका लॊकपात्रास तरयश च

तरयॊ ऽगनयॊ वयाहृतयश च तिस्रः; सर्वे देवा देवकीपुत्र एव

30

संवत्सरः स ऋतुः सॊ ऽरधमासः; सॊ ऽहॊरात्रः सकला वै स काष्ठाः

मात्रा मुहूर्ताश च लवाः कषणाश च; विष्वक्सेने सर्वम एतत परतीहि

31

चन्द्रादित्यौ गरहनक्षत्रताराः; सर्वाणि दर्शान्य अथ पौर्णमास्यः

नक्षत्रयॊगा ऋतवश च पार्थ; विष्वक्सेनात सर्वम एतत परसूतम

32

रुद्रादित्या वसवॊ ऽथाश्विनौ च; साध्या विश्वे मरुतां षड गणाश च

परजापतिर देव मातादितिश च; सर्वे कृष्णाद ऋषयश चैव सप्त

33

वायुर भूत्वा विक्षिपते च विश्वम; अग्निर भूत्वा दहते विश्वरूपः

आपॊ भूत्वा मज्जयते च सर्वं; बरह्मा भूत्वा सृजते विश्वसंघान

34

वेद्यं च यद वेदयते च वेदान; विधिश च यश चाश्रयते विधेयान

धर्मे च वेदे व बले च सर्वं; चराचरं केशवं तवं परतीहि

35

जयॊतिर भूतः परमॊ ऽसौ पुरस्तात; परकाशयन परभया विश्वरूपः

अपः सृष्ट्वा हय आत्मभूर आत्मयॊनिः; पुराकरॊत सर्वम एवाथ विश्वम

36

ऋतून उत्पातान विविधान्य अद्भुतानि; मेघान विद्युत सर्वम ऐरावतं च

सर्वं कृष्णात सथावरं जङ्गमं च; विश्वाख्याताद विष्णुम एनं परतीहि

37

विश्वावासं निर्गुणं वासुदेवं; संकर्षणं जीवभूतं वदन्ति

ततः परद्युम्नम अनिरुद्धं चतुर्थम; आज्ञापयत्य आत्मयॊनिर महात्मा

38

स पञ्चधा पञ्चजनॊपपन्नं; संचॊदयन विश्वम इदं सिसृक्षुः

ततश चकारावनि मारुतौ च; खं जयॊतिर आपश च तथैव पार्थ

39

स सथावरं जङ्गमं चैवम एतच; चतुर्विधं लॊकम इमं च कृत्वा

ततॊ भूमिं वयदधात पञ्च बीजां; दयौः पृथिव्यां धास्यति भूरि वारि

तेन विश्वं कृतम एतद धि राजन; स जीवयत्य आत्मनैवात्म यॊनिः

40

ततॊ देवान असुरान मानुषांश च; लॊकान ऋषींश चाथ पितॄन परजाश च

समासेन विविधान पराणिलॊकान; सर्वान सदा भूतपतिः सिसृक्षुः

41

शुभाशुभं सथावरं जङ्गमं च; विष्वक्सेनात सर्वम एतत परतीहि

यद वर्तते यच च भविष्यतीह; सर्वम एतत केशवं तवं परतीहि

42

मृत्युश चैव पराणिनाम अन्तकाले; साक्षात कृष्णः शाश्वतॊ धर्मवाहः

भूतं च यच चेह न विद्म किं चिद; विष्वक्सेनात सर्वम एतत परतीहि

43

यत परशस्तं च लॊकेषु पुण्यं यच च शुभाशुभम

तत सर्वं केशवॊ ऽचिन्त्यॊ विपरीतम अतॊ भवेत

44

एतादृशः केशवॊ ऽयं सवयं भूर; नारायणः परमश चाव्ययश च

मध्यं चास्य जगतस तस्थुषश च; सर्वेषां भूतानां परभवश चाप्ययश च

1

[y]

brāhmaṇān arcase rājan satataṃ saṃśitavratān

kaṃ tu karmodayaṃ dṛṣṭvā tān arcasi narādhipa

2

kāṃ vā brāhmaṇa pūjāyāṃ vyuṣṭiṃ dṛṣṭvā mahāvrata

tān arcasi mahābāho sarvam etad vadasva me

3

[bh]

eṣa te keśacaḥ sarvam ākhyāsyati mahāmatiḥ

vyuṣṭaṃ brāhmaṇa pūjāyāṃ dṛṣṭavyuṣṭir mahāvratāḥ

4

balaṃ śrotre vān manaś cakṣuṣī ca; jñānaṃ tathā na viśuddhaṃ mamādya

dehanyāso nāticirān mato me; na cātitūrṇaṃ savitādya yāti

5

uktā dharmā ye purāṇe mahānto; brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca

paurāṇaṃ ye daṇḍdam upāsate ca; śeṣaṃ kṛṣṇd upaśikṣasva pārtha

6

ahaṃ hy ena vedmi tattvena kṛṣṇaṃ; yo 'yaṃ hi yac cāsya balaṃ purāṇam

ameyātmā keśavaḥ kauravendra; so 'yaṃ dharmaṃ vakṣyati saṃśayeṣu

7

kṛṣṇaḥ pṛthvīm asṛjat khaṃ divaṃ ca; varāho 'yaṃ bhīmabalaḥ purāṇaḥ

asya cādho 'thāntarikṣaṃ divaṃ ca; diśaś catasraḥ pradiśaś catasraḥ

sṛṣṭis tathaiveyam anuprasūtā; sa nirmame viśvam idaṃ purāṇam

8

asya nābhyāṃ puṣkaraṃ saṃprasūtaṃ; yatrotpannaḥ svayam evāmitaujāḥ

yenācchinnaṃ tat tamaḥ pārtha ghoraṃ; yat tat tiṣṭhaty arṇavaṃ tarjayānam

9

kṛte yoge dharma āsīt samagras; tretākāle jñānam anuprapannaḥ

balaṃ tv āsīd dvāpare pārtha kṛṣṇaḥ; kalāv adharmaḥ kṣitim ājagāma

10

sa pūrvadevo nijaghāna daityān; sa pūrvadevaś ca babhūva samrāṭ

sa bhūtānāṃ bhāvano bhūtabhavyaḥ; sa viśvasyāsya jagataś cāpi goptā

11

yadā dharmo glāyati vai surāṇāṃ; tadā kṛṣṇo jāyate mānuṣeṣu

dharme sthitvā sa tu vai bhāvitātmā; parāṃś ca lokān aparāṃś ca yāti

12

tyājyāṃs tyaktvāthāsurāṇāṃ vadhāya; kāryākārye kāraṇaṃ caiva pārtha

kṛtaṃ kariṣyat kriyate ca devo; muhuḥ somaṃ viddhi ca śakram etam

13

sa viśvakarmā sa ca viśvarūpaḥ; sa viśvabhṛd viśvakṛg viśvajic ca

sa śūlabhṛc choṇita bhṛt karālas; taṃ karma bhir viditaṃ vai stuvanti

14

taṃ gandharvāpsarasaś ca nityam; upatiṣṭhante vibudhānāṃ śatāni

taṃ rākṣasāś ca parisaṃvahante; rāyaḥ poṣaḥ sa vijigīṣur eka

15

tam adhvare śaṃsitāraḥ stuvanti; rathaṃtare sāmagāś ca stuvanti

taṃ brāhmaṇā brahma mantraiḥ stuvanti; tasmai havir adhvaryavaḥ kalpayanti

16

sa paurāṇīṃ brahma guhāṃ praviṣṭo; mahī satraṃ bhāratāgre dadarśa

sa caiva gām uddadhārāgrya karmā; vikṣobhya daityān uragān dānavāṃś ca

17

tasya bhakṣān vividhān vedayanti; tam evājau vāhanaṃ vedayanti

tasyāntarikṣaṃ pṛthivī divaṃ ca; sarvaṃ vaśe tiṣṭhati śāśvatasya

18

sa kumbharetāḥ sasṛje purāṇaṃ; yatrotpannam ṛṣim āhur vasiṣṭham

sa mātariśvā vibhur aśvavājī; sa raśmimān savitā cādi deva

19

tenāsurā vijitāḥ sarva eva; tasya vikrāntair vijitānīha trīṇi

sa devānāṃ mānuṣāṇāṃ pitṝṇāṃ; tam evāhur yajñavidāṃ vitānam

20

sa eva kālaṃ vibhajann udeti; tasyottaraṃ dakṣiṇaṃ cāyane dve

tasya evordhvaṃ tiryag adhaś caranti; gabhastayo medinīṃ tāpayanta

21

taṃ brāhmaṇā veda vido juṣanti; tasyādityo bhām upayujya bhāti

sa māsi māsy adhvara kṛd vidhatte; tam adhvare veda vidaḥ paṭhanti

22

sa ekayuk cakram idaṃ trinābhi; saptāśvayuktaṃ vahate vai tridhāmā

mahātejāḥ sarvagaḥ sarvasiṃhaḥ; kṛṣṇo lokān dhārayate tathaikaḥ

aśnann anaśnaṃś ca tathaiva dhīraḥ; kṛṣṇaṃ sadā pārtha kartāram ehi

23

sa ekadā kakṣagato mahātmā; tṛpto vibhuḥ khāṇḍave dhūmaketuḥ

sa rākṣasān uragāṃś cāvajitya; sarvatra gaḥ sarvam agnau juhoti

24

sa evāśvaḥ śvetam aśvaṃ prayacchat; sa evāśvān atha sarvāṃś cakāra

trivandhuras tasya rathas tricakras; trivṛc chirāś caturasraś ca tasya

25

sa vihāyo vyadadhāt pañca nābhiḥ; sa nirmame gāṃ divam antarikṣam

evaṃ ramyān asṛjat parvatāṃś ca; hṛṣīkeśo 'mitadīptāgnitejāḥ

26

sa laṅghayan vai sarito jighāṃsan; sa taṃ vajraṃ praharantaṃ nirāsa

sa mahendraḥ stūyate vai mahādhvare; viprair eko ṛk sahasraiḥ purāṇai

27

durvāsā vai tena nānyena śakyo; gṛhe rājan vāsayituṃ mahaujāḥ

tam evāhur ṛṣim ekaṃ purāṇaṃ; sa viśvakṛd vidadhāty ātmabhāvān

28

vedāṃś ca yo vedayate 'dhidevo; vidhīṃś ca yaś cāśrayate purāṇān

kāme vede laukike yat phalaṃ ca; viṣvaksenen sarvam etat pratīhi

29

jyotīṃṣi śuklāni ca sarvaloke; trayo lokā lokapātrās trayaś ca

trayo 'gnayo vyāhṛtayaś ca tisraḥ; sarve devā devakīputra eva

30

saṃvatsaraḥ sa ṛtuḥ so 'rdhamāsaḥ; so 'horātraḥ sakalā vai sa kāṣṭhāḥ

mātrā muhūrtāś ca lavāḥ kṣaṇāś ca; viṣvaksene sarvam etat pratīhi

31

candrādityau grahanakṣatratārāḥ; sarvāṇi darśāny atha paurṇamāsyaḥ

nakṣatrayogā ṛtavaś ca pārtha; viṣvaksenāt sarvam etat prasūtam

32

rudrādityā vasavo 'thāśvinau ca; sādhyā viśve marutāṃ ṣaḍ gaṇāś ca

prajāpatir deva mātāditiś ca; sarve kṛṣṇd ṛṣayaś caiva sapta

33

vāyur bhūtvā vikṣipate ca viśvam; agnir bhūtvā dahate viśvarūpaḥ

āpo bhūtvā majjayate ca sarvaṃ; brahmā bhūtvā sṛjate viśvasaṃghān

34

vedyaṃ ca yad vedayate ca vedān; vidhiś ca yaś cāśrayate vidheyān

dharme ca vede va bale ca sarvaṃ; carācaraṃ keśavaṃ tvaṃ pratīhi

35

jyotir bhūtaḥ paramo 'sau purastāt; prakāśayan prabhayā viśvarūpaḥ

apaḥ sṛṣṭvā hy ātmabhūr ātmayoniḥ; purākarot sarvam evātha viśvam

36

tūn utpātān vividhāny adbhutāni; meghān vidyut sarvam airāvataṃ ca

sarvaṃ kṛṣṇt sthāvaraṃ jaṅgamaṃ ca; viśvākhyātād viṣṇum enaṃ pratīhi

37

viśvāvāsaṃ nirguṇaṃ vāsudevaṃ; saṃkarṣaṇaṃ jīvabhūtaṃ vadanti

tataḥ pradyumnam aniruddhaṃ caturtham; ājñāpayaty ātmayonir mahātmā

38

sa pañcadhā pañcajanopapannaṃ; saṃcodayan viśvam idaṃ sisṛkṣuḥ

tataś cakārāvani mārutau ca; khaṃ jyotir āpaś ca tathaiva pārtha

39

sa sthāvaraṃ jaṅgamaṃ caivam etac; caturvidhaṃ lokam imaṃ ca kṛtvā

tato bhūmiṃ vyadadhāt pañca bījāṃ; dyauḥ pṛthivyāṃ dhāsyati bhūri vāri

tena viśvaṃ kṛtam etad dhi rājan; sa jīvayaty ātmanaivātma yoni

40

tato devān asurān mānuṣāṃś ca; lokān ṛṣīṃś cātha pitṝn prajāś ca

samāsena vividhān prāṇilokān; sarvān sadā bhūtapatiḥ sisṛkṣu

41

ubhāśubhaṃ sthāvaraṃ jaṅgamaṃ ca; viṣvaksenāt sarvam etat pratīhi

yad vartate yac ca bhaviṣyatīha; sarvam etat keśavaṃ tvaṃ pratīhi

42

mṛtyuś caiva prāṇinām antakāle; sākṣāt kṛṣṇaḥ śāśvato dharmavāhaḥ

bhūtaṃ ca yac ceha na vidma kiṃ cid; viṣvaksenāt sarvam etat pratīhi

43

yat praśastaṃ ca lokeṣu puṇyaṃ yac ca śubhāśubham

tat sarvaṃ keśavo 'cintyo viparītam ato bhavet

44

etādṛśaḥ keśavo 'yaṃ svayaṃ bhūr; nārāyaṇaḥ paramaś cāvyayaś ca

madhyaṃ cāsya jagatas tasthuṣaś ca; sarveṣāṃ bhūtānāṃ prabhavaś cāpyayaś ca
umma theologica and summa contra gentile| umma theologica and summa contra gentile
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 143