Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 147

Book 13. Chapter 147

The Mahabharata In Sanskrit


Book 13

Chapter 147

1

[व]

इत्य उक्तवति वाक्यं तु कृष्णे देवकिनन्दने

भीष्मं शांतनवं भूयः पर्यपृच्छद युधिष्ठिरः

2

निर्णये वा महाबुद्धे सर्वधर्मभृतां वर

परत्यक्षम आगमॊ वेति किं तयॊः कारणं भवेत

3

[भ]

नास्त्य अत्र संशयः कश चिद इति मे वर्तते मतिः

शृणु वक्ष्यामि ते पराज्ञ सम्यक तवम अनुपृच्छसि

4

संशयः सुगमॊ राजन निर्णयस तव अत्र दुर्गमः

दृष्टं शरुतम अनन्तं हि यत्र संशय दर्शनम

5

परत्यक्षं कारणं दृष्टं हेतुकाः पराज्ञमानिनः

नास्तीत्य एवं वयवस्यन्ति सत्यं संशयम एव च

तद अयुक्तं वयवस्यन्ति बालाः पण्डितमानिनः

6

अथ चेन मन्यसे चैकं कारणं किं भवेद इति

शक्यं दीर्घेण कालेन युक्तेनातन्द्रितेन च

पराणयात्राम अनेकां च कल्पयानेन भारत

7

तत्परेणैव नान्येन शक्यं हय एतत तु कारणम

हेतूनाम अन्तम आसाद्य विपुलं जञानम उत्तमम

जयॊतिः सर्वस्य लॊकस्य विपुलं परतिपद्यते

8

तत्त्वेनागमनं राजन हेत्वन्तगममं तथा

अग्राह्यम अनिबद्धं च वाचः संपरिवर्जनम

9

[य]

परत्यक्षं लॊकतः सिद्धं लॊकाश चागम पूर्वकाः

शिष्टाचारॊ बहुविधॊ बरूहि तन मे पितामह

10

[भ]

धर्मस्य हरियमाणस्य बलवद्भिर दुरात्मभिः

संस्था यत्नैर अपि कृता कालेन परिभिद्यते

11

अधर्मा धर्मरूपेण तेणैः कूपा इवावृताः

ततस तैर भिद्यते वृत्तं शृणु चैव युधिष्ठिर

12

अवृत्त्या ये च भिन्दन्ति शरुतत्यागपरायणाः

धर्मविद्वेषिणॊ मन्दा इत्य उक्तास ते न संशयः

13

अतृप्यन्तस तु साधूनां य एवागम बुद्धयः

परम इत्य एव संतुष्टास तान उपास्स्व च पृच्छ च

14

कामार्थौ पृष्ठतः कृत्वा लॊभमॊहानुसारिणौ

धर्म इत्य एव संबुद्धास तान उपास्स्व च पृच्छ च

15

न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायकर्मभिः

आचारः कारणं चैव धर्मश चैव तरयं पुनः

16

[य]

पुनर एवेह मे बुद्धिः संशये परिमुह्यते

अपारे मार्गमाणस्य परं तीरम अपश्यतः

17

वेदाः परत्यक्षम आचारः परमाणं तत तरयं यदि

पृथक्त्वं लभ्यते चैषां धर्मश चैकस तरयं कथम

18

[भ]

धर्मस्य हरियमाणस्य बलवद्भिर दुरात्मभिः

यद्य एवं मन्यसे राजंस तरिधा धर्मविचारणा

19

एक एवेति जानीहि तरिधा तस्य परदर्शनम

पृथक्त्वे चैव मे बुद्धिस तरयाणाम अपि वै तथा

20

उक्तॊ मार्गस तरयाणां च तत तथैव समाचर

जिज्ञासा तु न कर्तव्या धर्मस्य परितर्कणात

21

सदैव भरतश्रेष्ठ मा ते भूद अत्र संशयः

अन्धॊ जड इवाशङ्कॊ यद बरवीमि तद आचर

22

अहिंसा सत्यम अक्रॊधॊ दानम एतच चतुष्टयम

अजातशत्रॊ सवस्व धर्म एष सनातनः

23

बराह्मणेषु च वृत्तिर या पितृपैतामहॊचिता

ताम अन्वेहि महाबाहॊ सवर्गस्यैते हि देशिकाः

24

परमाणम अप्रमाणं वै यः कुर्याद अबुधॊ नरः

न स परमाणताम अर्हॊ विवाद जननॊ हि सः

25

बराह्मणान एव सेवस्व सत्कृत्य बहु मन्य च

एतेष्व एव तव इमे लॊकाः कृत्स्ना इति निबॊध तान

1

[v]

ity uktavati vākyaṃ tu kṛṣṇe devakinandane

bhīṣmaṃ śātanavaṃ bhūyaḥ paryapṛcchad yudhiṣṭhira

2

nirṇaye vā mahābuddhe sarvadharmabhṛtāṃ vara

pratyakṣam āgamo veti kiṃ tayoḥ kāraṇaṃ bhavet

3

[bh]

nāsty atra saṃśayaḥ kaś cid iti me vartate mati

śṛ
u vakṣyāmi te prājña samyak tvam anupṛcchasi

4

saṃśayaḥ sugamo rājan nirṇayas tv atra durgamaḥ

dṛṣṭaṃ śrutam anantaṃ hi yatra saṃśaya darśanam

5

pratyakṣaṃ kāraṇaṃ dṛṣṭaṃ hetukāḥ prājñamāninaḥ

nāstīty evaṃ vyavasyanti satyaṃ saṃśayam eva ca

tad ayuktaṃ vyavasyanti bālāḥ paṇḍitamānina

6

atha cen manyase caikaṃ kāraṇaṃ kiṃ bhaved iti

śakyaṃ dīrgheṇa kālena yuktenātandritena ca

prāṇayātrām anekāṃ ca kalpayānena bhārata

7

tatpareṇaiva nānyena śakyaṃ hy etat tu kāraṇam

hetūnām antam āsādya vipulaṃ jñānam uttamam

jyotiḥ sarvasya lokasya vipulaṃ pratipadyate

8

tattvenāgamanaṃ rājan hetvantagamamaṃ tathā

agrāhyam anibaddhaṃ ca vācaḥ saṃparivarjanam

9

[y]

pratyakṣaṃ lokataḥ siddhaṃ lokāś cāgama pūrvakāḥ

iṣṭācāro bahuvidho brūhi tan me pitāmaha

10

[bh]

dharmasya hriyamāṇasya balavadbhir durātmabhiḥ

saṃsthā yatnair api kṛtā kālena paribhidyate

11

adharmā dharmarūpeṇa teṇaiḥ kūpā ivāvṛtāḥ

tatas tair bhidyate vṛttaṃ śṛu caiva yudhiṣṭhira

12

avṛttyā ye ca bhindanti śrutatyāgaparāyaṇāḥ

dharmavidveṣiṇo mandā ity uktās te na saṃśaya

13

atṛpyantas tu sādhūnāṃ ya evāgama buddhayaḥ

param ity eva saṃtuṣṭās tān upāssva ca pṛccha ca

14

kāmārthau pṛṣṭhataḥ kṛtvā lobhamohānusāriṇau

dharma ity eva saṃbuddhās tān upāssva ca pṛccha ca

15

na teṣāṃ bhidyate vṛttaṃ yajñasvādhyāyakarmabhiḥ

ācāraḥ kāraṇaṃ caiva dharmaś caiva trayaṃ puna

16

[y]

punar eveha me buddhiḥ saṃśaye parimuhyate

apāre mārgamāṇasya paraṃ tīram apaśyata

17

vedāḥ pratyakṣam ācāraḥ pramāṇaṃ tat trayaṃ yadi

pṛthaktvaṃ labhyate caiṣāṃ dharmaś caikas trayaṃ katham

18

[bh]

dharmasya hriyamāṇasya balavadbhir durātmabhiḥ

yady evaṃ manyase rājaṃs tridhā dharmavicāraṇā

19

eka eveti jānīhi tridhā tasya pradarśanam

pṛthaktve caiva me buddhis trayāṇām api vai tathā

20

ukto mārgas trayāṇāṃ ca tat tathaiva samācara

jijñāsā tu na kartavyā dharmasya paritarkaṇāt

21

sadaiva bharataśreṣṭha mā te bhūd atra saṃśayaḥ

andho jaḍa ivāśaṅko yad bravīmi tad ācara

22

ahiṃsā satyam akrodho dānam etac catuṣṭayam

ajātaśatro savasva dharma eṣa sanātana

23

brāhmaṇeṣu ca vṛttir yā pitṛpaitāmahocitā

tām anvehi mahābāho svargasyaite hi deśikāḥ

24

pramāṇam apramāṇaṃ vai yaḥ kuryād abudho naraḥ

na sa pramāṇatām arho vivāda janano hi sa

25

brāhmaṇān eva sevasva satkṛtya bahu manya ca

eteṣv eva tv ime lokāḥ kṛtsnā iti nibodha tān
hebraic new| hebraic new
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 147