Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 150

Book 13. Chapter 150

The Mahabharata In Sanskrit


Book 13

Chapter 150

1

कार्यते यच च करियते सच चासच च कृतं ततः

तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत

2

काल एवात्र कालेन निग्रहानुग्रहौ ददत

बुद्धिम आविश्य भूतानां धर्मार्थेषु परवर्तते

3

यदा तव अस्य भवेद बुद्धिर धर्म्या चार्थप्रदर्शिनी

तदाश्वसीत धर्मात्मा दृढबुद्धिर न विश्वसेत

4

एतावन मात्रम एतद धि भूतानां पराज्ञलक्षणम

कालयुक्तॊ ऽपय उभय विच छेषम अर्थं समाचरेत

5

यथा हय उपस्थितैश्वर्याः पूजयन्ते नरा नरान

एवम एवात्मनात्मानं पूजयन्तीह धार्मिकाः

6

न हय अधर्मतया धर्मं दद्यात कालः कथं चन

तस्माद विशुद्धम आत्मानं जानीयाद धर्मचारिणम

7

सप्रष्टुम अप्य असमर्थॊ हि जवलन्तम इव पावकम

अधर्मः सततॊ धर्मं कालेन परिरक्षितम

8

कार्याव एतौ हि कालेन धर्मॊ हि विजयावहः

तरयाणाम अपि लॊकानाम आलॊक करणॊ भवेत

9

तत्र कश चिन नयेत पराज्ञॊ गृहीत्वैव करे नरम

उह्यमानः स धर्मेण धर्मे बहु भयच छले

1

kāryate yac ca kriyate sac cāsac ca kṛtaṃ tataḥ

tatrāśvasīta satkṛtvā asatkṛtvā na viśvaset

2

kāla evātra kālena nigrahānugrahau dadat

buddhim āviśya bhūtānāṃ dharmārtheṣu pravartate

3

yadā tv asya bhaved buddhir dharmyā cārthapradarśinī

tadāśvasīta dharmātmā dṛḍhabuddhir na viśvaset

4

etāvan mātram etad dhi bhūtānāṃ prājñalakṣaṇam

kālayukto 'py ubhaya vic cheṣam arthaṃ samācaret

5

yathā hy upasthitaiśvaryāḥ pūjayante narā narān

evam evātmanātmānaṃ pūjayantīha dhārmikāḥ

6

na hy adharmatayā dharmaṃ dadyāt kālaḥ kathaṃ cana

tasmād viśuddham ātmānaṃ jānīyād dharmacāriṇam

7

spraṣṭum apy asamartho hi jvalantam iva pāvakam

adharmaḥ satato dharmaṃ kālena parirakṣitam

8

kāryāv etau hi kālena dharmo hi vijayāvahaḥ

trayāṇām api lokānām āloka karaṇo bhavet

9

tatra kaś cin nayet prājño gṛhītvaiva kare naram

uhyamānaḥ sa dharmeṇa dharme bahu bhayac chale
vedanta sutra| vedanta sutra
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 150