Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 152

Book 13. Chapter 152

The Mahabharata In Sanskrit


Book 13

Chapter 152

1

[व]

तूष्णींभूते तदा भीष्मे पटे चित्रम इवार्पितम

मुहूर्तम इव च धयात्वा वयासः सत्यवती सुतः

नृपं शयानं गाङ्गेयम इदम आह वचस तदा

2

राजन परकृतिम आपन्नः कुरुराजॊ युधिष्ठिरः

सहितॊ भरातृभिः सर्वैः पार्थिवैश चानुयायिभिः

3

उपास्ते तवां नरव्याघ्र सह कृष्णेन धीमता

तम इमं पुरयानाय तवम अनुज्ञातुम अर्हसि

4

एवम उक्तॊ भगवता वयासेन पृथिवीपतिः

युधिष्ठिरं सहामात्यम अनुजज्ञे नदी सुतः

5

उवाच चैनं मधुरं ततः शांतनवॊ नृपः

परविशस्व पुरं राजन वयेतु ते मानसॊ जवरः

6

यजस्व विविधैर यज्ञैर बह्व अन्नैः सवाप्तदक्षिणैः

ययातिर इव राजेन्द्र शरद्दा दमपुरःसरः

7

कषत्रधर्मरतः पार्थ पितॄन देवांश च तर्पय

शरेयसा यॊक्ष्यसे चैव वयेतु ते मानसॊ जवरः

8

रञ्जयस्व परजाः सर्वाः परकृतीः परिसान्त्वय

सुहृदः फलसत्कारैर अभ्यर्चय यथार्हतः

9

अनु तवां तात जीवन्तु मित्राणि सुहृदस तथा

चैत्यस्थाने सथितं वृक्षं फलवन्तम इव दविजाः

10

आगन्तव्यं च भवता समये मम पार्थिव

विनिवृत्ते दिनकरे परवृत्ते चॊत्तरायणे

11

तथेत्य उक्त्वा तु कौन्तेयः सॊ ऽभिवाद्य पितामहम

परययौ सपरीवारॊ नगरं नागसाह्वयम

12

धृतराष्ट्रं पुरस्कृत्य गान्धारीं च पतिव्रताम

सह तैर ऋषिभिः सर्वैर भरातृभिः केशवेन च

13

पौरजानपदैश चैव मन्त्रिवृद्धैश च पार्थिवः

परविवेश कुरुश्रेष्ठ पुरं वारणसाह्वयम

1

[v]

tūṣṇībhūte tadā bhīṣme paṭe citram ivārpitam

muhūrtam iva ca dhyātvā vyāsaḥ satyavatī sutaḥ

nṛpaṃ śayānaṃ gāṅgeyam idam āha vacas tadā

2

rājan prakṛtim āpannaḥ kururājo yudhiṣṭhiraḥ

sahito bhrātṛbhiḥ sarvaiḥ pārthivaiś cānuyāyibhi

3

upāste tvāṃ naravyāghra saha kṛṣṇena dhīmatā

tam imaṃ purayānāya tvam anujñātum arhasi

4

evam ukto bhagavatā vyāsena pṛthivīpatiḥ

yudhiṣṭhiraṃ sahāmātyam anujajñe nadī suta

5

uvāca cainaṃ madhuraṃ tataḥ śātanavo nṛpaḥ

praviśasva puraṃ rājan vyetu te mānaso jvara

6

yajasva vividhair yajñair bahv annaiḥ svāptadakṣiṇaiḥ

yayātir iva rājendra śraddā damapuraḥsara

7

kṣatradharmarataḥ pārtha pitṝn devāṃś ca tarpaya

śreyasā yokṣyase caiva vyetu te mānaso jvara

8

rañjayasva prajāḥ sarvāḥ prakṛtīḥ parisāntvaya

suhṛdaḥ phalasatkārair abhyarcaya yathārhata

9

anu tvāṃ tāta jīvantu mitrāṇi suhṛdas tathā

caityasthāne sthitaṃ vṛkṣaṃ phalavantam iva dvijāḥ

10

gantavyaṃ ca bhavatā samaye mama pārthiva

vinivṛtte dinakare pravṛtte cottarāyaṇe

11

tathety uktvā tu kaunteyaḥ so 'bhivādya pitāmaham

prayayau saparīvāro nagaraṃ nāgasāhvayam

12

dhṛtarāṣṭraṃ puraskṛtya gāndhārīṃ ca pativratām

saha tair ṛṣibhiḥ sarvair bhrātṛbhiḥ keśavena ca

13

paurajānapadaiś caiva mantrivṛddhaiś ca pārthivaḥ

praviveśa kuruśreṣṭha puraṃ vāraṇasāhvayam
cushite empire| untitled kat tun
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 152